________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तज्यभंडे जाव सुबहुं अए लब्भति तं छड्डेहि णं देवाणुप्पिया! अयभारगंतव्यभारगंबंधाहि, तए णं से पुरिसे एवं व०-दूराहडे मे देवा! अए चिराहडे मे देवा०! अए अइगाढबंधणबद्ध मे देवाणु०! अए असिलिट्ठबंधणबद्धे देवा! अए धणियबंधणबद्ध देवा! अए णो संचाएमि अयभारगं छड्डेता त्यभारगंबंधितए, तर ते पुरिसा तं पुरिसं जाहे णो संचायंति बहुहिं आघवणाहि य पनवणाहि य आधवित्तए वा पण्णवित्तए वा त्या अहाणुपुवीए संपत्थिया, एवं तंबागरं रुप्यागरं सुवनागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई नगराई तेणेव उवागच्छन्ति त्ता वयरविकणयं करेंति त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हंतित्ता अट्टतलमूसियपासायवडंसगे कारावेंतिण्हाया कयबलिकम्मा उप्पिंपासायवरगया फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणा उवगिज्जमाणा उवलालिजमाणा इतु सद्दफरिस जाव विहरंति, तए णं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारगं गहाय अयविकिणणं करेति त्ता तसि अप्पमोल्लंसि निद्वियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासति त्ता एवं ३०-अहो णं अहं अधनो अपुत्रो अकयत्थो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा गाईण वा नियगाण वा सुणंतओ चेव उप्पिं पासायवरगए जाव विहरंतो, से तेणटेणं पएसी! एवं वुच्चइमा णं तुमं पएसी! पच्छाणुताविए भविजासि जहा व से पुरिसे अयभारिए ११७५। एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं व० णो खलु भंते! अहं पच्छाणुताविए ॥ श्री राजप्रश्रीयोपांगम् ॥
| ९६
पू.सागरजी म. संशोधित
For Private and Personal Use Only