Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं णिहाइयं गाहं गीइयं सिलोगं हिरण्णजुत्ति सुवण्णजुत्तिं आभरणविहिं ३० तरुणीपडिकम्म इथिलक्खणं पुरिसलक्षणं हयलक्खणं गयलक्खणं गोणलकखणं कुक्कुडलक्खणं छत्तलक्खणं चकलक्खणं दंडलक्खणं ४० असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज णगरमाणं खंधवारं माणवा पडिचारं वूहं पडिवूहं ५० चक्कवूह गरलवूहं सगडवूहं जुद्धं निजुद्ध जुद्धाइजुद्धं अद्विजुद्धं मुद्विजुद्धं बाहुजुद्धं लयाजुद्धं ६० ईसत्यं । छरुप्पवायं णुवेयं हिरण्णपागं सुवण्णपागं माणपागं धाउपागं, सुत्तखेड्ड वट्टखेड्ड णालियखेड्डं पत्तच्छेज कडगच्छेज। सज्जीवनिजीवं सउणरुय ७२ भिति, तए णं से कलायरिए तं दढपइण्णं दरगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिति, तए णं तस्स दढपइण्णस्सदारगस्सअम्मापियरोतंकलायरियं विउलेणं असणपाणखाइमसाइमेणं वगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति त्ता विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइत्ता पडिविसज्जेहिंति ८३। तए णं से दढपतिण्णे दारए उम्मुक्कबालभावेविण्णायपरिणयभित्ते जोव्वणगमणुपत्ते बावत्तरि० कलापंडिए अट्ठारसविहदेसोप्पगारभासाविसारए णवंगसुत्तपडिबोहिए गीयरई गंधव्वणकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठियक्लिाससंलावनिउणजुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अल्भोगसमत्थे साहसिए वियालचारी यावि भविस्सइ, तए णं तं दढपइण्णं दारगं अम्मापियरो ॥ श्री राजप्रश्रीयोपांगम् ॥ | १०४ । [पू. सागरजी म. संशोधित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121