Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामधेजकरणं च पजेमणगं च पडिवद्धावणगं च पचंकमणगं च कन्नवेहणं च संवच्छरपडिलेहणगं च तुलोवणयं च अन्नाणि य बहूणि गब्भाहाणजम्मणाइयाई महया इड्ढीसकारसमुदएणं करिस्संति ८२। तए णं दढपतिण्णे दारए पंचधाईपरिक्खित्ते खीरधाईए मजणधाईए अंकधाईए मंडणधाईए किलावणधाईए, अन्नाहि य बहुहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बरीहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बदलीहिं मुरंडीहिं पारसीहिं गाणादेसीविदेसपरिमंडियाहिं सदेसणेवत्थगहियवेसाहिं इंगियचिंतियपत्थियवियाणाहिं | निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुणिवंदपरियालपरिवुडे वरिसधरकंचुइमहयरवंदपरिक्खित्ते हत्थाओ हत्थं साहरिजमाणे उवनच्चिजमाणे अंगेण अंगपरिभुज्जमाणे उवगिजेमाणे २ उवलालिजमाणे २ अवतासि० २ परिचुंबिजमाणे रम्मेसु मणिकोट्टिमतलेसु|| परंगमाणे २ गिरिकंदरमल्लीणेविव चंपगवरपायवे णिव्वाघायंसि सुहंसुहेणं परिवढिस्सइ, तए णं तं दढपतिण्णं दारगं अभ्मापियरो सातिरेगअहवासजायगं जाणित्ता सोभणसि तिहिकरणणक्खत्तमुहुत्तंसि हायं कयबलिकमं कयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिंति, तए णं से कलायरिए तं दढपतिण्णं दाग लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ वाबत्तरि कलाओ सुत्तओ अत्थओ गंथओ (करणओ) पसिक्खावेहि । सेहावेहि य, तं०-लेहं गणियं रुयं नर्से गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं १० जणवयं पासगं अट्ठावयं पारेकव्वं दगमहि । ॥ श्री राजप्रश्रीयोपांगम् ॥
| १०३
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121