________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई बहुजणस्सअपरिभूताई तत्थ अन्त्यरेसु कुलेसुपुत्तत्ताए पच्चाइस्सइ, तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स० नवण्हं मासाणं बहुपडिपुत्राणं अद्धट्ठमाण राइंदियाणं वितिक्ताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुत्रसुजायसव्वंगसुदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवंदारयं प्याहिसि, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिति ततियदिवसे चंदसूरदंसणिगं करिस्संति छठे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कते संपत्ते बारसाहे दिवसे णिव्वित्ते असुइजायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्संति त्ता मित्तणाइणियगसयणसंबंधिपरिजणं आमंतेत्ता तओ पच्छ। ण्हाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते भित्तणाइजावपरिजणेण सद्धिं विउलं असणं० आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चेव णं विहरिस्संति || जिमियभुत्तुत्तरागयावियणंसमामा आयंता चोक्खा परमसुइभूयातं भित्तणाइजावपरिजणं विउलेणं वगंधमलालंकारेणंसक्कारेस्संति सम्माणिस्संति त्ता तस्सेव मित्तजावपरिजणस्स पुरतो एवं वइस्संति जम्हा णं देवाणुप्पिया! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि अहं धमे दढा पइण्णा जाया तं होउणं अहं एयस्स दारयस्स दढपइण्णे(इ)णामेणं, तए णं तस्स दढपइण्णस्सदारगस्स अम्मापियरो नामधेज करिस्संति दढपइण्णाइ य२, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०२
पू. सागरजी म. संशोधित
For Private and Personal Use Only