________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक :-उद्देशक ?९. उ०—गोया ! धरणे णं नागकुमारिंदे, नागकुमारराया ९. उ०—हे गौतम ! ते नागकुमारोनो इंद्र, नागकुमारोनो महिडीए, जाव-से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं, राजा धरण मोटी ऋद्धिवाळो छ, अने ते यावत्-त्यां चमाछण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोग- ळास लाख भवनावासो उपर, छ हजार सामानिक देवो उपर,
तेत्रीस त्रायस्त्रिंशक देवो उपर, चार लोकपालो उपर, परीपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं
वारवाळी छ पट्टराणीओ उपर, त्रण सभाओ उपर, सात सेना उपर, अणियाणं, सत्तण्हं अणियाहिवईणं, चउव्वीसाए आयरक्खदेवसाह
सात सेनाधिपति उपर अने चोवीस हजार आत्मरक्षक देवो, तथा स्सीणं, अनेसिं च जाव-विहरइ. एवतियं च णं पभू विउवित्तए, ,
अपए, बीजाओ उपर खामिपणुं भोगवतो यावत्-विहरे छे. तथा तेनी से जहा नाम ए जुवई जुवाणे जाव-पभू केवलकप्पं जंबूदीवं, विकुर्वणा शक्ति आटली छे:-जेम कोइ जुवान पुरुष जुवान स्त्रीना जाव-तिरियं संखेज्जे दीव-समुद्दे बहूहिँ नागकुमारीहिं जाव-विउ- हाथने पकडे, अर्थात् परस्पर काकडा वाळेला होवाथी जेम ते बन्ने व्विस्सति वा, सामाणिया, तायत्तीस-लोगपाला, अग्गमहिसीओ य. व्यक्तिओ संलग्न जणाय छे तेम ते यावत्-पोताना रूपोवडे-घणां तहेव जहा चमरस्स, नवरं-संखेजे दीवे समुद्दे भाणियव्वे, एवं जाव- नागकुमार अने घणी नागकुमारीओवड-आखा थणियकमारा, वाणमंतरा, जोईसिया वि, नवरं-दाहिणिल्ले सव्वे तिरछे संख्येय द्वीप समुद्रोने भरी शके छे. पण यावत्-ते तेवं अग्गिभूई पुच्छइ, उत्तरिल्ले सव्वे वायुभूई पुच्छइ.
कोइ दिवस करशे नहीं. तेना सामानिको, त्रायस्त्रिंशक देवो, लोकपालो अने अग्रमहिषीओ विषे चमरनी पेठे कहे. विशेष ए के, तेओनी विकुर्वणा शक्ति माटे संख्येय द्वीप, समुद्रो कहेवा. अने ए प्रमाणे यावत्-स्तनितकुमारो, वानत्यंतरो तथा ज्योतिषिको पण जाणवा. विशेष ए के, दक्षिण दिशाना बधा इंद्रो विषे अग्निभूति पूछे छे अने उत्तर दिशाना बधा इंद्रो विषे वायुभूति पूछे छे.
५ एवं जाव-थणियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादि-महाघोषान्तभवनपतीन्द्रप्रकरणानि अध्येयानि, तेषु च इन्द्रनामानि तयाथाऽनसारतो वाच्यानि-“चमरे धरणे तह वेणुदेव-हरिकंत-अग्गिसीहे य, पुणे जलकंते वि य अमिय-विलंबे (विलेबे ) य घोसे य." एते दक्षिणनिकायेन्द्राः, इतरे तु “बलि-भूयाणंदे वणुदालि-हरिस्सहे अग्गिमाणव-वसिढे, जलप्पभे अमियवाहणे पहंजणे महाघोसे." एतेषां च भवनसंख्याः-'चउत्तीसा, चउचत्ता' इत्यादि पूर्वोक्तगाथाद्वयादवसेया. सामानिकात्मरक्षसंख्या सट्टी खलु छच्च सहस्साओ असुरवज्जाणं, सामाणियाओ एए चउग्गुणा आयरक्खा उ' अग्रमहिष्यस्तु प्रत्येकं धरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत् कार्यः. 'वाणवंतर-जोइसिया वित्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत् सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याताम् , तद्यथाः-"काले य महाकाले सुरूव-पडिरूव-पुण्णभद्दे य, अमरवइमाणिभद्दे भीमे य तहा महाभीमे." किंनरकिंपरिसे खल सप्परिसे चेव तह महापुरिसे, अइकाय-महाकाए गीयरई चेव गीयजसे." एतेषाम् , ज्योतिष्काणां च त्रायस्त्रिंशाः, लोकपालाश्च न सन्ति, इति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसंख्याः, एतच्चतुर्गुणाश्चात्मरक्षाः, अग्रमहिष्यश्चतस्र इति, एतेषु च सर्वेष्वपि दाक्षिणात्यान् इन्द्रान् , आदित्यं च अग्निभूतिः पृच्छति, उदीच्यान्, चन्द्रं च वायुभूतिः. तत्र च दाक्षिणात्येषु आदित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि. औदीच्येषु, चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यम् , यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातम् , तद्वाचनान्तरमुपजीव्य इति भावनीयमिति. तत्र कालेन्द्रसूत्राभिलाप एवम्:-"कोले णं भंते । पिसायइंदे, पिसायराया केमहिडीए, केवइयं च णं पभू विउवित्तए ? गोयमा ! कालेणं महिडीए,से णं तत्थ असंखेज्जाणं नगरावाससयसहस्साणं, चउण्हं सामाणिय
१. मूलच्छायाः- गौतम ! धरणो नागकुमारेन्द्रः, नागकुमारराजो महर्द्धिकः, यावत्-स तत्र चतुश्चत्वारिंशतां भवनावासशतसहस्राणाम् , षण्णां सामानिकसहस्रीणाम् , त्रयस्त्रिंशतः त्रायस्त्रिंशकानाम्, चतुर्णा लोकपालानाम् , षण्णाम् अग्रमहिषीणां सपरिवाराणाम्, तिसृणां पर्षदाम् , सप्तानाम् अनीकानाम् , सप्तानाम् अनीकाधिपतीनाम् , चतुर्विशतेः आत्मरक्षदेवसहस्रीणाम् , अन्येषां च यावत्-विहरति. एतावच प्रभुर्विकुर्वितुम्, तद्यथा नाम युवतिं युवा यावत्-प्रभुर्केवलकल्पं जम्बूद्वीपम् , यावत्-तिर्यक् संख्येयान् द्वीप-समुद्रान् बहीभिर्नागकुमारीभिः यावत्-विकुर्विष्यन्ति वा, सामानिकाः, त्रायत्रिंशाः, लोकपालाः, अप्रमहिष्यश्च तथैव यथा चमरस्य, नवरम्-'संख्येयान् द्वीपान्, समुद्रान् भणितव्यम् , एवं यावत्-स्वनितकुमाराः, वानव्यन्तराः, ज्योतिष्का अपि, नवरम्-दाक्षिणात्यान् सर्वान् अग्निभूतिः पृच्छति, उत्तरीयान् सर्वान् वायुभूतिः पृच्छतिः-अनु०
___१. प्र० छायाः-चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निशिखश्च, पूर्णो जलकान्तोऽपि च अमितो विलम्बः (विलेबः) च घोषश्च. २.बलिभूतानन्दो वेणुदालिः हरिस्सहोऽग्निमाणवो वशिष्टः, जलप्रभोऽमितवाहनः प्रभजनो महाघोषः. ३. चतुःषष्टिः षष्टिः खलु षट्-च सहख्योऽसुरवर्जानाम्, सामानिका एते चतुर्गुणा आत्मरक्षास्तु. ४. कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च, अमरपतिमाणिभद्रो भीमश्च तथा महाभीमश्च. ५. कालो भगवन् । पिशाचेन्द्रः, पिशाचराजः किंमहर्द्धिकः, कियञ्च प्रभुर्विकुर्वितुम् ? गौतम ! कालो महर्द्धिकः, स तत्र असंख्येयानां नगरावासशतसहस्राणाम् , चतुर्णा सामानिकसाहस्रीणाम् , षोडशाम् आत्मरक्षदेवसाहस्रीणाम् , चतसृणाम् अप्रमहिषीणां सपरिवाराणाम् , अन्येषां च बहूनां पिशाचानां देवानाम् , देवीनां चाऽऽधिपत्यम् , यावत्-विहरति. एवं महर्द्धिकः, एतावच प्रभुर्विकुर्वितुम् , यावत्-केवलकल्पं जम्बूद्वीपं द्वीपम् , यावत्-तिर्यक् संख्येयान् द्वीपसमुद्रान:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org