Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अंचियं० रिभियं० अंचियरिभियं० आरभडं० भसोलं० आरडभसोलं० ३०, उप्पयनिवयपवत्तं संकुचियं पसारियं स्यारइयभंतसंभंत ३१, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्या, तए णं तेबहवे देवकुमारायदेवकुमारीओयसमणसभगवओमहावीरस्सपुवभवचरियणिबद्धंच देवलोयचरियनिबद्धंचचवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च णाणुप्यायचरियनिबद्धं च तित्थपवत्तणचरियनिबद्धं० परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च ३२, तए णं ते बहवे देवकुमारा य देवकुमारीयाओ यच्छविहं वाइत्तं वाएंति तं०-ततं विततं घणं झुसिरं, तए णं ते बहवे देवकुमारा य देवकुमारीओ य चविहं गेयं गायंति तं०-उक्खित्तं पायत्तं मंदायं रोइयावसाणंच,तए णं ते बहवे देवकुमाराय देवकुमारियाओयचव्विहं णट्टविहिं उवदंसन्ति तं०-अंचियं रिभियं आरभडं भसोलं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चव्विहं अभिणयं अभिणयति तं०-दिद्वंतियं पाडंतियं सामन्तोवणिवाइयं अंतोमझावसाणियं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्यं देविड्ढेि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्यंबत्तीसइबद्धं नट्टविहिं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइत्ता वंदति नमसंति त्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति त्ता सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं ॥ श्री राजप्रश्रीयोपांगम् ॥ | २५ । पू. सागरजी म. संशोधित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121