Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 24
________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक :-उद्देशक ?९. उ०—गोया ! धरणे णं नागकुमारिंदे, नागकुमारराया ९. उ०—हे गौतम ! ते नागकुमारोनो इंद्र, नागकुमारोनो महिडीए, जाव-से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं, राजा धरण मोटी ऋद्धिवाळो छ, अने ते यावत्-त्यां चमाछण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोग- ळास लाख भवनावासो उपर, छ हजार सामानिक देवो उपर, तेत्रीस त्रायस्त्रिंशक देवो उपर, चार लोकपालो उपर, परीपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं वारवाळी छ पट्टराणीओ उपर, त्रण सभाओ उपर, सात सेना उपर, अणियाणं, सत्तण्हं अणियाहिवईणं, चउव्वीसाए आयरक्खदेवसाह सात सेनाधिपति उपर अने चोवीस हजार आत्मरक्षक देवो, तथा स्सीणं, अनेसिं च जाव-विहरइ. एवतियं च णं पभू विउवित्तए, , अपए, बीजाओ उपर खामिपणुं भोगवतो यावत्-विहरे छे. तथा तेनी से जहा नाम ए जुवई जुवाणे जाव-पभू केवलकप्पं जंबूदीवं, विकुर्वणा शक्ति आटली छे:-जेम कोइ जुवान पुरुष जुवान स्त्रीना जाव-तिरियं संखेज्जे दीव-समुद्दे बहूहिँ नागकुमारीहिं जाव-विउ- हाथने पकडे, अर्थात् परस्पर काकडा वाळेला होवाथी जेम ते बन्ने व्विस्सति वा, सामाणिया, तायत्तीस-लोगपाला, अग्गमहिसीओ य. व्यक्तिओ संलग्न जणाय छे तेम ते यावत्-पोताना रूपोवडे-घणां तहेव जहा चमरस्स, नवरं-संखेजे दीवे समुद्दे भाणियव्वे, एवं जाव- नागकुमार अने घणी नागकुमारीओवड-आखा थणियकमारा, वाणमंतरा, जोईसिया वि, नवरं-दाहिणिल्ले सव्वे तिरछे संख्येय द्वीप समुद्रोने भरी शके छे. पण यावत्-ते तेवं अग्गिभूई पुच्छइ, उत्तरिल्ले सव्वे वायुभूई पुच्छइ. कोइ दिवस करशे नहीं. तेना सामानिको, त्रायस्त्रिंशक देवो, लोकपालो अने अग्रमहिषीओ विषे चमरनी पेठे कहे. विशेष ए के, तेओनी विकुर्वणा शक्ति माटे संख्येय द्वीप, समुद्रो कहेवा. अने ए प्रमाणे यावत्-स्तनितकुमारो, वानत्यंतरो तथा ज्योतिषिको पण जाणवा. विशेष ए के, दक्षिण दिशाना बधा इंद्रो विषे अग्निभूति पूछे छे अने उत्तर दिशाना बधा इंद्रो विषे वायुभूति पूछे छे. ५ एवं जाव-थणियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादि-महाघोषान्तभवनपतीन्द्रप्रकरणानि अध्येयानि, तेषु च इन्द्रनामानि तयाथाऽनसारतो वाच्यानि-“चमरे धरणे तह वेणुदेव-हरिकंत-अग्गिसीहे य, पुणे जलकंते वि य अमिय-विलंबे (विलेबे ) य घोसे य." एते दक्षिणनिकायेन्द्राः, इतरे तु “बलि-भूयाणंदे वणुदालि-हरिस्सहे अग्गिमाणव-वसिढे, जलप्पभे अमियवाहणे पहंजणे महाघोसे." एतेषां च भवनसंख्याः-'चउत्तीसा, चउचत्ता' इत्यादि पूर्वोक्तगाथाद्वयादवसेया. सामानिकात्मरक्षसंख्या सट्टी खलु छच्च सहस्साओ असुरवज्जाणं, सामाणियाओ एए चउग्गुणा आयरक्खा उ' अग्रमहिष्यस्तु प्रत्येकं धरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत् कार्यः. 'वाणवंतर-जोइसिया वित्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत् सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याताम् , तद्यथाः-"काले य महाकाले सुरूव-पडिरूव-पुण्णभद्दे य, अमरवइमाणिभद्दे भीमे य तहा महाभीमे." किंनरकिंपरिसे खल सप्परिसे चेव तह महापुरिसे, अइकाय-महाकाए गीयरई चेव गीयजसे." एतेषाम् , ज्योतिष्काणां च त्रायस्त्रिंशाः, लोकपालाश्च न सन्ति, इति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसंख्याः, एतच्चतुर्गुणाश्चात्मरक्षाः, अग्रमहिष्यश्चतस्र इति, एतेषु च सर्वेष्वपि दाक्षिणात्यान् इन्द्रान् , आदित्यं च अग्निभूतिः पृच्छति, उदीच्यान्, चन्द्रं च वायुभूतिः. तत्र च दाक्षिणात्येषु आदित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि. औदीच्येषु, चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यम् , यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातम् , तद्वाचनान्तरमुपजीव्य इति भावनीयमिति. तत्र कालेन्द्रसूत्राभिलाप एवम्:-"कोले णं भंते । पिसायइंदे, पिसायराया केमहिडीए, केवइयं च णं पभू विउवित्तए ? गोयमा ! कालेणं महिडीए,से णं तत्थ असंखेज्जाणं नगरावाससयसहस्साणं, चउण्हं सामाणिय १. मूलच्छायाः- गौतम ! धरणो नागकुमारेन्द्रः, नागकुमारराजो महर्द्धिकः, यावत्-स तत्र चतुश्चत्वारिंशतां भवनावासशतसहस्राणाम् , षण्णां सामानिकसहस्रीणाम् , त्रयस्त्रिंशतः त्रायस्त्रिंशकानाम्, चतुर्णा लोकपालानाम् , षण्णाम् अग्रमहिषीणां सपरिवाराणाम्, तिसृणां पर्षदाम् , सप्तानाम् अनीकानाम् , सप्तानाम् अनीकाधिपतीनाम् , चतुर्विशतेः आत्मरक्षदेवसहस्रीणाम् , अन्येषां च यावत्-विहरति. एतावच प्रभुर्विकुर्वितुम्, तद्यथा नाम युवतिं युवा यावत्-प्रभुर्केवलकल्पं जम्बूद्वीपम् , यावत्-तिर्यक् संख्येयान् द्वीप-समुद्रान् बहीभिर्नागकुमारीभिः यावत्-विकुर्विष्यन्ति वा, सामानिकाः, त्रायत्रिंशाः, लोकपालाः, अप्रमहिष्यश्च तथैव यथा चमरस्य, नवरम्-'संख्येयान् द्वीपान्, समुद्रान् भणितव्यम् , एवं यावत्-स्वनितकुमाराः, वानव्यन्तराः, ज्योतिष्का अपि, नवरम्-दाक्षिणात्यान् सर्वान् अग्निभूतिः पृच्छति, उत्तरीयान् सर्वान् वायुभूतिः पृच्छतिः-अनु० ___१. प्र० छायाः-चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निशिखश्च, पूर्णो जलकान्तोऽपि च अमितो विलम्बः (विलेबः) च घोषश्च. २.बलिभूतानन्दो वेणुदालिः हरिस्सहोऽग्निमाणवो वशिष्टः, जलप्रभोऽमितवाहनः प्रभजनो महाघोषः. ३. चतुःषष्टिः षष्टिः खलु षट्-च सहख्योऽसुरवर्जानाम्, सामानिका एते चतुर्गुणा आत्मरक्षास्तु. ४. कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च, अमरपतिमाणिभद्रो भीमश्च तथा महाभीमश्च. ५. कालो भगवन् । पिशाचेन्द्रः, पिशाचराजः किंमहर्द्धिकः, कियञ्च प्रभुर्विकुर्वितुम् ? गौतम ! कालो महर्द्धिकः, स तत्र असंख्येयानां नगरावासशतसहस्राणाम् , चतुर्णा सामानिकसाहस्रीणाम् , षोडशाम् आत्मरक्षदेवसाहस्रीणाम् , चतसृणाम् अप्रमहिषीणां सपरिवाराणाम् , अन्येषां च बहूनां पिशाचानां देवानाम् , देवीनां चाऽऽधिपत्यम् , यावत्-विहरति. एवं महर्द्धिकः, एतावच प्रभुर्विकुर्वितुम् , यावत्-केवलकल्पं जम्बूद्वीपं द्वीपम् , यावत्-तिर्यक् संख्येयान् द्वीपसमुद्रान:-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 358