________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandi
च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च उवदंसंति ५, चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्ति च उग्गमणुग्गमणपविभत्तिं च उवदंसेंति ६, चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च उवदंसंति ७, चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणाऽऽवरणपविभत्तिं च उवदंसंति ८, चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्ति च अत्थमणऽत्थमणपविभत्तिं च उवदंसंति ९, चंदमंडेलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्ति च भूतमंडलपविभत्तिं च (प्र० रक्खस० महोरग० गंधव० पिसायमंडलपविभत्तिं च) उवदंसेंति १०, उसभललियवकंत सीहललियवक्तं हयविलंबि (लसि) यं गयविलंबि (लसि) यं मत्तहयविलसियं मत्तगयविलसियं दुयविलंबियं उवदंसंति ११, (५० सगडुद्धिपविभत्तिं च) सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च उवदंसंति १२, गंदापविभत्तिं च चंपापविभत्तिं च नन्दाचंपापविभत्तिं च १३, मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च|| मच्छंडामयरंडाजारामारापविभत्तिं च १४,कत्तिककारपविभत्तिं चखत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं चयत्तिधकारपविभत्ति च उत्तिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च १५, एवं चवग्गोवि १६, टवग्गोवि १७, तवग्गोवि १८, पवरगोवि १९, असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविभत्तिं च पल्लवपल्लवपविभत्ति च २०; पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च २१, दुयणामं २२, विलंबियं० दुयविलंबियं० ॥ श्री राजप्रश्रीयोपांगम् ॥
पू. सागरजी म. संशोधित
For Private and Personal Use Only