Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
Catalog link: https://jainqq.org/explore/009507/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीविजयमहोदयसूरिग्रंथमाला-16 श्रीविजयमहोदयसूरिग्रंथमाला-16 श्रीमद्-वाग्भट्टविरचितं स्वोपज्ञ-अलङ्कारतिलकव्याख्यासमलङ्कृतं ग्रन्थनाम : काव्यानुशासनम् पुनःसम्पादक : मुनिश्रीप्रशमरतिविजयजी प्रकाशक : प्रवचन प्रकाशन-पूना काव्यानुशासनम् आवृत्ति : प्रथमा मूल्य : रु. 80-00 :8+176 : PRAVACHAN PRAKASHAN, 2005 * सम्पादकः शिवदत्त शर्मा + वासुदेव शर्मा (प्राप्तिस्थान पुनःसम्पादकः तपागच्छाधिराज पूज्याचार्यदेवश्रीमद् विजयरामचन्द्रसूरीन्द्राणां शिष्याणुः प्रशमरतिविजयः पूना : प्रवचन प्रकाशन, 488, रविवार पेठ, पूना-411002, फोन : 020-24453044, 30922069 मो. 9890055310 अहमदाबाद : सरस्वती पुस्तक भंडार, हाथीखाना, रतनपोल, अहमदाबाद 380001, फोन : 25356692 अशोकभाई घेलाभाई शाह, 201, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-7 फोन : 079-26633085 मो. 9327007579 मुंबई हिन्दी ग्रंथ कार्यालय, हीराबाग, सी. पी. टेंक, मुंबई-40004, phona : 23826739, 20622600 Website - www.hindibooks.8m.com Jain and Indology@yahoogroups.com Email : manish.modi@bol.mtnl.in अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद, फोन : 079-22681814 * लाभार्थी * श्री चिन्तामणी पार्श्वनाथ महाराज जैन श्वे. म. संघ पारसनाथ लेन, नासिक Page #2 -------------------------------------------------------------------------- ________________ प्रकाशकीय पुनःसंपादन श्रीमहोदयसूरिजी ग्रंथमाळानुं सोळमुं पुष्प आपना हाथमां छे. काव्यानुशासनम्. कलिकालसर्वज्ञश्री हेमचंद्रसूरिजी महाराजाए रचेलुं काव्यानुशासनम् अलग छे अने तेनुं प्रकाशन अमो आ पूर्वे करी चूक्या छे. आ काव्यानुशासनमू-ना कर्ता छे श्रीवाभट्ट, ज्ञानभंडारनां लीस्टमां आ पुस्तक होतुं नथी तो कबाटोमां होय ज क्यांथी ? वरसो पहेलां छपायेलुं. जूनां भंडारोमां सचवायुं होय तो मळी आवे. ए वळी हाथमां लो तो पानां बटकी जाय तेनुं जूनुं. आ तेनुं पुनःप्रकाशन छे. तपागच्छाधिराज पूज्यपाद आचार्य भगवंत श्रीमद् विजयरामचंद्र सूरीश्वरजी महाराजाना विद्वानु शिष्यरत्नो प्रवचनकार बंधुबेलडी पू. मुनिराजश्री वैराग्यरतिविजयजी म., पू. मुनिराजश्री प्रशमरतिविजयजी म. द्वारा संपादित संस्कृत प्राकृत ग्रंथोने चोमेरथी अढळक आवकार मळे छे तेनो अमोने आनंद छे. पू. साध्वीजीश्री प्रशमनिधिश्रीजी म. ए आ ग्रंथनां प्रूफचेकींगमां खूब सहाय करी छे. परम श्रद्धय गच्छाधिपति पूज्यपाद आचार्य भगवंत श्रीमद् विजय हेमभूषणसूरीश्वरजी महाराजानी प्रेरणाथी श्री चिंतामणी पार्श्वनाथ महाराज जैन श्वे. मू. संघ, पारसनाथ लेन, नासिक संघे आ ग्रंथनां प्रकाशननो लाभ लीधो छे. प्राचीन ग्रंथ नवेसरथी संघसमक्ष मूकवानो आनंद अने गौरवनी अनुभूति आपे छे. भारतीय साहित्यशास्त्रना प्रकांड विद्वान श्री दुर्गाप्रसाद द्विवेदीए जैन साहित्य ग्रंथोनी नोंध आ रीते लीधी छे : जैनस्य आचार्यहमचन्द्रस्य स्वोपज्ञालङ्कारचूडामणिवृत्तिसहितं काव्यानुशासनम् । जैनस्य वाग्भटस्य काव्यानुशासनम् । जैनस्य वाग्भटस्य वाग्भ्त्तातद्दीर: 1 आमां वाभट्टनां काव्यानुशासन माटे तेओ लखे छे के वापटीयुं काव्यानुशासनं प्राचीनशैलीकम् । सामान्य रीते काव्यनी समजण आपता ग्रंथो बधा एक सरखा ज होवानुं मानीने, जे हाथमां आवे ते ग्रंथ वांची लेवानो अभिगम रहेतो होय छे. काव्यनी समजण आपनारा ग्रंथोनी परंपरा पण छे अने तेना संप्रदायो पण छे. + मुख्यत्वे अलंकारोनी समजण आपता ग्रंथोनी परंपरा भामहना काव्यालंकार थी 23 थाय छे ते काव्यादर्श, चन्द्रालोक, कुवलयानन्द जेवा अनेक ग्रंथो द्वारा चालती रही छे. + ध्वन्यातो, vof% नीरवत, विविवार जेवा ग्रंथोए पोतपोताना संप्रदाय प्रवर्ताव्या. आनंदवर्धननो ध्वनिसंप्रदाय सौथी वधु प्रसिद्ध बन्यो छे. + नाट्यशास्त्र, नाट्यक्र्षण जेवा ग्रंथोए देश्यकाव्यरूप नाटकनी संपूर्ण चर्चा करी छे. - प्रवचन प्रकाशन Page #3 -------------------------------------------------------------------------- ________________ + व्यप्रवाश, साहित्यर्वन, रसट्धर जेवा आकर ग्रंथोमां काव्यनां तमाम पासानी छणावट थई छे. ध्वनिसंप्रदायना स्वीकाररूपे आ ग्रंथोमां शब्द शक्तिविचार करवामां आवे छे. दार्शनिक कक्षानी आ दुरूह चर्चा नव्यशैली गणाय छे. वाभट्टनां काव्यानुशासनमां प्रोवीन शैती होवानो मतलब केवळ एटलो ज छे के एमां शब्दशक्तिनी चर्चाने स्थान मळ्युं नथी. बाकी काव्यतत्त्वनुं सर्वागीण विश्लेषण आमां छे. बनारसनी लोकप्रिय बनेली व्यिआना सिरीझमां तेत्ताळीसमा क्रमांके आ काव्यानुशासननी बीजी आवृत्ति छपाई हती. तेनुं पुनःसंपादन करीने आ ग्रंथने नवेसरथी प्रकाशित करवामां आव्यो छे. पुनःसंपादनमां जे नवा उमेरा छे ते आ मुजब. (1) जूनी आवृत्तिमां आ ग्रंथ 68 पानामां पूरो थई गयो हतो. आ आवृत्तिमां 164 पानां आ ज ग्रंथे रोक्या छे. आवुं शी रीते बन्युं ? (2) जूनी आवृत्तिमां हस्तलिखित प्रतनी जेम ग्रंथ अने उद्धरण सतत चाल्यां करतां हतां. आ आवृत्तिमां उद्धरणोने स्वतंत्र peregrApha maLyA che. (3) jUnI आवृत्तिमां ग्रंथ अने उद्धरणना टाइप एक सरखा हता. आ आवृत्तिमां उद्धरणोने Bold टाइपमां छाप्यां (6) Page 108थी 119 पर शब्दचित्रनी आकृतिओ मूकी छे ते जूनी आवृत्तिमां सदंतर नथी. (7) Page 165थी 174 सुधी उद्धरणोनो अकारादिक्रम छे जे जूनी आवृत्तिमां नथी. आ पुनःसंपादनमां हजी आटलुं खूटे छे. (1) दरेक उद्धरणोनां मूळस्थानो शोधीने तेनी नोंध करवी. (2) उद्धरणोमां आवतुं पाठांतरण सुधारी लेवुं. दा.त. ववत् पुन्थळे उनन निन निति प्रतपत: | आमां निन-नी जग्याए शिव होवुं जोईए. भर्तुहरिना शब्दो छे. (3) क्वचित् अशुद्धि जोवा मळे छे ते हस्तलिखित प्रतो द्वारा सुधारवी. समयाभावे ते थई शक्युं नथी. छतां जेटलुं काम थयुं छे ते पण आ ग्रंथने वांचवामां उपयोगी बनशे. एक गृहस्थ व्यक्ति आवो सुंदर ग्रंथ बनावे छे ते केटली मोटी वात छे ? काव्यनो रसास्वाद अने काव्यनी रचना करवामां आ ग्रंथनो अभ्यास खूब उपकारक नीवडशे ते नक्की. चैत्र सुद 13 प्रशमरतिविजय वि. सं. 2062 वलसाड (4) जूनी आवृत्तिमां मूळ सूत्रो साथे संख्यांक हता नहीं. आ आवृत्तिमां अध्याय दीठ संख्यांक मूक्या छे. (5) जूनी आवृत्तिनी छपाई आंखो माटे आकर्षक के आरामदायक नहोती. आ आवृत्तिमां ए मुदे छपाईने आधुनिक रूप मळ्युं che. Page #4 -------------------------------------------------------------------------- ________________ anukrama प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः परिशिष्टम् उद्धृतपदानामकारादिक्रमः 1 42 73 105 133 165 Page #5 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् प्रथमोऽध्यायः प्रणिपत्य प्रभुं नाभिसम्भवं भक्तिनिर्भरः । विवृणोमि स्वयमहं निजं काव्यानुशासनम् ॥ ग्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेयसम्बन्धप्रयोजनप्रतिपादनाय च कौन्तेय-कुल-कमल-विकासनैक-भास्करस्य दुस्तरतर-समस्तशास्त्रापारपारावार-गहनमध्यावगाहना-मन्दमन्दरस्य विलसत्कलिकाल-के लिकमलिनी-कुलमूलोन्मूलन-मत्तमतङ्गजस्य सकललिपिभाषाविशेषसम्मुखीनशेमुषी-मतिमुखर-मुखी(मूकी)कृताशेषविशेषज्ञस्य निखिलकविकुलामान-सन्मानदान-समुपाजितोज्झितवितत-कीर्तिलता-व्याप्ताखण्डब्रह्माण्डमण्डपस्य दुष्टकर्माष्टक - गाढ-करहाटविटपि-प्रोत्पाटनपटिष्ठपरमेष्ठिपृष्ठ-श्रीमदरिष्टनेमि-चरणकमलमधुकरस्य दुर्धरतर-धर्मधुराधरणैकबन्धुर-धुरन्धरस्याऽगण्य-पुण्य-लावण्य-पण्यापणिक-निपुण-गणिकागणेक्षण-प्रतिक्षणनिपीयमान-सर्वाङ्गसौभाग्याप्रतिमरूप-संपत्पराजितरतिपतिप्रतिपन्न-सेवासर्वस्व-स्वयंसिद्ध-कार्मणकर्मातिपरवश-रमणीयरमणीगणस्य सकलजनचेतश्चमत्कारित-मेदपाट विषयप्रतिष्ठित-श्रीमत्पार्श्वजिनयात्रामहोत्सवसमुद्भताभु तयशःप्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरिस्पधि श्री राहडपुरसतिष्ठापितसुप्रतिष्ठहिमगिरि-शिखरानुकारिरमणीयशुभ्राभ्रंलिहश्रीमन्नेमिजिनवरागारोत्तुङ्गशृङ्गोत्सङ्ग-सङ्गतसौवर्णध्वजाग्रलम्बमान-किङ्किणीझणत्कार-वित्रासितरविरथतुरङ्गमस्याऽमन्दमन्दरायमान-यानपात्रशतसहस्र-मथ्यमानमहाब्धिमध्य-समुल्लसल्लक्ष्मीलक्षितवक्षःस्थलस्य निजभुजयुगलोपार्जिताजितवित्तजात-जनितन लोटक-पुरप्रतिष्ठितत्रिभुवनाद्भुत-श्रीनाभिसम्भवजिनसदनप्राग्भागनिर्मापित-द्वाविंशति देवगृहिकामण्डलस्य निजाग्रजवर श्रीराहडपादपङ्कजाविचलभक्ति-गुणावगणितलक्ष्मणस्य सकलसीमन्तिनी-सीमन्तरत्नायमान-सुगृहीत-नामधेयश्रीमन्-महादेवी-कुक्षि-शुक्तिशौक्तिकेयस्य श्री मक्कलपा-भिधानप्रधानदुग्धोदधि-समुद्भूताद्भुत-नित्योदितनिस्तन्द्र चन्द्रस्य वसुन्धरावधूहृदयहारस्य श्रीमन्नेमि-कुमारस्य नन्दनो विनिर्मितानेकनव्यभव्यनाटकच्छन्दोऽलङ्कारमहाकाव्य-प्रमुखमहाप्रबन्धबन्धुरोऽपारतरशास्त्रसागरसमुत्तरणतीर्थायमानशेमुषी-समभ्यस्तसमस्तानवद्यविद्याविनोदकन्दलितसकलकलाकलापसम्पदुद्भटो महाकविः श्री वाग्भटोऽभीष्टदेवतानमस्कारपूर्वमुपक्रमते । यथा सर्वार्धमागधी सर्वभाषासु परिणामिनीम् । सर्वपां सर्वतो वाचं सार्वज्ञी प्रणिदध्महे ॥ 1 ॥ विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः । विदुषां हर्षपोषाय वच्मि काव्यानुशासनम् ॥ 2 ॥ तद्यथा काव्यं प्रमोदायाऽनर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्गफललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च ॥ 1 ॥ चतुरचेतश्चमत्कारकारि कवेः कर्म काव्यम् । तच्च कवेः श्रोतुश्च सुधानिस्यन्दसुन्दरं प्रमोदमुत्पादयति, बाणमयूरादीनामिव रोगा धनर्थ निहन्ति, हेयोपादेयविवेचनाद्व्यवहारकौशल्यं जनयति, तत्त्वावबोधद्वारेण नृपादिपरितोषणेन शृङ्गाररसप्राधान्येन च पुरुषार्थत्रयफलमाकलयति, कान्तेव सरसतापादनेन सम्मुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युपदिशति । अयं खलु समयो महाकवीनाम् ॥ वयं तु कीर्तिमेवैकां काव्यहेतुतया मन्यामहे । यतःतावत्प्रमोदः सुलभो लाभादिनापि, अनर्थपरिहारः प्रकारान्तरेणापि, Page #6 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः व्यवहारज्ञानं चाणक्यादिनीतिशास्त्रेभ्योऽपि देवगुरुचरणपरिचरणतपश्चरणकरणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्च त्रिवर्गफलसिद्धिः, कान्तातुल्यतयोपदेशश्च कादाचित्कः स्यात् । अतः कीर्तिरेवैका काव्यहेतुः । अन्यथा कथमनेककालातिक्रान्ताः क्षितिपतयः प्रत्यक्षा इव शास्त्रेषु प्रपञ्च्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति, किं तैः किमप्यमरसदनादिकं कृतं न स्यात् । यदाहामरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संपुष्टाऽपि प्रणश्यति तत्क्षये । तदलममलं काव्यं कर्तुं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ व्युत्पत्त्यभ्याससंस्कृता प्रतिभाऽस्य हेतुः ॥ 2 ॥ प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणधरादीनामिव सहजा, देवतापरितोषौषधादिहेतुका कालिदासादीनामिवौपाधिकी । एतामपि वयं कर्मक्षयहेतुकामेव मन्यामहे । प्रतिभैव च कवीनां काव्यकरणकारणम् । व्युत्पत्त्यभ्यासौ तस्या एव संस्कारकारकौ न तु काव्यहेतू । दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ । व्युत्पत्ति व्याचष्टे लोके स्थावरजङ्गमरूपे तत्स्वरूपे च लक्षणप्रमाणसाहित्यच्छन्दोऽलङ्कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषकामार्थयोगादिशास्त्रेषु च निपुणता व्युत्पत्तिः ॥ 3 ॥ लोकश्चतुर्दशरज्ज्वात्मकं जगत् । तच्चैकद्वित्रिचतुःसप्तचतुर्दशैकविंशतिसङ्ख्यामतैरनेकधा भवति । तत्र चैकं यथा 'यदाज्ञया स्खलितमिदं न लङ्घते 4 निजं निजं जगदवधिं कदाचन । तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ द्वे यथा 'रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्त सुन्तती वैबुधं पदम् ॥ ' त्रीणि यथा ' स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैकजन्तोर्व्याप्तं जगत्त्रयम् ॥ ' सप्त यथा 'संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्ते: प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥ ' चतुर्दश यथा 'न्याय्यस्वभावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा । श्रीराहडस्य भुवनानि चतुर्दशापि संरोहति स्म वितता खलु कीर्तिवल्लिः ॥ ' एकविंशतिरित्यपरे काव्यानुशासनम् 'हरहासहरावासहरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥ ' तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः । तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असङ्ख्याता Page #7 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् प्रथमोऽध्यायः द्वीपसमुद्राः । kavisamayazcAyam'jambUdvIpaH सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽन्तः क्रमोऽन्तः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिमण्डलीभिः ॥ ' लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयःपयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥ तत्र चैक एव समुद्र इति kecit'dvIpAnyaSTAdazAni क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डै रेकाम्भोधिदिगन्तप्रसृमरसलिलः प्राज्यमेतत्सुराज्यम् । कस्मिन्नव्याजकेलिव्यतिकरविजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्चकोप । ' त्रय इत्यन्येऽकान्तिश्रीहीधृतिमतिमुखा योषितोऽनेन तावत् पार्वे न्यस्ताः किमु तदधुना दुर्भगाऽहं करोमि । कौन्तेयेन्दोस्तदिति सुचिरं चिन्तयित्वेव सेआ प्रोल्लध्याब्धित्रितयमगमत् कीर्तिकान्ता परस्तात् । चत्वार इत्यपरेऽभ्रान्तं चतुर्जलधिसीम्नि मया पृथिव्यामीदृग्न देवभवनं न च मण्डपश्रीः । अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिर्महाभ्युदयिनी लिखति प्रशस्तिम् । ' सप्तेत्यपरेऽसावष्टम्भनिशुम्भनिर्भरनमद्भगोलनि:पीडन न्यञ्चत्कर्परकूर्मकम्पविलसद्ब्रह्माण्डभाण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे वन्दितनीलकण्ठपरिषद्व्यक्तद्धि वः क्रीडितम् ॥ ' 'त्रिमेखलः स्वर्णमयो विशालस्थालवर्तुलः । जम्बूद्वीपस्य मध्येऽस्ति मेरुराद्यो महीभृताम् ॥ ' तदपेक्षया दक्षिणतो भारतं वर्षमिदम् । अस्य नव खण्डानीत्येकेऽमृदित्वा दो:कण्डूं समरभुवि वैरिक्षितिभुजा भुजादण्डे दधुः कति न नवखण्डां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप तत्कस्य सदृशम् । षट् खण्डानीत्यपरेऽषट्खण्डखण्डाजगतीमण्डलाखण्डलोऽभवत् । भूभर्ता भरतो नाम नाभिनन्दननन्दनः ॥ ' तस्मिश्च भरतक्षेत्रेऽविन्ध्यश्च पारियात्रश्च शक्तिमानक्षपर्वतः । माहेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥ ' तत्र विन्ध्यादयः प्रसिद्धवृत्तान्ता एव । मलयास्तु चत्वारः । तत्र प्रथमो यथाऽएलालवङ्गलवलीकक्कोलं जातिमरिचजन्मपदम् । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ॥ ' द्वितीयो यथाऽतस्मिन् विद्रुमभूरुहः प्रतिपदं वेशेषु मुक्ताफलं रत्नानां खनयः पुनाति च मुनिः श्रृङ्गाणि कुम्भोद्भवः । Page #8 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः कार्पूरास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां वै र्यस्याभाति तटेषु मौक्तिकनिधिः सा ताम्रपर्णी सरित् ॥ ' तृतीयो यथा-- विलासभूमिर्देवानां नृणां रोगास्पदं मुनेः । सदा पुष्पफलारामरम्यसानुः स पर्वतः ॥ ' चतुर्थो यथा ' सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः । द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्योऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा ॥ ' पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः । tasmi~zcAturvarNya चातुराश्रम्यं च तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्ग-कलिङ्ग-कोसल-तोसलोत्कलमगध मुद्गरक विदेह-नेपाल- पउढू-प्राग्ज्योतिषिक ताम्रलिप्तकमलदल-मल्लर्तक-सुब्रह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गृह-लोहितगिरिचकोर - दर्दुर- नेपाल- कामरूपादयः पर्वताः । शोणलोहितौ नदौ । गङ्गाकरतोयाकपिशाद्याश्च नद्यः । लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । माहिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मक-वैदर्भकुन्तल - क्रथकैशिक- सूर्पारक- काञ्चि- केरल- काबेर - मुरल- वानवासकसिंहल - चोड - दण्ड- पाण्ड्य - वल्लव- गाङ्ग - नासिक्य - कौङ्कण- कोल्लगिरिवेल्लरप्रभृतयो जनपदाः । विन्ध्य-दक्षिण-पाद- माहेन्द्र-मलय- मेकलपालामञ्जर- श्रीसह्य पर्वतादयः पर्वताः । नर्मदा-तापी- पयोष्णी-गोदावरीभीमरथी-वेणी- जम्बुरा - तुङ्गभद्रा ताम्रपर्ण्यपलावती - रावणगङ्गाद्या नद्यः । तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता । देवसभायाः परतः पश्चाद्देशः । तत्र देवसभ - सुराष्ट्र - दासेरक-त्रवण काव्यानुशासनम् भृगु-कच्छक-कच्छीयानर्तार्बुद - ब्राह्मण - वाह - हय-यवनप्रभृतयो जनपदाः । गोवर्धन - गिरिनगर- देवसभमाल्यशिखरार्बुदोज्जयन्त शत्रुञ्जयादयः पर्वताः । सरस्वती - श्वभ्रवती- वार्तघ्नी-मही हिण्डवाद्या नद्यः । करीर - पील- गुग्गुलुखर्जूर-करभादीनामुत्पादः । 8 पृथूदकात्परत उत्तरापथः । यत्र शक केकय - क्वाण - हूण- वनायुजकम्बोज - बाह्लीक- वल्हव - लम्पाक - कुलूतकी - रतंगण-तुवार- तुरुष्क-बर्बरहरहूर - कुहक्रस - हुडहंस मार्गर- मठ करकण्डप्रभृतयो जनपदाः । हिमालयजालन्धर - कलिन्देन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गा-सिन्धु-सरस्वतीशतद्रु-चन्द्र-भागा-यमुनैरावती- वितस्ता विपाशा- कुहू-देविकाद्या नद्यः । सरल-देवदारु-द्राक्षा-कुङ्कुम- चमराजिन - सौवीरस्रोतोऽञ्जन-सैन्धव-वैडूर्यतुरङ्गं - माणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहारः । यदाह 'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥ ' तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् । 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः । ' विशसनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदिः । तदपेक्षया दिशो विभजेतेति केचित् । वयं तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत । ताश्च चतस्त्र इत्येके । यथा 'पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जनसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ ' अष्टावित्यन्ये । यथा 'एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि Page #9 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो यान्ति प्रारू नवत्वं दश ददतु शिवं दीधितीनां शतानि ॥ ' दशेत्यपरेऽदशरश्मिशतोपमद्युति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ ' अत्र हि देशपर्वतसरिद्दिशां यः क्रमस्तं तथैव बध्नीयात् । नान्यथा । तत्र प्राच्यानां श्यामो वर्णः प्रायेण । यथा 'गण्डभित्तिषु गौडीनां तमालदलकान्तिषु । / विभ्राजन्ते स्म kApa'ryaH पत्रवल्ल्यो विशेषतः ॥ " दाक्षिणात्यानां कृष्णः । यथाऽइदं भासां भर्तुर्दुतकनकगोलः प्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् । अथैष प्राचीनः सरति मुरलीगल्लमलिनस्तरुच्छायाचनः स्तबकित इव ध्वान्तविसरः ॥ ' पाश्चात्यानां पाण्डुवर्णः । यथाऽशाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति । किं चेदानी यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेषु ॥ ' उदीच्यां गौरः । यथाऽकृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणी नुहामध्वनिपण्डितान्परिजने किञ्चिच्च निद्रायति गौरी क्रुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः । काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः ॥ ' काव्यानुशासनम् मध्यदेशानां कृष्णः श्यामो गौरो वेति लोकस्वरूपमुक्तम् । अथातः शास्त्रनैपुण्यमुदाहियते । तत्र लक्षणे नैपुणं यथाऽकण्ठलग्नाः सदा स्त्रीणां खेलन्ति इह खङ्गीकाः । विरामे न प्रवर्तन्ते कदाचित् सन्धयो यथा ॥ ' तर्क: षट्प्रकार:'जिनं सांख्यं शिवं भाट्ट बौद्धं लौकायतं तथा । षडेता दृष्टयः प्रोक्ताः शेषाः पाखण्डवृत्तयः ॥ ' जैनं यथाऽनयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ ' सांख्यीयो यथाऽउदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ ' शैवो यथाऽकिमीहः किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ' भट्टानां यथाऽवै-स्वर्गकामः क्रमतः क्रतूनां तदग्निहोत्रं जुहुयाद्विजन्मा । इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम् ॥ ' बौद्धीयो यथाऽनात्मा कश्चिदिहास्तीह प्रत्यक्षानुपलब्धितः । विज्ञानमात्रमेवैतज्जगत् क्षणविनश्वरम् ॥ ' Page #10 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः लौकायतीयो यथा 'पिष्टोदकगुडादिभ्यो मदशक्तिरिव स्वयम् । वयुर्वीवायुवारिभ्यो भूतानां तनुचेतना ॥ ' साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्शः । छन्दोनैपुणं यथा 'सद्यतिसेवितपादं वरगणधरमूर्जितप्रवरवृत्तम् । श्रीवर्धमानमादौ जयदेवं भक्तितो वन्दे ॥ ' अलङ्कारनैपुणं यथा 'प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ' अपौरुषेयं वचः श्रुतिः । तन्नैपुणं यथा 'निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ' श्रुत्यर्थस्मरणात् स्मृतिः 'भव्याभव्यविलोकिलोचनयुगं चेतः स्मृतेः पारगं धम्मिल्ले शिरसि स्थिते वरतनोर्मुख्या द्विजाः साक्षिणः । स्तेयं नो मम कालिकेति कुचयोर्द्वन्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये ॥ ' यथा च 'एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति । सौवर्ण रजतस्य गोलकममुं धत्तः स्वभाग्योदयात् सूर्याचन्द्रमसोर्मिषेण युगपत् प्रातः स्वयं शुद्धये ॥ ' वेदाख्यानोपनिबन्धनं पुराणम् 11 12 काव्यानुशासनम् 'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्तं धृतः किं नैवं कस्कोऽत्र जीवो द्रुतमुपनय रे देवसम्प्राप्त एव । चापं चापं न खड्गः किमिति हहहहा कर्कशत्वं नखाना मित्थं दैत्याधिनाथं खरनखकुलिशैर्जघ्निवान् यः स वोऽव्यात् ॥ ' पुराणप्रतिभेद एव इतिहासः । तन्नैपुणं यथा 'मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम् । जगज्जिघत्सातुरकण्डपद्धतिर्नवालिनैवाहिततृप्तिरन्तकः ॥ ' आगम आप्तवचनं यथा 'प्रजापतिर्यः प्रतिमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥ ' नाट्यनैपुणं यथा 'कार्योपक्षेपमादौ तनुरपि रचयंस्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं mUDhamudbhedaya~zca कुर्वन् बुद्धया विमर्श प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥ ' अभिधानकोशो नाममाला । ततो हि शब्दनिश्चयः ॥ ननु प्रयुक्तमेव प्रयुज्यते, अन्यथाऽप्रयुक्तत्वदोषावकाशः तत्किं नाममालया । मैवम् । सामान्येन प्रयुक्तादर्थावगतिर्भवति । यथा नीविशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः, 'स्त्रियः पुरुषस्य वा' इति संशये ऽनीविराग्रन्थनं नार्या जघनस्थस्य वाससः ' इति नाममालापदावलोकनादेव निर्णयो भवति । कामशास्त्रे नैपुणं यथा Page #11 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः 'सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुग्धमलमर्थवचांसि । हारभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ' अर्थशास्त्रनैपुणं यथाऽमत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तर रुधुक्ताः स्वनियोगसाधनविधौ सिद्धार्थकाद्याश्चराः । कृत्वा सम्प्रति कैतवेन कलहं मौर्येन्दुना राक्षसाद् भेत्स्यामि स्ववनेन भेदकुशलेनैष प्रतीपं द्विषः ॥ ' योगशास्त्रनैपुणं यथाऽमैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रणाशमिह लब्धसबीजयोगाः । ख्याति च सत्त्वपुरुषान्यतयाऽधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धम् ॥ ' / आदिशब्दाज्ज्योति:शास्त्रनैपुणं यथाऽक्रूरग्रहः स केतुश्चन्द्रमसं पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बलाद्रक्षत्येनं तु बुधयोगः ॥ ' गजलक्षणनैपुणं यथाऽभद्रात्मनोर्दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ ' अश्वलक्षणनैपुणं यथानिर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणसुरभि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ काव्यानुशासनम् रत्नपरीक्षानैपुणं यथाऽजयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्नेमिः ॥ ' द्यूतशास्त्रनैपुणं यथाऽयत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन् द्वाविवाक्षौ कालः काल्या सह बहुकल: क्रीडति प्राणिशारैः ॥ ' धनुर्वेदनैपुणं यथाऽस दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श वक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ ' एव्म्न्य्द्पि। काव्यज्ञशिक्षया परिशीलनमभ्यासः ॥ 4 ॥ काव्यं कर्तुं विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः । शिक्षामाचक्षतेतत्र कविसमये सतामपि भावानां केषाञ्चिदनिबन्धः ॥ 5 ॥ तद्यथा-मालत्या वसन्ते । यथाऽमालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥ ' पुष्पफलयोश्चन्दनद्रुमे ॥ 6 ॥ अनिबन्ध इति वर्तते । यथाऽसा छाया स च सुन्दरः परिमलस्ते कोमला: पल्लवा भ्रातश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । Page #12 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः दृप्यद्दुष्टभुजङ्गसङ्गतिवशादापादमूलागतैरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते ॥ ' फलस्याशोकेषु ॥ 7 ॥ अनिबन्ध इति वर्तते । एवमन्यत्रापि । 'किं ते नम्रतया किमुन्नततया किं वा धनच्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं न स्वादूनि मृदूनि स्वादति फलान्याकण्ठमुत्कण्ठितः ॥ ' कृष्णपक्षे ज्योत्स्नायाः ॥ 8 ॥ शुक्लपक्षे त्वन्धकारस्य ॥ 9 ॥ यथा 'परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः । एको हिसितः पक्षः कौमुद्या तुल्ययाऽपि कृष्णोऽन्यः ॥ ' कुन्दकुड्मलानां कामिदन्तानां रक्तत्वस्य ॥ 10 ॥ यथा 'व्याकोशकुन्दकुड्मलविमलदतीं यो विहाय राजिमतीम् । मुक्त्यङ्गनानुरक्तो बभूव नेमिः स वः पायात् ॥ ' कमलमुकुलानां हरितत्वस्य ॥ 11 ॥ यथा 'उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया । तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥ ' 15 16 प्रियङ्गपुष्पाणां पीतत्वस्य ॥ 12 ॥ यथा 'प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः । जपार्तिहरणायास्तु स सञ्ज्ञानो जिनः सताम् ॥ ' दिवा नीलोत्पलादीनां विकासस्य ॥ 13 ॥ यथा 'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः prItimA~zcakravAkaH / उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः ॥ ' दिवा शेफालिकाकुसुमानां विस्त्रंसस्य ॥ 14 ॥ यथा 'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥ ' क्वचिदसतामपि भावानां निबन्धः ॥ 15 ॥ तद्यथा नदीषु नीलोत्पलादीनाम् ॥ 16 ॥ काव्यानुशासनम् यथा 'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम् ॥ ' जलाशयमात्रे हंसानाम् ॥ 17 ॥ Page #13 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः यथा 'अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीरोधसि । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ' पर्वतमात्रे स्वर्णरत्नगजानां निबन्धः ॥ 18 ॥ यथा 'क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् । श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥ ' यथा च 'नीलाश्मरश्मिपटलानि महेभमुक्तसूत्कारसीकरविसृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥ ' तमसो मुष्टिग्राह्यत्वस्य ॥ 19 ॥ यथा 'गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्ग स्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ' ज्योत्स्नायाः कुम्भोपवाह्यत्वादेः ॥ 20 ॥ यथा-- 'शङ्खद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् । 17 18. उत्सेक्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाञ्जलैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ ' शिवचन्द्रमसो बालत्वस्य ॥ 21 ॥ यथा 'कपालनेत्रान्तरलब्धमार्गैज्र्ज्योतिः प्ररोहैरुदितैः शिरस्तः । दिवापि निष्ठ्यूतमरीचिभारां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ ' यशोहास्ययोः शौक्ल्यस्य ॥ 22 ॥ यथा काव्यानुशासनम् 'कर्पूरद्रुमगर्भधूलिधवलं यत् केतकानां त्विषः श्वेतना परिभूय चन्द्रमहसा सार्धं प्रतिस्पर्धते । तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशः प्रालेयाचलचूलिकासु भवतो गायन्ति सिद्धाङ्गनाः ॥ ' यथा च 'गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथिः स्याः । श्रृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ' अयशः पापयोः कार्यस्य ॥ 23 ॥ यथा 'प्रसरन्ति कीर्तयस्ते तव च च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥ ' यथा च 'तमश्चये महति निमज्जतः सतो जनस्य सत्पथगतिदर्शनं दिशत् । Page #14 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् प्रथमोऽध्यायः दिगन्तरप्रथितरथाश्वसञ्चरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥ ' क्रोधानुरागयो रक्तत्वस्य ॥ 24 ॥ यथाऽशितितारकानुमितिताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ ' यथाऽगायन्निवालिविरुतैर्नृत्यन्निव चलैदलैः । त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ ' चक्रवाकानां निशि भिन्नतटाश्रयणस्य ॥ 25 ॥ यथाऽइह हि कुमुदकोशे पीतमम्भः सुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम् । इति स्टति निशायां पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥ ' केषाञ्चिन्नैयत्यम् ॥ 26 ॥ यथाऽयस्योत्तमां मौक्तिककामधेनुरुपत्यकामञ्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥ ' मलयगिरावेव चन्दनोत्पत्तिः ॥ 29 ॥ यथाऽये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिनां जलनिधे रत्नार्जने नोद्यमः । काश्मीरप्रतिवासिनां भुवि नृणां नात्यादर: कुङ्कमे दूरस्थस्य महार्घता परिभवः संवासतो जायते ॥ ' हिमगिरावेव भूर्जजन्म ॥ 30 ॥ यथाऽतत्सैनिकाः समासाद्य भूर्जश्रस्तरितां भुवम् । तुषाराद्रिविटङ्केषु मुमुचुदिग्जयश्रमम् ॥ ' वसन्त एव कोकिलरुतम् ॥ 31 ॥ यथाऽऽमाणं मुञ्चध देह वल्लहजणे दिढेइ तरङ्गत्तरं तारुण्णं दिअहाणि पञ्च दह वा पीणत्थणथम्भणं । इत्थं कोइलमञ्जुसिञ्जणमिसा देवस्स पञ्चेसुणो दिण्णा चित्तमहूसवेण सहसा (भुवणे) आण्णव्व स्व्व्ण्क्सा॥' वर्षास्वेव मयूरस्य नृत्यं रुतं च ॥ 32 ॥ यथा यथा समुद्रेष्वेव मकराः ॥ 27 ॥ यथाऽरत्नानां निधिरित्यपां निलय इत्यत्युष्णतृष्णाज्वर रस्माभिः श्रित एष केलिसदनं लक्ष्मीप्रियस्येति च । को जानाति यदस्य यास्यति करक्रोडान्तरस्थं पय स्ताम्यन्मीनमधीरलोलमकरं वातापितापी मुनिः ॥ ' ताम्रपामेव मौक्तिकानि ॥ 28 ॥ 1. कर्पूरमजया~ प्रथमजवनिकान्तरे श्लोकोऽयम्, 'मानं मुञ्चत ददत वल्लभजने दृष्टि तुरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम शिञ्जनवशाद्देवस्य पछेषोर्दत्ता चित्तमहोत्सवेन सहसा (भुवने) आजैव सर्वंकषा ॥ ' इति छाया. Page #15 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः 21 22 'ज्योतिर्लीलावलयि गलितं यस्य बह भवानी पुत्रप्रेम्णा कुवलयदलत्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकैस्तं मयूर पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः ॥ ' अविशेषोक्तौ माणिक्यानां शोणतैव ॥ 33 ॥ यथाऽविभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः । कृतालक्तकपोतश्रीविभ्रमासन्नवारिदाः ॥ ' पुष्पाणां शुक्लतैव ॥ 34 ॥ यथाऽफलेषु सुस्वादुतरेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलग्नम् । जाने तदानीं स्मितपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी ॥ ' मेघानां कृष्णतैव ॥ 35 ॥ यथालक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥ ' कृष्णनीलहरितश्यामानाम् ॥ 36 ॥ ऐक्यमिति (वक्ष्यमाणेन ) सम्बन्धः ॥ 37 ॥ एवमग्रेऽपि ॥ 38 ॥ यथाऽसजलजलदनीला भाति यस्मिन्वनाली मरकतमणिकृष्णो यत्र नेमिजिनेन्द्रः । काव्यानुशासनम् विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न kA~skAMstatpuraM राहडस्य ॥ ' पीतरक्तयोः ॥ 39 ॥ यथाऽनवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणे ति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरुर्ध्वमौर्वानलाचिः ॥ ' शुक्लगौरयोः ॥ 40 ॥ यथाऽकैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ' रक्तगौरयोः ॥ 41 ॥ यथाऽपयसि सलिलराशेर्नक्तमन्तर्निमग्नं स्फुटमनिशमतापि ज्वालया वाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यद्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ' चन्द्रे शशमृगयोः ॥ 42 ॥ यथाऽलक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पश्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममृतसरित्पुण्डरीकं शशाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥ ' Page #16 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः काव्यानुशासनम् यथा वाऽकिं कारणं तु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । एके मृगाङ्कमृगमादिवराहमन्ये देव त्वदस्त्रचकिताः श्रयितुं स्वजातिम् ॥ ' कामकेतने मकरमत्स्ययोः ॥ 43 ॥ यथाऽबाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥ ' यथा वाऽस्त्रीमुद्रां झषकेतनस्य महती सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं मुण्डीकृता लुञ्चिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चापरे ॥ ' समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः ॥ 44 ॥ यथाऽउत्पत्तिर्जलधौ तुषारशिशिरा कान्तिः क्लमच्छेदिनी वासो जह्वसुताङ्गसङ्गशुचिनि स्थाणोर्जटाजूटके । etasmi~stritaye तथापि न गतः सम्पूर्णतां चन्द्रमाः पुंसां सत्यमिदं न जन्म न गुणा नोपाश्रयः संपदे ॥ यथा ca'atrijAtasya या मूर्तिः शशिनः सज्जनस्य च । क्व सावैरात्रिजातस्य तमसो दुर्जनस्य च ॥ ' द्वादशानामप्यादित्यानाम् ॥ 45 ॥ यथाऽसाद्रिचूर्वीनदीशा दिशति दश दिशो दर्शयन् प्राग्दृशोर्यः सादृश्यं दृश्यते नो स दशशतदृशि त्रैदशेयस्य देशो (?) / दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा saMzAstyazvA~zca यस्याशयविदतिशयाईदसूकाशनाद्याः ॥ ' क्षीरक्षारसमुद्रयोः ॥ 43 ॥ यथाऽग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकता: प्रवाललतिकाः शैवालमम्भः सुधा । तीरे तल्पमहीरुहः किमपरं नाम्नैव रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ' दैत्यदानवासुराणाम् ॥ 47 ॥ तत्र हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः । विप्रचितिसंवरनमुचिपुलोमप्रभृतयो दानवाः । बलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः । तेषामैक्यम् । यथा 'करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ' यथा ca'taM संबरासुरशरासनशल्यसार केयूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत् कः ॥ ' कामस्य मूर्तत्वामूर्तत्वयोः ॥ 48 ॥ तत्र मूर्तत्वस्य यथा Page #17 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः 'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः ॥ ' 'अमूर्तत्वस्य यथाऽतव सौरूप्यमालोक्य जगज्जनविलक्षणम् । लज्जयेव जगत् स्वामिन्ननङ्गोऽनङ्गतां गतः ॥ ' चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम् ॥ 49 ॥ तत्र शुक्लता yathA"jaM मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिंगाथिट्ठिअकेआग्गिमदलद्दोणीसरिच्छच्छई । तं कप्पूररसेण णं धवलिदो जोण्हाअ णं पहाविदो मुत्ताणं धणरेणुणव्व छुरिदो जादो ह्मि एत्थंतरे ॥ ' श्यामलता यथाऽतत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै तेरितोत्पलदलप्रकरैरिवाम्भः । ' कृष्णता यथा काव्यानुशासनम् 'पादन्यासक्वणितरसनास्तत्र लीलावधूत रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ता । वश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् । ' रक्तता यथाऽवक्त्रं चन्द्रो नयनयुगलीपाटलाम्भोजयुग्मं नासानालं दशनवसनं फुल्लबन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बौ गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमस्याः ॥ ' अनेकवर्णता यथाऽतामुत्तीर्य व्रजपरिचितभूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुखामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ' क्वचित्प्रतिबिम्बतया क्वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायोपजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थशून्याभासादयश्च शिक्षा ॥ 50 ॥ तत्र यत्रार्थः स एव, वाक्यान्तरविरचना त्वन्या । तत्प्रतिबिम्बतुल्यम् ॥ 51 ॥ 1. 'पौष्प्याः पञ्च शराः शरासनमपि ज्याशून्यमिक्षोलता, जेतव्यं जगतां त्रयं स च पुनर्जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन् , व्यापारः सुतरां विचारपदवीवन्ध्यो विधिर्वन्द्यताम् ॥ ' इत्यपि प्रत्यन्तरे । 2. कर्पूरमञ्जया~ प्रथमजवनिकायां श्लोकोऽयं वर्तते. 'यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधिष्ठितकेतकाग्निमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां धनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे ॥ ' इति च्छाया । यथा 'तेजः पुष्णातु पावो दुरितविजयिनः शाश्वतानन्दबीज संक्रान्तः सप्तरल्यां भुजगपतिफणाचक्रपर्यङ्कभाजि । Page #18 -------------------------------------------------------------------------- ________________ 27 काव्यानुशासनम् ___ यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यः, तत्परपुरप्रवेशतुल्यम् ॥ 54 ॥ यथा प्रथमोऽध्यायः कर्माण्यष्टौ समन्तात् त्रिभुवनभवनोत्सङ्गितानां जनानां यश्छेत्तुं तुल्यकालं वहति निजतनुं कॢप्तसप्तान्यरूपाम् ॥ ' atrArtha'pArzvaprabhuH फणिफणामणिसप्तकान्तः संक्रान्तकान्तवपुरस्तु स वः शिवाय । कर्माष्टकं सपदि हन्तुमिवानतानां यः कॢप्तसप्तविततान्यवपुर्बिभर्ति ॥ ' कियतापि भेदेनैतस्माद्यद्भिन्नमिव प्रतिभासते तदालेख्यप्रख्यम् ॥ 52 ॥ यथाऽजयति फणीन्द्रफणामणिसंक्रान्तवपुर्जिनः पार्श्वः । सर्वमनेकान्तमिदं वस्त्विह कथयन्निवेति भव्यानाम् ॥ ' यत्र विषयभेदेऽपि नितान्तसादृश्यादभेदप्रतीतिस्तत्तुल्यदेहितुल्यम् ॥ 53 ॥ यथाऽप्रतिदिशमिह दोलान्दोलनव्यापृतानां कुवलयनयनानामाननैरुल्लसद्भिः । विमललवणिमाम्भश्चन्द्रिकां द्राक्किरद्धि नवशशधरमालामालिनीवाभवद् द्यौः ॥ ' अत्रार्थेऽजिनभवनशिखाग्रन्यस्तपर्यस्तदोषस्फुरितरुचिरकुम्भोद्दामदीप्तिप्रतानैः । प्रतिसमयमिहश्रीराहडेनाधिकं द्यौ स्तरुणतरणिमालामालिनीव व्यधायि ॥ ' 'अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ' यथा ca'pratikUlatAmupagate हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यत: करसहस्रमपि ॥ ' पदोपजीवनं यथाऽदूराकृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमा नाराव्यावृतपीतलोहितमुखान् किं वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥ ' यथा ca'mA गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥ ' पादोपजीवनं यथाऽजातो मार्गे सुरभिकुसुमः सत्फलो नम्रशाख: स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः । नैवात्मार्थं वहति महती पादपेन्द्रः श्रियं ता मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ' यथा च Page #19 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः 'तं चेद्वायौ वहति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्त्र रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ' आदिशब्दात्पादत्रयोपजीवनमपि युज्यते, परं तत्प्रकटचौर्यमिति नोपदिष्टम् । उक्त्युपजीवनं यथा 'कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुनर्निपतितः शफरो वराकः । जालात्पुनर्निगलितो गलितो बकेन वामे विधौ बत कुतो व्यसनान्निवृत्तिः ॥ ' यथा च 'छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां प्रान्तेषु ज्वलदग्निजालजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य यावन्मृगः कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम् ॥ ' समस्यापूरणं त्वनेकधा भवति । पादसमस्या यथा 'समुद्राद्धूलिरुत्थिता' इति चतुर्थः पादः । अत्र क्रमशस्त्रयः पादाः यथा 'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भसः । अधः फणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता ॥ ' पादद्वयसमस्या यथा 29 30 'स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा । ' इति पूर्वार्धम् । ' तयोरन्तर्विनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥ ' इत्युत्तरार्धम् । पादत्रयसमस्या यथा 'गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । कैलासस्यादिमजिनपतिं प्रार्थयेऽस्त्रं विमुक्त्यै याचा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन सङ्कलितम् । यथा च 'छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । योऽयं नेमेः सदनमचलः प्रीतये यत्र ते स्या च्छीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ' पादपरिवृत्तिर्यथा-- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ । ' तथा 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो मातरौ ( ? ) वन्दे शर्वाणीशशिशेखरौ ॥ ' अर्थशून्यपदाभ्यासो यथा काव्यानुशासनम् 'आनन्दसन्दोहपदारविन्द कुन्देन्दुकुन्दोदितबिन्दुवृन्दम् । Page #20 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः इन्दिन्दिरान्दोलितमन्दमन्द निष्यन्दनिन्द्यन्मकरन्दवन्द्यम् ॥ " बवयोर्डलयोरैक्यम् ॥ 55 ॥ यथा 'पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देवम् । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ ' यथा च 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं किल संग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ' नानुस्वारविसर्गौ चित्रभङ्गाय ॥ 56 ॥ यथा 'चन्द्रेडितं चटुलितस्वरधीशसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥ ' पापतिमिरक्षयकारकायं पश्यामि इति हारबन्धचित्रम् ॥ 31 कथंभूतम् । चन्द्रेडितं चन्द्रस्तुतम् । पुनः कथंभूतम् । चटुलितस्वरधीशसाररत्नासनं कम्पितशक्रोत्कृष्टसिंहासनम् । रभसकल्पितशोकजातं निराकृतशोकसमूहम् । पुनः कथंभूतम् । अल्पेतरामलतपःकचलोपलोचं केशापनोददर्शकम् ॥ विसर्गे यथा 32 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्रः कुंथ्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जिनः । ' काव्यानुशासनम् त्रिशूलबन्धचित्रं सुबोधम् । शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालङ्कारौ काव्यम् ॥ 57 ॥ दोषगुणालङ्काराणामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः । प्राय: सालङ्काराविति निरलङ्कारयोरपि शब्दार्थयोः क्वचित् काव्यत्वख्यापनार्थम् । यथा 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ' तच्च पद्यगद्यमिश्रभेदैस्त्रिधा ॥ 58 ॥ तत्र पद्यं छन्दोबन्धः । स च महाकाव्यादिः । तत्र प्रायः संस्कृत - प्राकृतापभ्रंश-ग्राम्यभाषानिबद्धभिन्नान्त्यवृत्त - सर्गाऽऽश्वासक-सन्ध्यवस्कन्धकबन्धम्, मुखप्रतिमुख-गर्भ-विमर्ष-निर्वहणरूपसन्धिपञ्चकोपेतम्, असंक्षिप्तग्रन्थम्, अविषमबन्धम्, अनतिविस्तीर्णपरस्परसम्बद्धसर्गम्, आशीर्न मस्क्रियावस्तु निर्देशोपक्रमयुतम्, वक्तव्यवस्तुप्रतिज्ञा तत्प्रयोजनोपन्यास- कविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम्, दुष्करचित्राद्येकसर्गाङ्कि तम्, स्वाभिप्रेतवस्त्वङ्कितसर्गान्तम्, चतुर्वर्गफलोपेतम्, चतुरोदात्तनायकम्, प्रसिद्धनायकचरितम्, नग - नागर-सागरतु Page #21 -------------------------------------------------------------------------- ________________ 33 काव्यानुशासनम् प्रथमोऽध्यायः चन्द्रार्कोदयास्त-समग्रोद्यान-जलकेलि-मधुपान-सुरत-मन्त्रदूतसैन्यावास-प्रयाणाजि-नायकाभ्युदय-विवाह-विप्रलम्भाश्रमनद्यादिवर्णनोपेतं महाकाव्यम् ॥ 59 ॥ तत्र संस्कृतभाषानिबद्धसर्गबन्धं रघुवंशादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि । अप्रभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि । ग्राम्यभाषानिबद्धावस्कन्धबन्धं भीमकाव्यादि । प्रायोग्रहणात्संस्कृतभाषा-यामपि क्वचिदाश्वासकबन्धो न दुष्यति, तथा आदितः समाप्तिपर्यन्तं कुत्राप्येकमेव छन्दो न दुष्यति । मुखसन्धिर्यथाऽअत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । 'काव्यशरीरानुगतं तन्मुखं परिचक्षते ॥ ' प्रतिमुखं यथाऽबीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ' गर्भो यथाऽउद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ' 'विमर्षों यथाऽगर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स 'विमर्षः प्रकीर्तितः ॥ ' निर्वहणं यथाऽसमानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ' आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतमिति । तत्राशीर्यथा चन्द्रप्रभकाव्ये ऽश्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोऽग्रजो जिनः ॥ ' नमस्कारो यथा रघुवंशेऽवागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ' वस्तुनिर्देशो यथाऽश्रियः पतिः श्रीमति शासितुं जग ज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बरा द्धिरण्यगर्भाङ्गभुवं मुनि हरिः ॥ ' वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप(न्यास) इति । यथा स्वोपज्ञ ऋषभदेवचरितमहाकाव्ये ऽयत्पुष्पदन्तमुनिसेनमुनीन्द्रमुख्यैः पूर्वैः कृतं सुकविभिस्तदहं विधित्सुः । हास्याय कस्य ननु नास्ति तथापि सन्तः शृण्वन्तु कञ्चन समापि सुयुक्तिसूक्तम् ॥ ' कविप्रशंसा चात्रैव । यथा 1. 'काव्ये शरीरानुगता' इति नाट्यशास्त्रस्थपाठः । 2. 'गर्भान्निभिन्न' इति नाट्यशास्त्रे । 3. 'श इति स्मृतः' नाटा0. Page #22 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः 'नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः । प्रभवन्ति प्रमोदाय कालिदासः स सत्कविः ॥ ' सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणेऽगुणप्रतीतिः सुजनाज्जनस्य दोषेष्ववज्ञा खलजल्पितेषु । अतः सतो नाप्यसतो निवृत्तिविशेषशाली भवति प्रयत्नः ॥ ' दुष्करसर्गा( चित्रा )द्यङ्कितैकसर्गत्वमिति । यथा-शिशुपालवधे एकोनविंशतितमः सर्गः । स्वाभिप्रेतवस्त्वङ्कितसर्गान्तमिति । यथाशिशुपालवधः थ्रयङ्कः, विष्णुजयो विष्ण्वङ्कः, किरातार्जुनीयं लक्ष्म्यङ्कम् । चतुर्वर्गफलोपेतमिति । चत्वारो वर्गा धर्मार्थकामलक्षणव्यस्ताः समस्ता वा तत्फलसंयुक्तम् । चतुरोदात्तनायकमिति । यथा शिशुपालवधे विष्णुः । नेमिनिर्वाणे नेमिः । प्रसिद्धनायकचरितमिति । अनेन प्रकरणादिवत् स्वकल्पितकथावस्तुनिषेधः । नगनगरेत्यादि । तत्र नगवर्णनं किरातार्जुनीयकुमारसम्भवादौ । नगरवर्णनं शिशुपालवधनेमिनिर्वाणादौ । अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ । ऋतुवर्णनं रघुवंशहरिवंश-शिशुपालवधादौ । चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ । उद्यानजलकेलिमधुपानवर्णनं नेमिनिर्वाणराजीमतीपरित्यागादौ । मन्त्रदूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादौ । नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ । विवाहवर्णनं कुमारसम्भवादौ । विप्रलम्भवर्णनं राजीमतीपरित्यागादौ । आश्रमवर्णनं रघुवंशादौ । नदी-वर्णनं मेघ्दूतादौ। तत्रैकेन छन्दसा मुक्तकम् । द्वाभ्यां युग्मं सन्दानितकं च । त्रिभिर्विशेषकम् । चतुर्भिः कलापकम् । द्वादशान्तैः कुलकम् ॥ 60 ॥ सुबोधम् । गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः ॥ 1 ॥ काव्यानुशासनम् तत्र नायिकाख्यातस्ववृत्तान्ता भाव्यर्थशंसिनी सोच्छ्वासा कन्यकापहारसमागमाभ्युदयभूषिता मित्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलपद्यबन्धा आख्यायिका ॥ 62 ॥ तत्रेति । गद्ये । आख्यायिका हर्षचरितादिः । शेषं सुबोधम् । गद्यपद्यमयं मिश्रम् ॥ 63 ॥ तत्र नाटक-प्रकरण-भाण-प्रहसन-डिम-समवकारेहा मृगोत्सृष्टिकाङ्क-व्यायोग-वीथी-रूपाण्यभिनेयानि ॥ 64 ॥ तत्रेति । मिश्रे । नाटकादीनि दशरूपकाणि । अभिनेयानि । तेषां च 1 भरतमुनिमोपदर्शितलक्षणमुपदिश्यते । यथा 'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथा च दिव्याश्रयोपेतम् ॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति च तन्नाटकं नाम ॥ ' (प्रकरणं तु-) 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्जेयम् ॥ यदनार्षमनाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ 1. नाट्यशास्त्रेऽष्टादशाध्याये । 2. 'यदनर्थमपाहाय' 'यदनायकहार्यकार्यम्' इति नाट्यशास्त्रे. 3. 'कुरुते प्रभूत' नाट्य0. Page #23 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैककृतं तत्प्रज्ञेयं प्रकरणं नाम ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगः । बाह्यजनसंयुतं तत्प्रज्ञेयं प्रकरणं नाम ॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दस्त्रीकुलचरितं काव्यं कार्यं 'प्रकरणे तु ॥ ' (भाणस्तु -) आत्मानुभूतशंसी परशंसनवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकैश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ ' (प्रहसनं तु) प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥ भगवत्तापसविप्रैरन्यैरपि हासवादसम्बद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् ॥ नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् ॥ ' 37 1. 'प्रयोगे' नाट्य0 2 विशेषेषु' नाट्य0 3 द्विविधा' nATya0.4. 'संस्थं' नाट्य0. 5. 'पदम् 'नाट्य 0. 38 (डिमस्तु-) 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरो वै डिमः कार्यः ॥ शृङ्गारहास्यवर्ज्यं शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहु सुप्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसम्पूर्णः 4 / कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ समवकारस्तु 'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात् त्रिशृङ्गारः ॥ द्वादशनायकबहुलो ह्यष्टादशनायिकाप्रमाणश्च ॥ ' इति । ( ईहामृगस्तु - ) दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव ॥ स्त्रीभेदनोपहरणावमर्दनप्राप्तवस्तु शृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ काव्यानुशासनम् 1. ' षड्विशल्लक्षणयुक्त' नाट्य0 2. 'कर्तव्य: 'नाट्य0. 3. 'बहुपुरुषोत्थानयुक्तञ्च' नाट्य0. 4. 'संपन्न' नाट्य0. 5. 'चतुरङ्कविभूषितश्चैव' नाट्य0. Page #24 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः यद्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि यत् स्यात् केवलमत्र स्त्रियो योगः ॥ ' (उत्सृष्टिकाङ्कस्तु-) 'वक्ष्याम्यतःपरमहं लक्षणमुत्सृष्टिकाङ्कस्य प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ॥ दिव्यपुरुषैवियुक्तः शेषैरन्यैर्भवेत्युम्भिः । करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ॥ स्त्रीपरिदेवितबहुलो निर्देवितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः ॥ कार्यः काव्यविधिज्ञैः सततं ह्यत्सृष्टिकाङ्कस्तु ॥ ' (व्यायोगस्तु-) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् । न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ॥ (वीथी तु-) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ ' (नाटकभेदान्नाटिका । ) यदाह काव्यानुशासनम् 'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्रायो चतुरङ्गा ललिताभिनयात्मका सुविहिताङ्गी । बहुनृत्यगीतवाद्या रतिसम्भोगात्मिका चैव । राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया ॥ ' एवं प्रकरणभेदात् प्रकरणिकापि विज्ञेया । सट्टकोऽपि kaishciduktH। तद्यथाऽविष्कम्भकस्त्वेकरहितो यस्त्वेकभाषया भवति । अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥ ' गेयं विभजते डोम्बिका-भाण-प्रस्थान-भाणिका-प्रेरण-शिङ्गक-रामाक्रीड-हल्लीसक-श्रीगदित-रासक-गोष्ठीप्रभृतीनि गेयानि ॥ 65 ॥ पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरन्तनैरुक्तानि । तद्यथाऽछन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । Avaya'te मनः सा तु मसृणा डोम्बिका मता ॥ नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः । गजादीनां गति तुल्यां कृत्वा प्रसवनं तथा । अल्पविद्धं सुमसृणं तत् प्रस्थानं प्रचक्षते ॥ बालकीडानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥ Page #25 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः हास्यप्रायं प्रेरणं तु स्यात् प्रहेलिकयान्वितम् । सख्याः समक्षं पत्युर्यदुद्धृतं नृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः । ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकसूत्रं तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥ यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुः षष्ठियुगला द्रासकं मसृणोद्धते ॥ गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः किञ्चित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥ ' धीरप्रशान्तनायकोपेता गद्येन पद्येन वा सर्वभाषानुविद्धा 41 कथा ॥ 66 ॥ आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः । तस्य तु वृत्तमन्येन कविना यत्र वर्ण्यते सा काचिद्गद्यमयी कादम्बरीवत् । काचित्पद्यमयी लीलावतीवत् । सर्वभाषानुविद्धा संस्कृतप्राकृतेन मागध्या सौरसैन्या शच्या अपभ्रंशेन वा रचिता कथा ॥ गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥ 68 ॥ यान्यङ्कानि स्वनाम्ना परनाम्ना वा करोति कविः तैर्युक्ता उच्छासनिबद्धा चम्पू: / यथा वासवदत्ता दमयन्ती वा ॥ इति महाकविश्रीवाग्भट्टविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ प्रथमोऽध्यायः । द्वितीयोऽध्यायः 'निर्दोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र शब्ददोषानाहनिरर्थक - निर्लक्षणाश्लीलाप्रयुक्तासमर्थानुचितार्थ - श्रुतिकटु-क्लिष्टाविमृष्टविधेयांश विरुद्धबुद्धिकृन्नेयार्थ - निहतार्थाप्रतीतग्राम्य-संदिग्धावाचकत्वानि शब्द - दोषाः पदे वाक्ये च भवन्ति ॥ 1 ॥ तत्र प्रकृतानुपयोगि निरर्थकम् ॥ 2 ॥ पदे यथा 'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि । अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥ ' अत्र हि शब्दो निरर्थकः । पादैकदेशोऽपि पदमेव । तन्निरर्थकत्वमुदाह्रियते । यथा 'आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । संप्रत्येव निषेकमश्रपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ' Page #26 -------------------------------------------------------------------------- ________________ 43 काव्यानुशासनम् द्वितीयोऽध्यायः अत्र कुरङ्गेक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम् । वाक्ये यथाऽबल्यरिक्रत्वरी पातां साम्बुव्यम्बुघनोपमौ । / सदृशौ काकबकाभ्यां च वै हि तु च वै हि तु ॥ ' शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम् ॥ 4 ॥ शब्दानुशासनरहितं पदं यथा माघस्य 'संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनुप्रयाते पटहस्य शाङ्गिणि । सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥ ' अत्र 'द्वयेषाम्' इति न प्राप्नोति । द्वयानामिति भवति । कालिदासस्य यथाऽदिशि मन्दायते तेजो दक्षिणस्यां खेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विहिरे ॥ ' अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोपे पाण्डव इति प्राप्नोति । तथाऽतेनाभिघातरभसस्य विकृष्य पत्त्री वन्द्यस्य नेत्रविवरे महिषस्य मुक्तः । निभिन्नविग्रहमशोणितलिप्तगात्रस्तं पातयां प्रथममास पपात पश्चात् । अत्र पातयामासेति अव्यवधाने प्रयोगः प्राप्नोति । भारवेर्यथाऽउन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्या माजघ्ने विषमविलोचनस्य वक्षः ॥ ' अत्र आजघ्ने इति आत्मनेपदं न प्राप्नोति । हन्तेः स्वाङ्गकर्मकत्वाभावात् । त्रिविक्रमस्य यथाऽसरित इव गावः पीवरोधसः' / अत्र पीवरोध्य इति प्राप्नोति । शीताया यथाऽमा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणि वसति कातर किं बभाषे । प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥ ' अत्र मा भैषीरिति प्राप्नोति । वाक्ये यथाऽप्रदत्तं नैव यैः स्वीयविभवस्फीतमानतः । तपो न तपितं किंचित्तेषां जन्मस्य किं फलम् ॥ ' अत्र प्रदत्तस्थाने प्रत्तमिति, स्वीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति । छन्दोऽनुशासनलक्षणरहितं पदे यथाऽकुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः' इति शिखरिणीछन्दसि षष्ठे यतिर्या नियता सा नास्ति । वाक्ये यथाऽअपि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्' / अत्र वैतालीयसमपादे षड्लघवो निरन्तरा न स्युः । Page #27 -------------------------------------------------------------------------- ________________ 46 द्वितीयोऽध्यायः अयं च सर्वः प्रपञ्चः श्रीवाग्भटाभिधानस्वोपज्ञच्छन्दोनशासने प्रपञ्चित इति नात्रोच्यते ॥ अनुकरणे न दोषः ॥ 5 ॥ 'नृपाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटोऽबलायाः । सोपानपङ्क्त्यां पतितः करोति ठ ठ ठ ठ ठ ठ ठ ठ ठ ठं ठः ॥ ' वीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्साव्यञ्जकं चेति त्रिधाऽश्लीलम् ॥ 6 ॥ तत्र त्रीण्यनुक्रमेण पदे यथाऽमनीषिताः सन्ति गृहेऽपि देवता स्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ ' दग्धोत्तीर्णसुवर्णवर्णरुचिरच्छायं वसानोऽम्बरं भास्वत्कौस्तुभकान्तिकर्बुरतरभ्राजिष्णु वक्षःस्थलम् । शङ्ख चक्रमसिं गदामविरतं बिभ्रच्चतुर्भिः करै रारूढो गरुडं नवीनजलदश्यामो हरिः पातु वः ॥ ' 'प्रासादानामुपरि वलभीजालवातायनेषु भ्रान्त्यावृत्तः परिणतसुरागन्धसम्भारगर्भः । माल्यामोदी मुहुरुपचितः स्फारकर्पूरवासो वायुयूंनामभिमतवधूसन्निधानं व्यनक्ति ॥ ' अत्र पेलव-दग्ध-वायुशब्दाः क्रमेण व्रीडाऽमङ्गलजुगुप्साव्यञ्जकाः । त्रीण्यप्यनुक्रमेण वाक्ये यथाऽभूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥ ' काव्यानुशासनम् 'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ ' 'ये विमुच्यापि वाञ्छन्ति भोगान् जैनव्रतस्थिताः । छदितं ते समश्नन्ति विष्ठामपि कुबुद्धयः ॥ ' अत्रोपसर्पणप्रहणनमोहनशब्दास्तथा पितृवसतिपावकाशेषितशल्यशब्दाश्छर्दितविष्ठादिशब्दाश्च व्रीडाऽमङ्गलजुगुप्साव्यञ्जकाः । / शान्तविदूषकाद्युक्तौ न दोषः ॥ 7 ॥ शान्तोक्तौ यथाऽउत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ " एवमन्यदपि ॥ कविभिरनादृतत्वादप्रयुक्तम् ॥ 8 ॥ यथाऽशीते चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीर्णा पर्णकुटी न तन्दुलपुटी भूमौ च घृष्टा कटी । वृत्ति रभटी प्रिया न गुमुटी सौख्यं न चैका घटी भूयाद्भूप तव प्रसादकरटी भक्तुं ममापत्तटी ॥ ' अत्र गुमुटीति देश्यत्वादप्रयुक्तम् । yadAha'prakRtipratyayamUlA व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्मडहादि कथञ्चिन्न रूढिरिति संस्कृते रचयेत् ॥ ' वाक्ये यथाऽधत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगुः' / Page #28 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः अत्र दैवतशब्दः पुंलिङ्गे कथितोऽप्यप्रयुक्तः । सहस्रगुरित्यादित्य इत्यपि अप्रयुक्तम् ॥ देश्यानां प्राकृताद्युक्तौ मुग्धोक्तौ च न दोषः ॥ 9 ॥ तत्र प्राकृते यथा-- 'जुन्हा ऊरियको सकंति धवले सव्वंगगंधुक्कडे णिव्विग्धं घरदीहियासु सरसं बेंबंत ओमासलम् । आसाए इसुमंजुगुंजियरवो तिंगिछिपाणासवं उम्मिल्लन्तदलावलीपरिंगऊ चंदुज्जए छप्पड ॥ ' अत्र तिगिछि मकरन्द इति देश्यः । मुग्धोक्तौ यथा 'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छस्व यशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥ ' अत्र स्वस्तीति मुग्धस्यैव ब्राह्मणस्योक्तौ न दोषः ॥ श्लेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः ॥ 10 ॥ यथा-- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्वोवृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ॥ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामाऽमराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदो माधवः ॥ ' तदर्थप्रतिपादनाऽक्षममसमर्थम् ॥ 11 ॥ तत्पदे यथा 'राजेन्द्र भवतः कीर्तिश्चतुरो हन्ति वारिधीन्' / 47 48 अत्र हन्तीति पदं गमनार्थे पठितमपि प्रतिपादनायाऽसमर्थम् । वाक्ये यथा 'नद्यां हत्वा वस्त्रं धावतीति' / अत्र हन्तिशब्दो व्याख्यातः । धावतीति शुद्ध्यर्थे पठितमपि तत्प्रतिपादनायाऽसमर्थम् ॥ अनौचित्येन प्रयुक्तमनुचितार्थम् ॥ 12 ॥ पदे यथा 'यः प्राप निर्वृतिं क्लेशाननुभूय भवार्णवे । तस्मै विश्वैकमित्राय त्रिधा नाभिभुवे नमः ॥ ' अत्र क्लेशाननुभूयेति जिनपतिं प्रत्यनुचितम् । वाक्ये यथा काव्यानुशासनम् 'सा जयै कूडवरडो सिद्धनरिंदो धरार्3a सयला । इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ॥ ' तच्च निन्दायां प्रोत्साहने च न दुष्टम् ॥ 13 ॥ यथा 'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ ' प्रोत्साहने यथा 'विशन्तु वृष्णयः सर्वे रुद्रा इव महौजसः ॥ ' परुषवर्णं (यथा) श्रुतिकटु ॥ 14 ॥ पदे यथा 'नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्वृतिमादधती भारती कवेर्जयति ॥ ' 1. निर्मितिम् इति मूलपाठः । Page #29 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः अत्र ह्रादेति श्रुतिकटु । वाक्ये यथाऽव्यग्रैरग्रयग्रहेन्दुग्रसनगुरुभरैर्नो समग्रैरुदग्रैः प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्नगाम् । उद्गाढार्चिर्विलीनामरनगरनगं ग्रावगर्भामिवाह्ला मग्रेऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ' वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः ॥ 15 ॥ तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये । सिंहादिवर्णने यथा 'मातङ्गाः ! किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारंगा ! महिषा ! मदं त्यजत रे शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तद् गर्जितं गर्जितम् ॥ ' व्यवहिताऽर्थप्रत्ययजनकं क्लिष्टम् ॥ 16 ॥ पदे यथा 'मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ' वाक्ये यथा 'मानसौक: पतद्यानदेवासनविलोचनः । तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः ॥ ' झगित्यर्थार्पकत्वे गुणः ॥ 17 ॥ 49 यथा-- 'एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यगिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ ' 50 अत्र काञ्चीगुणस्थानं जघनमिति प्रसिद्धम् ॥ यत्र विधातुमर्हः अंशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम् ॥ 18 ॥ तत्पदे यथा 'स्स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ ' अत्र मौर्वी द्वितीयामिवेति युक्तम् । वाक्ये यथा 'शय्या शाद्वलमासनं शुचि शिला सद्य द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापानि यत्परार्थघटनाबद्धैर्वृथा स्थीयते ॥ ' अत्र शाद्वलं शय्येति विध्यनुवादौ । विधेयौ यथा 'त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च । काव्यानुशासनम् मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ' विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत् ॥ 19 ॥ यथा 'चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ' अत्र मम वधूरिति विरुद्धां बुद्धि जनयति । Page #30 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः काव्यानुशासनम् वाक्ये यथाऽअनुत्तमानुभावस्य परैरपि हितौजसः । अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तयः ॥ ' अत्रापकृष्टच्छादितमकार्येषु मित्रपूर्वी यासां ता अकीर्तय इति विरुद्धां बुद्धिमुत्पादयति ॥ लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम् ॥ 20 ॥ पदे यथाऽनवकुमुदवनश्रीहासकेलिप्रसङ्गा दधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्के मुञ्चति स्रस्तहस्त: शिशयिषुरिव पाण्डुम्र्लानमात्मानमिन्दुः ॥ ' अत्र हस्तशब्देन करा लक्ष्यन्ते । तेन च किरणा इति नेयार्थत्वम् । वाक्ये यथाऽसपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥ ' अत्र पङ्क्तिविहङ्गमनामभृद्दशरथः । उलूक: कौशिकस्तेन चेन्द्रशब्दो लक्ष्यते । इन्द्रजितेत्यर्थः ॥ उभयार्थवाचकमप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थम् ॥ 21 ॥ पदे यथाऽयावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा ॥ ' अत्र शोणितशब्दो रुधिरे प्रसिद्धः । वाक्ये यथासायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातिततरामवनिपः श्लोकः ॥ ' सायकशब्द खड्गपर्यायः शरे प्रसिद्धः । मकरध्वजशब्दो जलधिपर्यायः कन्दर्प प्रसिद्धः । क्षमाशब्दो भूपर्यायः क्षान्तौ प्रसिद्धः । अब्जशब्दश्चन्द्रपर्यायः पद्ये प्रसिद्धः । श्लोकशब्द: कीर्तिपर्यायोऽनुष्ठुभि प्रसिद्धः । / अप्रतीतमागमादेव प्रसिद्धम् ॥ 22 ॥ पदे यथाऽभान्ति धर्मगजालानस्तम्भविभ्रमकारिणः । चतसृष्वपि काष्ठासु मानस्तम्भा महोच्छ्याः ॥ ' अत्र मानस्तम्भशब्दो जैनागमे प्रसिद्धः । वाक्ये यथाऽपञ्चाणुव्रतानि गुणास्त्रयः शिक्षाव्रतानि च । चत्वारि स्युर्गृहस्थानां शुद्धसंपत्कयोगतः ॥ ' अत्राणुव्रतादीनि जैनागमे प्रसिद्धानि । असौ तु स्वदर्शनोक्तौ विशेषतो गुणः ॥ ग्राम्यमविदग्धजनोक्तिः ॥ 23 ॥ पदे यथाऽराकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥ ' अत्र कटिरिति ग्राम्यम् । वाक्ये यथा Page #31 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः 'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानवः । करोति खादनं पानं सदैव तु यथा तथा ॥ ' तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम् ॥ 24 ॥ यथा 1 फुल्लुक्करं कलमकूरसमं वर्हति जे सिंदुवारविडवा मह वल्लहा । ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥ ' अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम् ॥ 25 ॥ पदे यथा 'न संयतस्तस्य बभूव रक्षितु विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥ ' अत्र 'संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः' इति संदिग्धम् । वाक्ये यथा 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥ ' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः सन्दिग्धाः । वक्रोक्तौ गुणः । 1. 'पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥ ' 54 काव्यानुशासनम् यथा 'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ ' अत्रानुशयः कोप:, पश्चात्तापश्च । अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो माननामिति च ॥ इष्टार्थप्रतिपादनाऽक्षममवाचकम् ॥ 26 ॥ पदे यथा 'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरहंसः । भर्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥ ' अत्र दधदित्यर्थे विदधदित्यवाचकम् । विपूर्वो हि दधातिः करोत्यर्थे वर्तते । यदाह 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' यथा च 'उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तथा प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागच्छति ॥ ' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु गर्जितमेव । Page #32 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः 55 काव्यानुशासनम् yadAha'dhvanitaM मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणितं वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहङ्गादिषु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु, ढेत्कृतं वृषभेषु, वो मण्डूकेषु, नादः सिंहेषु, फूत्कार: सर्पेषु, बूत्कार: कपिषु, घूत्कारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गेषु, कटत्कारो भङ्गेषु, सूत्कारः सायकेषु, गुञ्जाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाङ्कारो भेरीषु, केकारवः कलापिषु, सीत्कार: कामिनीषु, झङ्कारः किङ्किणीषु, टङ्कारो मौर्वीषु, भात्कारो झल्लरीषु, घोषो नदीवीचिषु प्रसिद्धो नान्यत्र । ' तद्यथा प्रसिद्धं तत्तथैव बघ्नीयात् । अन्यथा त्ववाचकत्वदोषः । वाक्ये यथाऽविभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥ ' अत्र विपूर्वो भजिविभागे, न सेवने । आङ्यूर्वो लभिविनाशे, न प्रापणे । आङ्यूर्वो वहि: करोत्यर्थे, न धारणे । प्रपूर्वः स्मरतिविस्मरणेऽर्थे, न तु स्मरणे इति ॥ 'न्यूनपदाधिक पदोक्त पदाऽस्थानस्थपद-पतत्प्रकर्षसमाप्तपुनरात्ताविसर्ग-संकीर्ण-गर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः ॥ 27 ॥ तत्रविश्लेषेऽश्लीलत्वे कष्टत्वे च सन्धिवैरूप्यं विसन्धिः ॥ 28 ॥ विश्लेषे यथाऽराजन् विभान्ति भवतश्चरितानि तानि इन्दोर्तुतिं दधति यानि रसातलान्तः । धीदोर्बले अतितते उचितार्थवृत्ती आतन्वती विजयसम्पदमत्र भातः ॥ ' अश्लीलत्वे यथाऽविरेचकमिदं नृत्तमाचार्याभासयोजितम् । चकाशे पनसप्रायैः पुरीषण्डमहाद्रुमैः ॥ ' अत्र विरेचकशेपपुरीषशब्दा अश्लीलाः । कष्टत्वे यथाऽउर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः । नाबर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ ' अवश्य-वाच्यस्याऽनभिधाने न्यूनपदम् ॥ 29 ॥ यथा 'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथञ्चिदपह्नुतिर्भूत् ॥ ' विश्वस्य धातरीत्यत्र चशब्दो युज्यते । स नास्तीति न्यूनपदत्वम् । 'परमेश्वरे च' इति तु पाठे युक्तम् । तथाऽत्रैव 'मा लज्जया तव कथञ्चिदपहृतिर्भूत्' इत्यत्र स्वाभिप्रायस्येति न्यूनम् ॥ 1. "विसंधि' इति पाठ आदौ त्रुटितो भवेत् । Page #33 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः विक्लवाद्युक्तौ न दोषः ॥ 30 ॥ यथा 'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीनाऽथवा ॥ ' तद्विनाऽप्यर्थावगमेऽधिकपदम् ॥ 31 ॥ 'दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥ ' अत्र भजिः सशब्दो युजिश्चाधिकः । एतद्विनाप्यर्थावगतेः । यथा च 57 'बिसकिसलयच्छेदपाथेयवन्तः ' / अत्र 'मत्वर्थीयाद्वरं बहुव्रीहिः ' इति मत्वर्थीयोऽधिकः । पाथेया इति तु युक्तम् ॥ एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपदम् ॥ 32 ॥ 'नैकं पदं द्विः प्रयुञ्जीत' इति कविसमयः । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । उद्गर्जद्विकटाटवीगजघटापीठैकसंचूर्णन व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥ ' शब्दः ॥ लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः ॥ 33 ॥ तत्र लाटानुप्रासे यथा 'चोलः क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाट: पट्टबन्धं भजति न भजते गुर्जरो निर्भराणि । 58. काव्यानुशासनम् चेदिर्लीलायतेऽसौ क्षितिपतितिलकः कान्यकुब्जः सकुब्जो भोज त्वत्तन्त्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥ ' गृहीतमुक्तके यथा 'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभः । वल्लवी ( भी ) कृतपूर्वाश: पूर्वाशातिलको रविः ॥ ' विहितानुवादे यथा 'निर्द्रव्यो ह्रियमेति हीपरिगतः प्रभ्रश्यते तेजसा निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो विधनता सर्वापदामास्पदम् ॥ ' असंबद्धपदन्यासोऽस्थानपदम् ॥ 34 ॥ यथा ' मा भाङ्क्षीर्विभ्रमं भ्रूरधरविधुरता केयमस्यास्यरागं प्राणे प्राण्येव नायं कलयसि कलहं श्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुख्यान्मरुदसुहृदसून्संहरन्नङ्गिरंहः ॥ अत्र 'वः' इति पदं 'मूर्ध्नि' इतिपदसान्निध्यादस्थाने पतितम् । यथा च 'सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशाल श्रोणिलोलेक्षणेन ॥ ' अत्र 'वसनम्' इति पदं पूर्वार्धमतिक्रम्याऽस्थाने पतितम् । 1. तिमिरेऽन्धका अन्धास्तेषां वल्लभः । Page #34 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः 'नार्धे किञ्चिदसमाप्तम्' इति कविसमयः । तथा 'अपि निशान्ते' इत्यत्रापि 'निशान्तेऽपि' इति युक्तम् ॥ आनुपूर्व्या हीयमानप्रकर्षं पतत्प्रकर्षम् ॥ 35 ॥ यथाऽअविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥ ' समाप्य पुनर्गृहीतं समाप्तपुनरात्तम् ॥ 36 ॥ यथाऽगाहाण रसा महिलाण विब्भमा कैप( व )राण वयणाई । कस्स न हरंति हिआं बालाण य मम्मणुल्लावा ॥ ' [छायाः 'गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः ॥ '] अत्र 'बालाण य मम्मणुल्लावा' इति पदं सन्धितपुच्छप्रायं न स्वदते ॥ विसर्गस्याभावोऽविसर्गत्वम् ॥ 37 ॥ यथाऽधीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रदायिनः ॥ ' अत्रोत्वेन लोपेन च विसर्गाभावः ॥ वाक्यान्तरपदैरनुविद्धं संकीर्णम् ॥ 38 ॥ यथाऽकायं खायै छुहिउ क्कूरं व्वल्लोइ निट्ठरं रुट्ठो । सुणयं गिण्हइ कण्ठे हक्केर्3a अनत्तियं थेरो ॥ ' काव्यानुशासनम् [छायाः 'काकं खादति क्षिपति कूरं भाषयति निष्ठुरं रुष्टः । शुनकं गृह्णाति कण्ठे आकारयति.......] अत्र 'काकं क्षिपति, कूरं खादति, श्वानं भषयति, नप्तारं कण्ठे गृह्णाति' इति वक्तुमुचितम् ॥ उक्तिप्रत्युक्तौ गुणः ॥ 39 ॥ यथाऽकोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये hu~huM तर्हि विमुञ्च कातरमते शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किराः के वय मित्येवं रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥ ' वाक्यान्तरानुप्रवेशो गर्भितम् ॥ 40 ॥ यथाऽमार्गे कर्दमदुस्तरे जलभृते गर्ता( ? )शतैराकुले खिन्ने शाकटिके भरेऽतिनिभृते दूरोद्धरे रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को भरम् ॥ ' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते । प्रक्रमभङ्गो भग्नप्रक्रमत्वम् ॥ 40 ॥ यथाऽबभूव भस्मैव कृतारागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥ ' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । यथा 1. 'बुद्धिप्रभान्विताः' इति काव्यप्रदीपे Page #35 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् द्वितीयोऽध्यायः 'ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ॥ सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ' 'अत्र 'अनेन विसृष्टाः' इति युक्तम् । यथा ca'pAzcAtyabhAgamiha सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनाललनोपमान मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ ' अत्र 'उत्सङ्गसङ्गतमृगस्य मृगाङ्कमूर्तेः' इति युक्तम् । / अघटमानसम्बन्धोऽनन्वितम् ॥ 42 ॥ यथाऽप्रज्ञापुञ्जमयाज्ञानराधावेधस्य कारणम् । धाराया विपरीतस्य नूनं न क्षमते प्रभुः ॥ ' अत्र वैपरीत्यं शब्दकृतम्, उताऽर्थकृतमित्यनन्वयः । / द्वयोरपि वाक्ययोः सम्बद्धमर्थान्तरैकवाचकम् ॥ 43 ॥ यथाऽउदयमहिमरश्मिर्याति शीतांशुरस्तम् । ' अत्र 'याति' इतिपदमुभयत्रापि संबध्यते ॥ यत्र नेष्टसम्बन्धप्रतिपत्तिस्तदभवन्मतयोगम् ॥ 44 ॥ यथाऽचापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ' अत्र भार्गवस्य निन्दा तात्पर्यम् । कृतवतेति परशौ प्रतीयते । कृतवत इति तु युक्तम् ॥ कष्टापुष्ट-व्याहत-ग्राम्याश्लील-साकाङ्क्ष-सन्दिग्धाक्रमपुनरुक्तभिन्नसहचर-विरुद्धव्यङ्ग्य-प्रसिद्धिविरुद्ध-विद्याविरुद्ध-निर्हेतवोऽर्थदोषाः ॥ 45 ॥ तत्रदुरवबोधः कष्टः ॥ 46 ॥ यथाऽशूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र श्चक्रेणाकारि किं ते पविरवति न हि त्वाष्ट्रशत्रोधुराष्ट्रम् । पाकाकेशोऽब्जनालान्यनल न लभसे भातुमित्यात्तदर्पो जल्पन्देवान्दिवौको रिपुरवधि यया साऽस्तु शान्त्यै शिवा वः ॥ ' प्रकृतानुपयोग्यपुष्टः ॥ 47 ॥ यथा 'अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ ' अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीत्यपुष्टार्थम् । / पूर्वापरप्रतिबन्धो व्याहतत्वम् ॥ 48 ॥ यथाऽजगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिसुभगाः सन्त्येवान्ये मनो मदयन्ति ये । 1. "अत्र 'अस्मै' इतीदमाप्रक्रमात् 'तद्विसृष्टाः' इत्यत्रापि 'अनेन विसृष्टाः' इत्येव वाच्यम्" इति काव्य्प्र्दीपे। Page #36 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् द्वितीयोऽध्यायः मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ' अत्र नवेन्दुकलादयो भावा यं प्रति न किञ्चिदिव, स एवोत्कर्षार्थं चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ अविदग्धजनोचितं ग्राम्यम् ॥ 49 ॥ यथाऽछादयित्वा सुरान् पुष्पैः पुरो धान्यं क्षिपाम्यहम् । ' व्रीडाव्यञ्जकोऽश्लीलः ॥ 50 ॥ यथाऽतस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्यसितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ ' अत्र मध्यमणिशब्देनाश्लीलं व्यज्यते ॥ अवश्यवाच्यार्थहीनः साकाङ्क्षः ॥ 51 ॥ यथाऽअथित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्दाशरथिविरुद्धचरितो युद्धस्तया कन्यया । उत्कर्षं च परस्य मानयशसोर्विस्त्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मष्यते ॥ ' अत्र स्त्रीरत्नं परस्येत्याकाझ्यते ॥ उभयार्थप्रतिपत्तिकृत् सन्दिग्धम् ॥ 52 ॥ यथाऽमात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किल भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ ' अत्र कारणाद्यभावे सन्देहः ॥ क्रमपरिहाराद्यक्रमः ॥ 53 ॥ तुरङ्ग मातङ्गं वा मे प्रयच्छ । रूपकं विंशोपकं वा गृहाण । भुक्त्वा स्नात्वा च देवानञ्चति । साहित्यं लक्षणं चाधीते । शतेनाधिका विंशतिः । सचापं बाणमादत्ते । वैश्यादयो वर्णाः ॥ कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम् ॥ 54 ॥ यथाऽतदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ ' अनेन्दुरिति पुनरुक्तम् ॥ कारणोक्तौ तु गुणः ॥ 55 ॥ यथाऽतव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥ ' 1. "अत्र 'स्त्रीरत्नम्' इत्यर्थः 'उपेक्षितुम्' इत्यस्यार्थमाकाङ्क्षति । अन्यथा 'कथं मृष्यते' इत्यनेनामर्षार्थकनान्वय प्रसङ्गः । नहि स्त्रीरत्नमेवामर्षः, किन्तु तदुपेक्षायाम् । न च 'परस्य' इत्येतदन्तर्भाव्य तदन्वयोऽस्त्विति वाच्यम् । तस्य जनितान्वयबोधत्वेन निराकाङ्क्षत्वात्" इत्यादि काव्य्प्र्दीपे। 1. 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ ' इति काव्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति । Page #37 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः 66 अत्र 'अहं कुसुमायुधः, हरस्तु पिनाकपाणिः, तथापि धैर्यच्युति करिष्यामि' इति विशेषोक्तौ गुणः ॥ उचितसहचारिभेदे भिन्नसहचरत्वम् ॥ 56 ॥ यथाऽश्रुतेन बुद्धिर्व्यसनेन मूर्खता प्रियेण नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ ' अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सह व्यसनमूर्खत्वयोनिकृष्टयोरुक्तिः ॥ विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्ग्यम् ॥ 57 ॥ यथा 'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला त्तप:श्री: कस्यैषा मदननगरि ध्यायसि तु यम् ॥ ' अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते ॥ अन्यथा वर्णनात् प्रसिद्धिविरुद्धम् ॥ 58 ॥ यथाऽयेनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ ' अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः । / काव्यानुशासनम् शास्त्रोक्तविपर्यासे विद्याविरुद्धः ॥ 59 ॥ यथाऽमृगीदृशः पल्लवरागकोमलो विभाति दन्तव्रणमुत्तराधरे । ' अत्र व्रणमधराधर एव कामशास्त्रे विहितं नोत्तराधरे । / अहेतूक्तौ निर्हेतुः ॥ 60 ॥ यथाऽचक्री चक्रारपङ्क्ति हरिपि च हरीन्धूर्जटिबूंर्ध्वजान्तानक्षं नक्षत्रनाथोऽरुणमपि वरुण: कूबराग्रं कुबेरः । रंह: संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः ॥ ' अत्र किमर्थं चक्री चक्रारपङ्क्तिमेव स्तवीतीति हेतु!क्तः ॥ लोकप्रसिद्धौ तु न दोषः ॥ 61 ॥ यथाऽचन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ ' अत्र रात्रौ पद्मस्य सङ्कोचः । दिवा चन्द्रमसो निष्प्रभत्वं च लोके प्रसिद्धम् इति हेतुं नापेक्षते । परिवृत्तनियमानियमसामान्यविशेषविध्यनुवादादय काव्यप्रकाशादायुक्ता अपि पूर्वोक्तेष्वेवान्तर्भवन्तीत्यस्माभिर्नोक्ताः । / दोषानभिधाय गुणानाह कान्ति-सौकुमार्य-श्लेषार्थव्यक्ति-समाधि-समतौदार्यमाधुर्योजः-प्रसादा दश गुणाः ॥ 62 ॥ तत्र 1. 'मदेन' इति काव्यप्रदीपे । Page #38 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः लौकिकार्थानतिक्रमेणौज्ज्वल्यं कान्तिः ॥ 63 ॥ 'सजलनिबिडवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोच्छ्रिताभिः । रुचिरकनककुम्भश्रीमदाभोगतुङ्ग स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ ' अकाठिन्यं सौकुमार्यम् ॥ 64 ॥ यथा यथा 'जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैर्गीतैः समाहृतमानसा । इह हि हरिणी मन्दं मन्दं प्रयाति नभः पथे समजनि मृगीनेत्रा रात्रिस्ततोऽतिगरीयसी ॥ ' यत्र पदानि परस्परस्फूर्तानीव स श्लेषः ॥ 65 ॥ यथा 'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ ' यत्र सुखेनाऽर्थप्रतीतिः साऽर्थव्यक्ति: ॥ 66 ॥ यथा 'बाले तिलकलेखेयं भाले भल्लीव राजते । भूलताचापमाकृष्य न विद्मः कं हनिष्यति ॥ अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः ॥ 67 ॥ यथा 67 68 'रिपुषु सहजतेजःपुञ्जलीलायितैस्तै रजनि जनितकम्पस्तत्सुतो भूमिभर्ता । प्रतिनृपतिवधूनां पल्लविन्यश्रुपूरै रधिवियदधिरूढा कीर्तिवल्लिर्यदीया ॥ ' अविषमबन्धत्वं समता ॥ 68 ॥ यथा 'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्ध्नि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥ ' विकटबन्धत्वमौदार्यम् ॥ 69 ॥ काव्यानुशासनम् यथा 'वाचाला कनकमयध्वजाग्रसङ्गि व्यालोलस्फुरदुरुकिङ्किणीनिनादैः । चैत्याली जगति न कस्य राहडस्य प्रेङ्खन्ती भवति मनः प्रहर्षणीयम् ॥ ' यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम् । श्रृङ्गारशान्त करुणेषु क्रमेणाधिक्य(क)m ॥ 70 ॥ श्रृङ्गारे यथाऽप्रियतमावदनेन्दुविलोकितै रसुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तला द्वलति याति चलत्यथ यात्यथ ॥ ' शान्ते यथा Page #39 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः 'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ ' करुणे यथाऽगृहिणी सचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ ' दीप्तिहेतुरोजः । वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम् ॥ 71 ॥ तत्र वीरे यथाऽशैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनि स्तम्बक्षोभितभैरवार्णवभवत्कल्पान्तकालभ्रमम् । क्रोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव द्रुतं ब्रूत ब्रूत भटाः क्व स क्व स नरः शम्बूकजीवाहरः ॥ ' बीभत्से यथाऽउत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशन: प्रेतरङ्कः करङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ' रौद्रे यथाऽचञ्चद्धजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धघनशोणितशोणशोचिरुत्तंसयिष्यसि कचांस्तव देवि ! भीमः । ' काव्यानुशासनम् झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः ॥ 72 ॥ यथाऽपर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ' इति । इति दण्डि-वामन-वाग्भटादिप्रणीता दश काव्यगुणाः । वयं तु माधुर्सेज:प्रसादलक्षणांस्त्रीनेव गुणान् मन्यामहे । शेषास्तेष्वेवान्तर्भवन्ति । तद्यथा-माधुर्ये कान्तिः सौकुमार्य च, ओजसि श्लेषः समाधिरुदारता च, प्रसादेऽर्थव्यक्ति: समता चान्तर्भवति । yadAha'mAdhuyauMjaHprasAdAkhyAstrayaste न पुनर्दश । केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः ॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ' माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽसमासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ हुस्वान्तरितौ च प्रयोज्यौ ॥ 72 ॥ तत्र कोमलबन्धो यथाऽअमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ ' असमासो यथाऽअमीभिः संसक्तैस्तव किमु फलं वारिद घटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु र्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरात् ॥ ' Page #40 -------------------------------------------------------------------------- ________________ 72 काव्यानुशासनम् द्वितीयोऽध्यायः निजपञ्चमाकान्ता वर्गा यथाऽशिञ्जानमञ्जमञ्जीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ ' हुस्वान्तरितौ रणौ यथाऽदारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः ॥ ' 'टवर्गरहिताः' इति वचनाट्टवर्गो न कार्यः । यथाऽअकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ' ओजोगुणयुक्ता गौडीया रीतिः । अस्यां च बन्धौद्धत्यं समासदैर्घ्यं संयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थों युक्तौ रेफश्च कार्यः ॥ 73 ॥ प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धः प्रसिद्धानि च पदानि ॥ 74 ॥ 'निजकरनिकरसमृद्ध्या धवलभुवनानि पार्वणशशाङ्कः । सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं किमपि ॥ ' एताश्चोपनागरिका परुषा कोमलेति केचिदाहुः । yadAha'mAdhuryavyaJjakaiH शब्दैरुपनागरिकेष्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥ ' इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ दोषगुणविवेचनो नाम द्वितीयोऽध्यायः । यथा 'दंष्ट्रालः स्फुटकुन्दकुड्मलशतैर्जिह्वाल उल्लासिभिः किं किल्लिद्रुमपल्लवैः शितमुखैः प्रेङ्खन्नखः किंशुकैः । वल्लीजालविशालबालधिरसावत्रोज्जयन्ताचलो बन्धूकोद्धतलोचन प्रकुरुते शार्दूलविक्रीडितम् ॥ ' यथा ca'mU मुवृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशाञ्जिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धराणां दोष्णां चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः ॥ ' Page #41 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः अलङ्काराः खलु द्विविधाः । शब्दालङ्कारा अर्थालङ्काराश्च ॥ 1 ॥ तत्र तावदर्थमधिकृत्य शब्दः प्रवर्ततेऽतः प्रथममर्थालङ्कारा एवोदाहियन्ते । तद्यथा जात्युपमोत्प्रेक्षा-रूपक-दीपकान्योक्ति-समासोक्त्यप्रस्तुतप्रशंसा-पर्यायोक्त्यतिशयोक्ति-सहोक्त्याक्षेप-विरोधार्थान्तरन्यास-व्याजस्तुति-व्यतिरेक-ससन्देहापहृति-परिवृत्त्यनुमान-स्मृति-भ्रान्ति-विषम-सम-समुच्चयान्यापर-परिसंख्याकारणमाला-निदर्शनैकावली-यथासंख्य-परिकरोदात्त-समाहित-विभावनान्योन्य-मीलित-विशेष-पूर्व-हेतु-सार-सूक्ष्मलेश-प्रतीप-पिहित-व्याघाताऽसङ्गतिरहेतु-श्लेष-मतोत्तरोभयन्यास-भाव-पर्याय-व्याजोक्त्यधिक-प्रत्यनीकानन्वयतद्गुणातद्गुण-सङ्करा आशी:प्रभृतयोऽर्थालङ्काराः ॥ 2 ॥ तद्यथा(तत्र) यथास्थितवस्तुस्वरूपवर्णनमग्राम्यं जातिः । सा च त्रस्तार्भकदीनतिर्यग्युवतिप्रभृतिषु विशेषतो रम्या ॥ 3 ॥ काव्यानुशासनम् तत्र त्रस्तस्वरूपं यथाऽग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दभैरर्धावलीडैः श्रमविततमुखभ्रंशिभिः कीर्णवा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्त्यां प्रयाति ॥ ' अर्भकस्वरूपं यथाऽउदयशिखरिश्रृङ्गप्राङ्गणेष्वेव रिड न्सकमलमुखहासं वीक्षितः पद्मिनीभिः । प्रसृतमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ ' दीनस्वरूपं यथाऽबविलीबहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः । गुञ्जाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः ॥ ' तिर्यक्स्वरूपं यथाऽमेदस्विनः सरभसापगतानभीकान् भक्त्वा पराननडुहो मुहुराहवेण । ऊर्जस्वलेन सुरभीमनुनिःसपत्नं जग्मे जयोद्धरविशालविषाणमुक्ष्णा ॥ ' योषित्स्वरूपं यथाऽउत्तालतालविचलद्वलयावलीकं सद्यः सखीजनविनिर्मितमण्डलीकम् । गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव नेमिकुमार कीर्तिम् ॥ ' Page #42 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः काव्यानुशासनम् तत्पदव्यां पदं धत्ते तुलां तेनाधिरोहति । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । तस्य चानुकरोतीति शब्दाः सादृशवस्तुनि ॥ ' समासो बहुव्रीहिप्रभृतिः । यथा-चन्द्रवदनेत्यादि । सा च धर्म-वस्तुविपर्यासान्योन्य-नियम-समुच्चयातिशयोत्प्रेक्षाद्भुत-मोह-संशय-निर्णयश्लेष-समान-प्रशंसा-चिख्यासा-विरोध-प्रतिषेध-चटुतत्त्वाख्यान-साधारणभूतासम्भावित-बहु-विक्रिया-माला-वाक्यार्थ-प्रतिवस्तु-तुल्ययोग-हेतुरसनोपमादिभेदैरनेकधा भवति । तत्प्रबन्धस्तु 'दण्डिनो द्रष्टव्यः । इह तु ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च नोच्यते ॥ चमत्कारि साम्यमुपमा । सा प्रत्ययाऽव्ययतुल्यार्थसमाप्तैश्चतुर्धा ॥ 4 ॥ चमत्कारि सहृदयहृदयहारि उपमानोपमेययोः साम्यमुपमा । यथाऽगत्या विभ्रममन्दया प्रतिपदं या राजहंसीयते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत् सदैवाननम् । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाग्रदतीं त्यजन् जिनपती राजीमतीं पातु वः ॥ ' चमत्कारीति वचनात् 'कुकुम्भ इव मुखम्' इत्यादौ सादृश्येषूपमा न कार्या । सा प्रत्ययाऽव्ययतुल्यार्थसमासभेदैश्चतुर्धा भवति । तत्रापि वत्कल्पदेश्यदेशीयप्रभृतयः प्रत्ययाः । अव्ययानि इव वा-यथाप्रभृतीनि । 'तुल्यार्थास्तुल्यसङ्काशा:(श )प्रकाश-प्रतिरूपकाः । नीकाश-सदृक्सदृश-सदृक्ष-निभसन्निभाः ॥ प्रतिपक्ष-प्रतिद्वन्द्वि-प्रत्यनीक-विरोधिनः । हार्यनुकारी-संवादि-सजातीयानुवादिनः ॥ प्रतिबिम्ब-प्रतिच्छन्द-स्वरूप-सम-सप्रभाः । सलक्षण-समान-साभाः सपक्षोपमितोपमाः ॥ सवर्णतुलितौ शब्दौ प्रख्यौ प्रतिनिधी अपि । स्पर्धते जयति द्वेष्टि दृप्यति प्रतिगर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति सन्धत्ते हसतीर्ण्यत्यसूयति ॥ तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्धं विगृह्णाति तस्य कक्षां विगाहते ॥ 1. 'अम्भोरुहमिवातानं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् । / राजीवमिव ते वयं नेत्रे नीलोत्पले इव । इति प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते । / त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी । / त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् । इत्यन्यसाम्यव्यावृत्तिरिय सा नियमोपमा । पां तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा । / समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । हादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा । मय्येवास्या मुखश्रीरित्यलमिन्दोविकत्थनैः । पद्मेऽपि सा यदस्त्येवेत्यासावुत्प्रेक्षितोपमा । यदि किञ्चिद्भवेत्पद्यं सुभ्र विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्धतोपमा । शशीत्युप्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा मता ॥ कि पद्ममन्तभ्रन्तेइति किं ते नीलेक्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा । न पद्यस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः । अतस्त्वन्मुखमेवेन्दुमित्यसौ निर्णयोपमा ॥ शिशिरांशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वकामिति श्लेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्यानमालेयं सालकाननशोभिनी । पद्मं बहुरजचन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दोपमा मता ॥ ब्रह्मणोऽप्युद्भव पद्यश्चन्द्रः शम्भुशिरोधृतः । तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमेष्यते ॥ Page #43 -------------------------------------------------------------------------- ________________ 77 78 तृतीयोऽध्यायः 'लिङ्गवचनवैषम्यं हीनाधिक्यं चोपमादोषः ॥ 5 ॥ तत्र लिङ्गवचनवैषम्यं यथाऽपरमातेव निःस्नेहा: परकार्याणीव शीतलाः । सक्तवो भक्षिता राजन् शुद्धाः कुलवधूरिख । ' हीनाधिक्यं यथाऽशुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते । खद्योत इव सर्वत्र प्रतापश्च विराजते ॥ ' चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमा विदुः । / शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता । / न जातु शक्तिरिन्दोस्ते मुखेन प्रतिजितुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा । / मृगेक्षणाळू ते वयं मृगेणैवाङ्कितः शशी । तथापि सम एवासौ नोत्कर्षीति चटूपमा । / न पां मुखमेवेदं भृङ्गौ तु चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्वाख्यानोपमैव सा । / चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा । सर्वपद्यप्रभासारः समाहत इव क्वचित् । त्वदाननं विना भाति तामभूतोपमा विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसंभावितोपमा । चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा । चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धतम् । तव तन्वनि वदनमित्यसौ विक्रियोपमा । पूष्ण्यातप इवाहीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमाकमा । वाक्यार्थेनैव वाक्यार्थः कोऽपि यधुपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा । वस्तु किशिदुपन्यस्य व्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ अधिकेन समाहृत्य हीनमेकक्रियाविधौ । यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ कान्त्या चन्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ॥ " इत्यादिरीत्या दण्डिग्रन्थे विस्तरः । (काव्यादर्श-) 1. 'न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा । उपमा दूषणायालं यत्रोद्वेगो न धीमताम् ॥ ' इति दण्डी । काव्यानुशासनम् अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा ॥ 6 ॥ तां चेव-मन्ये-शङ्के-ध्रुवमित्यादिभिर्योतयेत ॥ 7 ॥ इव यथाऽदिशतु विरतिलाभानन्तरं पार्श्वसर्प नमिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः । त्रिजगदपगतापत्कर्तुमात्तान्यरूपद्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥ ' मन्ये यथाऽनाभेयचैत्यसदने दिशि दक्षिणस्यां द्वाविंशतिं विदधता जिनमन्दिराणि । मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः ॥ ' शङ्के यथाऽविरक्तसंध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ ' ध्रुवं यथाऽक्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं विगाह्यते । ध्रुवं वपुः काञ्चनपद्यनिर्मितं मृदुप्रकृत्या च सुरार ? )मेव च ॥ ' नूनं यथाऽयदङनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । आराधितोद्धामनुरप्सरोभि श्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ' Page #44 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सादृश्याद्भेदेनारोपो रूपकम् ॥ 8 ॥ सादृश्याद्धेतोर्भेदेन विषयविषयिणोनिर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यवसायो रूपकम् । सादृश्यादिति वचनादायुघृतमित्यादौ कार्यकारणभावादारोपे न रूपकम् । भेदग्रहणादभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम् । तच्चैकानेक-माला-समस्त-व्यस्त-खण्डाखण्ड-युक्तायुक्तविषम-विशेष-हेत-श्लेषोपमा-व्यतिरेकाक्षेप-समाधान-रूपकत्वापह्नवरसना-परम्परितादिभेदैरनेकधा । तत्रैकविषयं यथाविश्वेभ्यो भूर्भुवःस्वःशतमखमुकुटश्लिष्टमुक्तामयूख स्नाताः श्रीनाभिसनोः क्रमनखमणयो मङ्गलानि क्रियासुः । येषामुत्सङ्गविद्यां शुचिरुचिलहरीताण्डवाडम्बरायां संक्रामन्दुग्धसिन्धोः स्मरति मुहुरसौ यामिनीकामिनीशः ॥ ' anekaviSayam'kAmaM संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे नेमुरनर्तिषुर्जगुरगुर्वैतालिकत्वं पुरः ॥ ' एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूह्यम् ॥ आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसङ्गतिस्तद्दीपकम् ॥ 9 ॥ जात्या यथाऽउत्साहसंपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मी: स्वयं मार्गति वासहेतोः ॥ ' कियया यथा काव्यानुशासनम् 'शाठ्येन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ ' गुणेन यथाऽजवो हि सप्तेः प्रथम विभूषणं त्रपाऽङ्गनायाः कृशता त्प्स्विन्ः। विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥ ' द्रव्येण यथाऽविष्णुना विक्रमस्थेन दानवानां विभूतयः । क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥ ' अस्य च कारणमालैकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति । तत्र कारकदीपकं यथाऽएते मेलककन्यकाप्रणयिनः पातालमूलस्पृशः सन्त्रासं जनयन्ति विन्ध्यभिदुरा वारा प्रवाहाः पुरः । हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरित त्यक्तस्वीकृतनिद्भुतप्रकटितप्रोद्भूततीरद्रुमाः ॥ ' इत्युत्तरार्धे कारकदीपकं यथा । एवमन्यदपि । उपमेयस्यैवोक्तावन्यप्रतीतिरन्योक्तिः ॥ 10 ॥ यथाऽन्यग्रोधे फलशालिनि स्फुटरसं किञ्चित्फलं पच्यते बीजान्यङ्करगोचराणि कतिचित्सिद्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कवरो बध्नाति तामुन्नति यामध्वन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ ' सा क्वचिन्निन्दारूपा यथाऽयत्तद्गजितमूजितं यदपि च प्रोद्दामसौदामनी Page #45 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः दामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः । तेषां पर्यवसानमीदृशमिदं जातं यदम्भोधर द्वित्रा: कृत्रिमरोदना श्रुतनवो मुक्ताः पयोबिन्दवः ॥ ' क्वचित् स्तुतिरूपा यथा 'क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । मत्तेभेन्द्रविशालकुम्भदलनव्यापारबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ ' उभयरूपा यथा 'निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कशेरुस्थलीम् । जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पौत्रिणी ॥ ' उपमेयश्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः ॥ 11 ॥ 81 यथा 'उपोढरागेण विलोलतारकं तथागृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ ' उपमेयस्य किञ्चिदुक्तावप्रस्तुतप्रशंसा ॥ 12 ॥ यथा 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रापरे कदलिकाण्डमृणालदण्डाः । यत्रोत्पलानि शशिना सह संप्लवन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र ॥ ' ध्वनिताभिधानं पर्यायोक्तिः ॥ 13 ॥ काव्यानुशासनम् वाच्यादिव्यतिरिक्तस्यार्थस्य प्रतीतिर्ध्वनितम् । तस्याभिधानं पर्यायेण समीहितार्थोक्तिः पर्यायोक्तिः । सा च वाच्ये विधिरूपे क्वचिन्निषेधरूपा 82 यथा 'भम धम्मिअ वीसत्थो सो सुणहो अज्ज मारिओ देण । गोलाणैकच्छकु ंगवासिणा दरिअसींहेण ॥ ' [छाया: 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥ ] अत्र विश्रब्धो भ्रमेति विधिवाक्ये सांप्रतं तत्र सङ्केतस्थाननिकुञ्ज सिंहः समायातोऽस्तीति त्वया तत्र न गन्तव्यमिति निषेधः प्रतीयते ॥ क्वचिन्निषेधे विधिर्यथा 'एकाकिनी यदबला तरुणी तथाह मस्मिन्गृहे गृहपतिश्च गतो विदेशम् । किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ ' अत्र वासं किं याचसे समीहितक्रीडादिकमपि कुरुष्वेति विधिः प्रतीयते ॥ क्वचिद्विधौ विध्यन्तरं यथा 'मध्याह्नेऽतिखरे निदाघसमये तापं खौ मुञ्चति शीते कुब्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम् । एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ॥ ' अत्र विश्राम्यतामिति विधौ मामुपभुङ्क्ष्वेति विध्यन्तरं प्रतीयते ॥ क्वचिन्निषेधे निषेधान्तरं यथा 'वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणता वपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् । Page #46 -------------------------------------------------------------------------- ________________ 83 तृतीयोऽध्यायः त्वयाऽऽरब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥ ' अत्र नास्मत्कुले सतीकलङ्कोऽभूदिति निषेधे नैकभर्तृतत्परतया त्वयापि स्थातव्यमिति निषेधः प्रतीयते । / क्वचिदविधिनिषेधे विधिर्यथाऽशुभे वृद्धः कोऽयं गृहपरिवृढः किं तव पिता न मे भर्ता रात्रावपगतगन्यच्च बधिरः । हुहुं9 श्रान्तोऽहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्देशमशके ॥ ' अत्राहं त्वदर्थी अत्रैव स्थास्यामीति विधिः प्रतीयते । क्वचिदप्यविधिनिषेधे निषेधो यथाचंकभणियाई कत्तो कत्तो अद्धछिपिछियव्वाइं । उससियंपि मुणिज्जइ छइल्लपुरे हयग्गामे ॥ ' अत्रास्मिन् विदग्धजनमये ग्रामे प्रच्छन्नकामुकं प्रति त्वया रतिर्न कर्तव्येति कयाचित् कां प्रति निषेधः क्रियते । / क्वचिद्विधिनिषेधयोविध्यन्तरं यथाऽआसन्नकुडुंगेज्जन्नादेउलेबहुन्नदेउलेज्जयाणसंकिण्णे । थेरुत्तिपइ मा रुअसु पुत्ति दिण्णासि सुग्गामे ॥ ' अत्र मा रोदी:, सुग्रामे दत्तासीति विधिनिषेधयोस्त्वया स्वैरं वर्तितव्यमिति विध्यन्तरं प्रतीयते । / क्वचिद्विधिनिषेधयोनिषेधान्तरम् । यथाऽउच्चिणसु पडिअ कुसुमं मा धुन सेहालिअं हलिअसुन्हे । एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥ ' [छाया:- उच्चिनुष्व पतितानि कुसुमानि मा धुनु शेकालिका 84 काव्यानुशासनम् हलिकस्नुषे । एषोऽवसानविरस: श्वशुरेण श्रुतो वलयशब्दः । ] अत्र पतितं कुसुममुच्चिनु मा शेफालिकां धुनीहीति विधिनिषेधयोरभिधाने सखि, चौर्यरते प्रसक्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते ॥ क्वचिद्विधावनुभयं यथाऽद्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः ziroM'zukamadha:कॢप्ते चले लोचने । वाचां तच्च(त्र) निवारितं विव( प्रस )रणं सोचिते दोलते ॥ ' अत्र तयैतत्कृतमिति विधौ सानुरागिणीवेति न प्रतीयते । क्वचिन्निषेधेऽनुभयं यथाऽनि:शेषच्युतचन्दनं स्तनतटं प्रोन्मुक्तरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनी दूति ! बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ' अत्र त्वं तस्यान्तिकं न गतासीति निषेधे प्रतीयमानेऽपि स त्वथा मत्प्रियः कामित इति व्यज्यते ॥ क्वचिद्विधिनिषेधयोरनुभयं यथाऽचन्द तुम न गणिज्जसि जाव इमो बहलपत्तलछाओ । गामस्स तिलाभूओ सहै वडो किण्हपरकुव्व ॥ ' [छायाः 'चन्द्र त्वं न गण्यसे यावदेष बहलपत्रच्छायः । ग्रामस्य तिलकभूतः शोभते वट........] चन्द्र त्वं न गण्यसे यावदेष वट: शोभते इति विधिनिषेधयोरुक्तवनेनापि वटेन चौर्यरतादिगोपनं भवतीति व्यज्यते । / Page #47 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः क्वचिदविधिनिषेधे तूभयं यथाऽअत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्धव स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ' एवमादिभेदैर्ध्वनितोक्तिर्भवति । परं ग्रन्थगौरवभयादस्माभिर्नोदाहियते । स प्रपञ्चस्त्वा नन्दवर्धनादधगन्तव्यः । अत्युक्तिरतिशयोक्तिः ॥ 14 ॥ यथाऽत्वद्दारितारितरुणीश्वसितानलेन संमूच्छितोर्मिषु महोदधिषु क्षितीशाः । अन्तर्लुलगिरिपरस्परश्रृङ्गसङ्गघोरास्वैर्मुररिपोरपयाति निद्रा ॥ ' यथा ca'ubhau यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ' सहभावकथनं सहोक्तिः ॥ 15 ॥ यथाऽसह दिअसनिसाइ~ दीहरा सासदण्डा सह मणिवलएहिं बाहधारा गलंति । तुह सुहा विओए तीइ उव्विग्गरीए सह अ तणुलदाए दुब्बला जीविदासा ॥ ' [छायाः सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । काव्यानुशासनम् तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलताया दुर्बला जीविताशा ॥ '] प्रतिषेधपुरःसरोक्तिराक्षेपः ॥ 16 ॥ यत्रोक्तौ कस्यचिदुपमानादेर्वस्तुनः प्रतिषेधः प्रतीयते स आक्षेपः । यथा 'तद्वक्त्रं यदि मुद्रिता शशिकला तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्मधु । सा चेत् कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सृष्टिक्रमो वेधसः ॥ ' यथा ca'e एहि कि पि कीएवि कए णिक्किव भणामि अलमहवा । अविआरिअकज्जारंभआरिणी मरौ ण भणिस्सं ॥ ' [छाया:-अये एहि किमपि कस्या अपि कृते निष्कृप ! भ्न्नाम्य्ल्म्थ्वा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्ये ॥ ] अयं च भूत-भविष्यद्वर्तमान-धर्म-कारण-कार्यानुज्ञा-प्रभुत्वानादराशीर्वचन-परुषसाचिव्य-परवशोपाय-रोषानुशयार्थान्तरप्रतिषेधादिभेदैरनेकधा भवति । तस्य च नात्र विस्तरः ॥ अविरोधेऽपि विरोधप्रतीतिविरोधः । साक्षाद्विरोधे तु काव्यत्वासंभवात् ॥ 17 ॥ यथाऽदिशामलीकालकभङ्गतां गत स्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥ ' Page #48 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः यथा च 'ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचित्तः को वा तादृग् दृश्यते श्रूयते वा ॥ ' विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः ॥ 17 ॥ साधर्म्येण वैधर्म्येण च ॥ 18 ॥ तत्र साधर्म्येण यथा 'अधिकुचतटं पौष्यं दाम श्रुती किसलाचिते विसवलयितौ पाणी श्रोणीलता रसनाञ्चिता । तदपि च तनोर्लक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पात्रे वेषो य एव स एव वा ॥ ' वैधर्म्येण यथा 'अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥ ' 87 अयं च श्लेषाविद्ध-विश्वव्यापिविशेषस्थविरोधवद-युक्तकारियुक्ता युक्तादिभेदैरनेकधा भवति । तत्र श्लेषाविद्धो यथा 'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ ' स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याज स्तुतिः ॥ 19 ॥ 88 काव्यानुशासनम् स्तुतौ निन्दा यथा 'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः । / ' निन्दायां स्तुतिर्यथा 'कीर्तिस्तव कालपात्मजेन्दो भ्रमतितरां भुवनं समग्रमेतत् । अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः ॥ ' यथा च 'अस्माकं परमन्दिरस्य चरितं वक्तुं न युक्तं भवेत् स्वामी त्वं कथयामि तेन भवतः किञ्चित् प्रियादूषणम् । स्वामिन् राम कृतस्त्वया रणगृहे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ॥ ' साम्यस्य भेदकारणस्य चोक्तौ यद्द्द्वयोर्भेदकारणं स व्यतिरेकः ॥ 20 ॥ यत्र साम्यस्य सादृश्यस्योक्तावनुक्तौ वा भेदकारणस्य च धर्मस्योक्तावनुक्तौ वा यद्द्द्वयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः । तत्र सादृश्यभेदयोरुक्तौ यथा 'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ' स च सदृश-स्वजाति - एकानेक- श्लेषाक्षेपहेतुभेदैरनेकधा भवति ॥ 21 ॥ Page #49 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः तत्र सदृशव्यतिरेको यथाऽत्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी । भ्रमभ्रमरमम्भोज लोलदृष्टिमुखं तु ते ॥ ' 'विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ' स्वजातिव्यतिरेको यथाऽअसम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ ' सादृश्यात् प्रतिपत्तुः संशयः ससन्देहः । स च केवलो निर्णयान्तश्च ॥ 22 ॥ तत्र केवलो यथाऽअस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारैकरसः स्वयं तु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ' निर्णयगर्भो यथाऽअयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥ ' निर्णयान्तो द्विधाहेतोरुक्तावनुक्तौ च । काव्यानुशासनम् तत्र हेतोरुक्तौ यथाऽकिं नन्दी किं मुरारि: किमु रतिरमणः किं हरः किं कुबेरः किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुमारः । नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष क्रीडां कर्तुं प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेवः ॥ ' प्रकृतस्य सदृशेनापलापोऽपहृतिः ॥ 23 ॥ यथाऽबाले नैते पयोदाः सुरपतिकरिणो नावकाः (?) कर्णपूराः, सौदामन्योऽपि नैताः कनकमयमिदं भूषणं वारणानाम् । नैतत्तोयं नभस्तः पतति मदजलं वारिधारावधूतं तत्कि मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः ॥ ' समेनासमेन वा व्यत्ययः परिवृत्तिः ॥ 24 ॥ निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृत्तिः । यथाऽलतानामेतासामुदितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥ ' हेतोरर्थप्रतिपत्तिरनुमानम् ॥ 25 ॥ यथाऽसानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम् ॥ ' सदृशदर्शनात् पूर्वार्थस्मरणं स्मृतिः ॥ 26 ॥ यथा Page #50 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः 'तस्यास्तीरे रचितशिखर: पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे ! चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ' यथा ca'api तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ' मिथ्याज्ञानं भ्रान्तिः ॥ 27 ॥ काव्यानुशासनम् 'क्व चायं भूभागः क्व च गगनमेतद् व्यवहितं तथाप्यम्भोराशिविकसति सितांशोः समुदये । वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं यदत्यन्तं भावान् घटयति विदूरानपि मिथः ॥ ' यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम् ॥ 29 ॥ यथा यथाऽवृक्षश्रेणीछन्नसमस्तान्तरमार्गे रम्योद्याने कालपसूनो भवदीये । मेघभ्रान्त्या भानुकरौघादर्शिनो( ? )मी केकायन्ते मत्तमयूरास्ततबर्हाः ॥ ' यथा वाऽपन्थानमाशु विजहीहि पुरा स्तनौ ते पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः । स्तम्बेरमः परिणिनं सुरसावुपैति श्रृङ्गैरगद्यत ससम्भ्रममेवमेका ॥ ' असम्भावितसम्बन्धः कार्याभावेऽनर्थश्च विषमम् ॥ 28 ॥ यत्रासम्भावितस्याघटमानस्यार्थस्य सम्बन्धः क्रियते, तद्विषमम् । 'प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरो भवान् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम् ॥ ' औचित्येनोत्कृष्टापकृष्टयोर्योगः समम् ॥ 30 ॥ उत्कृष्टयोर्यथाऽशशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जझुकन्याऽवतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विववुः ॥ ' निकृष्टयोर्यथाऽन खलु वयममुष्य दानयोग्या पिबति च पाति च यासको रहस्त्वाम् । व्रजविटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ' हेतोर्हेत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः ॥ 31 ॥ यथा यथा Page #51 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् तृतीयोऽध्यायः 'पौरजुवाणो गामो महुमासो जोव्वणं पइ ठूरो । साहीणा जुण्णसुरा असही मा हौ किं मरौ ॥ ' [छायाः 'प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । स्वाधीना जीर्णसुरा असती मा भवतु किं म्रियताम् ॥ '] यथा च - 'स्फुरदद्धृतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ' अनेकेषामेकत्र निबन्धस्त्वन्यः ॥ 32 ॥ यथाऽमाहिषं दधि सशर्करं पयः कालिदासकविता नवं वयः । शारदेन्दुरबला च कोमला स्वर्गशेषमुपभुञ्जते जनाः ॥ ' गुणक्रियायां युगपदभिधानमपरः ॥ 33 ॥ यथाऽअलसलुलितमुग्धस्निग्धनिस्पन्दमन्दै रधिकविकसदन्तर्विस्मयस्मेरतारः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्ष रपहृतमपविद्धं पीतमुन्मूलितं च ॥ ' पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसङ्ख्या ॥ 34 ॥ यथाऽजितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ' प्रस्तुतार्थप्रसिद्धयै निदर्शनं दृष्टान्तः । साधर्येण वैधह्ण च ॥ 36 ॥ यथाऽमहीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमालाः सविशेषसङ्गाः ॥ ' यथा ca'navAhave साहसकर्मनर्मणः पाणि कृपाणान्तिकमानिनीषतः । भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥ ' पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली ॥ 37 ॥ यथाऽपुराणि यस्यां सवराङ्गनानि वराङ्गना रूपतिरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलास मस्त्रं विलासः कुसुमायुधस्य ॥ यथा ca'na तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥ ' यथाऽकौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ ' पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला ॥ 35 ॥ Page #52 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् तृतीयोऽध्यायः उद्देशक्रमेणार्थानां प्रतिनिर्देशो यथासंख्यम् ॥ 38 ॥ यथाऽमृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ' साभिप्रायविशेषणैर्भक्तिः परिकरः ॥ 39 ॥ यथाऽवल्मीकः किमुतोद्धृतो गिरिरियत् कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्वं साध्वथ (सं) रुणद्धि विरहक्षामस्य रामस्य चेत्त्वहन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुडं शरम् ॥ ' वस्तुसम्पत्त्या महदुपलक्षणेन च वर्णनमुदात्तम् ॥ 40 ॥ यथाऽउच्चीयन्तेऽस्य वेश्मन्यवि...रहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि । यस्मिन्दातर्यकस्माच्चटुलबहुकराकृष्टहारावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः ॥ ' यथाऽमुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाश्2इलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम् ॥ ' महदुपलक्षणं यथा 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः' कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम् ॥ 41 ॥ यथाऽमनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावन्नवाम्भोधरधीरनादप्रबोधितः सौधशिखी चुकूज ॥ " कारणभावेऽपि कार्योपक्षेपो विभावना ॥ 42 ॥ यथाऽअनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥ ' यथा ca'vanecarANAM वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ ' यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम् ॥ 43 ॥ यथाऽकण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥ ' नित्येनागन्तुना वाऽपरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् ॥ 44 ॥ नित्येन यथाऽतिर्यक्प्रेक्षिततरले सुस्निग्धे च स्वभावतस्तस्याः । अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत ॥ ' आगन्तुकेन यथा 1. 'रुक्तिः' इति काव्य्प्र्दीपे। Page #53 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः 'मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥ ' प्रसिद्धाधारं विनाऽप्याधेयावस्थान विशेषः ॥ 45 ॥ यथाऽदिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥ ' अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम् ॥ 46 ॥ 'यथाऽहृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥ ' कार्यकारणयोरभेदो हेतुः ॥ 47 ॥ काव्यानुशासनम् इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् ॥ 49 ॥ यथाऽअद्यापि तन्मनसि सम्प्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या । ' कार्यतो गुणदोषविपर्ययो लेशः ॥ 50 ॥ तत्र गुणस्य दोषीभावो यथाऽद्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकमालिकास्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवात्त्वद्दर्शनोत्कण्ठिता तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥ ' दोषस्य गुणीभावो यथाऽसन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव परापवादचकितास्तिष्ठन्त्यहो दुष्करम् । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ ' निन्दासमता वोपमानेनोपमेयस्य भङ्ग्या स्तुतिर्वा प्रतीपम् ॥ 51 ॥ निन्दा यथाऽवदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥ ' यथा 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥ ' समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम् ॥ 48 ॥ यथाऽसंसारे मानुष्यं सारं मानुष्यके च कौलीन्यम् । कौलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम् । ' 1. काव्यप्रदीपे तु कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम् । 2. "नन्वेवमत्र कार्यकारणभावालंकृतिप्रपञ्चनप्रसङ्गेन हेत्वलङ्कारोऽपि लक्षणार्हः । उक्तश्चार्य भट्टोद्भट्टेन-'हेतुमता सह हेतोरभिधानमभेदतो हेतुः' इति । तत्कि न लक्षित:-इति चेत् 'आयुघृतम्' इत्यादिरूपस्यास्य वैचित्र्याभावेनालङ्कारत्वस्यैवाभावात् ॥ " इत्यादि कारणमालालङ्कारप्रकरणे काव्यप्रदीपे द्रष्टव्यम् । समता यथा Page #54 -------------------------------------------------------------------------- ________________ 100 काव्यानुशासनम् यथा तृतीयोऽध्यायः 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ ' एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तत्पिहितम् ॥ 52 ॥ यथाऽअनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ' एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघात: ॥ 53 ॥ यथाऽदृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ' यत्र कार्यकारणयोर्युगपद्भिन्नदेशतयोपलम्भः सा असङ्गतिः ॥ 54 ॥ यथाऽअनया जघनापायभयमन्थरया तया । अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥ ' विकारहेतावप्यविकृतिरहेतुः ॥ 55 ॥ 'उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति श्रियम् । रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ' अत्रैकस्मिन्पक्षे विभाकरो नाम राजा । प्रकृतमुत्क्षिप्य वक्ता यदन्यथा मन्यते तन्मतम् ॥ 57 ॥ यथाऽयदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भेदं किञ्चित्पुलकमिदमाहुः किल जनाः । मतिस्त्वेषाऽस्माकं कुचयुगतटीचुम्बकशिलासमावेशाकृष्टस्मरशरशलाकोत्कर इव ॥ ' उत्तरवचनश्रवणात् प्रश्नोन्नयनमुत्तरोत्तरम् ॥ 58 ॥ यथाऽगतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ ' सामान्यं सामान्येन यत् समर्थ्यते स उभयन्यासः ॥ 59 ॥ यथाऽआपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे । विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुशलोल्लिखितं सहन्ते ॥ ' यत्र प्रतीयमानोऽर्थो वाच्योपयोगी स भावः ॥ 60 ॥ यथा 'निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपदं पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतो नताङ्गी । ' विशेषोक्तिरिति kaavyprkaashH। एकस्मिन् वाक्येऽनेकार्थता श्लेषः ॥ 56 ॥ यथा Page #55 -------------------------------------------------------------------------- ________________ 101 तृतीयोऽध्यायः 'ग्रामतरुणं तरुण्या नववञ्जलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ' एकमनेकस्मिन् क्रमेण भवति स पर्यायः ॥ 61 ॥ 102 काव्यानुशासनम् 'चक्रेण विष्णोः कृतशीर्षशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः । राहुः समानाख्यतयैव वध्यान् तमोमिषः सन् भजति स्म चक्रान् ॥ ' एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥ 65 ॥ यथा यथा 'गगनं गगनाकारं सागर: सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥ ' यत्र वस्तु स्वगुणमुत्सृज्याऽन्यगुणयोगात्तद्गुणतामेति स तद्गुणः ॥ 66 ॥ यथा 'तेनामरवधूहस्तसदयालूनपल्लवाः । अभिज्ञाछेदयातानां क्रियन्ते नन्दनद्रुमाः ॥ ' उद्भूतवस्तुनश्छद्मना निगृहनं व्याजोक्तिः ॥ 61 ॥ यथाऽशैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यायामभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलाआन्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥ ' आधारादाधेयस्या( धेयादाधारस्य वा )धिक्येऽधिकम् ॥ 63 ॥ तत्राधारादाधेयस्याधिक्यं यथाऽयुगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥ ' आधेयादाधारस्याधिक्यं यथाऽनवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ' प्रतिपक्षबाधाऽशक्तौ तदीयतिरस्कारे प्रत्यनीकम् ॥ 64 ॥ 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ' तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्गुणः ॥ 67 ॥ यथाऽसज्जणसंगेण विदुज्जणस्स कसुसिमानओसरई । ससिमण्डलमब्भपरिहिउहि किस णुव्विय कुरंगो ॥ ' स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्येन वा अलङ्काराणामेकत्रावस्थानं सङ्करः ॥ 68 ॥ तत्र परस्परनिरापेक्ष्यं स्वातन्त्र्यं यथाऽमधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुद्धतध्वनिभृता निभृताक्षरमुज्जगे ॥ ' अत्र यमकानुप्रासयोः शब्दालङ्कारयोः सङ्करः । यथा Page #56 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ ' अत्रोत्प्रेक्षोपमयोः ॥ यथा 'हुतहुताशनमर्मरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते परिते पुरतो भृशम् ॥ ' अत्र यमकोत्प्रेक्षयोः शब्दा (र्था ) लङ्कारयोः । उपकारकत्वमङ्गत्वम् । यथा 'हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥ ' अत्र श्लेष उपमाया अङ्गम् । संशय एकतरस्यानिर्णयः । यथा 'नयनानन्ददायीन्दोर्बिम्बमेतत् प्रसीदति । अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥ ' अत्र मुखेन सहाभेदारोपात् किमतिशयोक्तिः । किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम् । किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः । अथैतयोः समुच्चयविवक्षायां दीपकम् । किं प्रदोषवर्णने विशेषणसाम्यात् समासोक्तिः । किं मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालङ्कारसंशयः । एकस्मिन् पदेऽर्थशब्दालङ्कारयोरनुप्रवेश ऐकपद्यम् । यथा 'प्रथममरुणच्छायस्तावत्ततः कनकप्रभ 103 स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । 104 उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ ' अत्र जात्यनुप्रासयोः ॥ इष्टार्थस्याऽऽशंसनमाशीः ॥ 68 ॥ यथा 'अजस्त्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्निग्धां जननिचयरोचिः कचचयः । प्रशस्तिप्रागल्भ्यं वहति मदमोहारिविजये श्रियं वः स श्रीमान् प्रथमजिननाथः प्रथयतु ॥ ' काव्यानुशासनम् इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः । Page #57 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः अर्थालङ्कारानुक्त्वा शब्दालङ्कारानाह चित्र - श्लेषानुप्रास - वक्रोक्ति-युक्ति-यमक- पुनरुक्तवदाभासाः षट् शब्दालङ्काराः ॥ 1 ॥ क्रमेण लक्षयति आकार - गति - स्वर - व्यञ्जन-स्थान- नियम- च्युत-गुप्तादिभेदैरनेकधा चित्रम् । बन्धस्य खड्ग- धनुर्बाण - मुसल - शूलशक्ति-हल-च्छत्र-पद्म-मुरज-चक्र- स्वस्तिकाद्याकारसादृश्यादाकारचित्रम् ॥ 2 ॥ तत्र खड्गबन्धो यथा 'भव्यानां परमानन्दकन्दोद्भेदघनाघनः नतामरशिरोरत्नविवर्धितनखप्रभः ॥ ' 'भवाब्धिपरपारान्तप्रापणपोतसन्निभः । भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः ॥ ' धनुर्बन्धो यथा-- 'अनन्तज्ञानसन्ताननिध्यातभुवनत्रयः । यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः ॥ ' बाणबन्धो यथा 106 'मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः सुरलोकनतः श्रियम् ॥ ' मुसलबन्धो यथा 'सदाशान्तिर्जगन्नाथः श्रियं शान्तिं तनोतु नः । नतशान्तशचीनाथः कृतशान्त्यर्चनो हि सः ॥ ' शूलबन्धो यथा 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्त्र: कुन्थ्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जिनः ॥ ' शक्तिबन्धो यथा 'पदं श्रियामराभिख्यो भित्कमरिर्जिनः परः । रदनच्छेदधामोमो मोदायास्तु शिवप्रदः ॥ ' काव्यानुशासनम् अस्य व्याख्या अराभिख्योऽराभिधानो जिनो मोदायाऽस्तु । कथंभूतः भित्कमरिभिनतीति भित् भेदकः । कस्य । कमरिः कर्मरूपशत्रोः पुनः कथंभूतः । रदनच्छेद-धामोमः रदनच्छेदधामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्यस्य स तादृशः । शेषं संबोधनम् । हलबन्धो यथा 'श्रियं वितनुतां मल्लिसखा जिनमतल्लिका । कामं कुन्दविभोदाररदांशुहततामसः ॥ ' जिनमतल्लिका जिनप्रधानं तमसां समूहस्तामसम् ॥ छत्रबन्धो यथा 'श्रिये श्रीसुव्रतो देवः श्रितो मुनिभिरस्तु वः । नरामरनमन्मौलिलिह्यमानक्रमो जिनः ॥ ' पद्मबन्धो यथा Page #58 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः 'एनश्छिनत्तु न इनः सुनयेन पुनः पुनः । ध्यानज्ञानधनस्थानः स्वनमिर्ध्वनदनः स्वनः ॥ ' तिष्ठन्त्यस्मिन्निति स्थानः । अधिकरणेऽत्रानप्रत्ययः । ध्यानज्ञानधनस्थानः शब्दायमानशकटस्वनः । अत्र कविनाऽऽत्मशक्त्यतिशयात् गोमूत्रिका चित्रमप्यन्तर्भावितम् । मुरजबन्धो यथा 'नेमिनाथ जिनाविघ्नं शमिनां तनु नाविभ । भविना नुत नागश्रीस्त्वां विनाथ घनागसाम् ॥ ' व्याख्या हे नेमिनाथ जिन शमिनामविघ्नं विघ्नाभावं तनु । कथम्भूतः । नाविभ न निःप्रभ अपि तु सप्रभ । तथा भविना संसारिणा नुत । भविनेति जातावेकवचनम् । तथा त्वां विना घनागसां घनपपानां पुरुषाणां न अगश्रीर्भवति । न गच्छतीति अगा अविनश्वरेत्यर्थः । अयमभिप्राय:- सपापा अपि पुरुषास्त्वां सेवमानाः पापमुक्तेरगश्रियं लभन्ते । कविनामाङ्कित य कबन्धो यथा 'सर्व कृन्ततु कल्मषं स भवतो वाग्भसितासौहृदः सद्रीतिश्चितविश्वपार्श्वभवहृत्कूटास्थिरोऽमर्महा । 107 निर्मारः परवारिदप्रभतनुर्यस्य स्फुटा हारभा भात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥ ' व्याख्या - भवं हरन्तीति भवहज्जिनः । पार्वाभिधानो । भवहत् पार्श्वजिन इत्यर्थः । सति शोभना रीतिर्यस्य स सद्रीतिः । श्रितं विश्वं जगद्यस्य स श्रितविश्वः । सद्रीतिश्चासौ श्रितविश्वश्च सद्रीतिश्रितविश्वः । स चासौ पार्श्वभवहच्च सद्रीतिश्रितपार्श्वभवहत् भवतः सर्वं कल्मषं कृन्ततु छिन्तु । कथम्भूतः । कूटस्थिरः । कूटं गिरिश्रृङ्गं तद्वत्स्थिरो निश्चलः । पुनः कथम्भूतः । अमर्महा । न मर्माणि हन्तीति अमर्महा । निर्मारी निष्कन्दर्पः । परवारिदप्रभा श्यामवर्णा तनुर्यस्य । पुनः कथम्भूतः । वाग्भत्सितासौहृदः । 108 (1) खड्गबन्ध प्रापण पो त सन्नि न रू मे निमं (ल) ती थें श कु प्र F E F F FO न काव्यानुशासनम् वा ब्धि पर पा रा न्त FF EYF भव्यानां परमानन्द कन्दोभेदघनाघनः । न्तामरशिरोरत्नविवर्धितनखप्रभः ॥ भवाब्धिपरपारान्तप्रापणपेत्सन्निभः । भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः ॥ Page #59 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः (2) धनुर्बन्ध : वः स्तु 5 नो जिन्त न ' ये श्रि णरच व्य से न्द्र ती न्तज्ञानसन्तानेनिध्यात भुवनत्र अनन्तज्ञानसन्तननिध्यातभुवनत्रयः । यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः । 109 110 (3) वाणवन्ध क को चता म पू करोतु धर्मोनिमां ? सु लोकनतश्रियम् मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः सुरलोकनतः श्रियम् ॥ काव्यानुशासनम् Page #60 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः (4) मुसलबन्धः दा 54 15 b शा न्ति ज यु ना शा न्ति ते ते श्रि थ यं ना त नो स तु हि नो चं न्य शा त नः कृ ची श न्त शा त सदाशान्तिर्जगन्नाथः श्रियं शान्ति तनेतु नः । नतशान्तशचीनाथः कृतशान्त्यर्चनो हि सः ॥ 111 112 (5) शूलबन्धः जरा रि न ज्जि ता नि रा का र नित्यं कुन्ध्वादि सत्त्वेष्व-हिंस्र कुध्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जिनः ॥ काव्यानुशासनम् Page #61 -------------------------------------------------------------------------- ________________ 113 114 काव्यानुशासनम् चतुर्थोऽध्यायः (6) शक्तिबन्ध : (7) हलबन्ध: (का) मकुंदविभोदा नच्छे दधामो दाया स्तुशिवप्र ल्लिमांनुतवियं सखाजितमतल्लि त ह दां EFE पदं टियामरभिख्यो भित्कमारेनिः परः । रदनच्छेदधामोमो मोदायाऽस्तु शिवप्रदः । / श्रिय वितनुतां मल्लिसखा जितमल्लिका । काम कुन्दविभोदाररतांशुहतताम्सः ॥ Page #62 -------------------------------------------------------------------------- ________________ 115 116 काव्यानुशासनम् चतुर्थोऽध्यायः (8) छत्रवन्ध : (9) पद्मबन्ध : हा मान । र म रा नजि मो क्र स्था CUL पु ज्ञा पु एनश्छिनत्तु न इन सुनयेन पुनः पुनः । ध्यानज्ञान धनस्थान स्वनमिर्ध्वननः स्वनः ॥ गोमूत्रिका : ए न छि न तु न इ न सु न ये न पु न पु न ध्या न जा न ध न स्था न स्व न मि ध्व न न स्व न श्रिये श्री स्व्रतो देवः श्रितो मुनिभिरस्तु वः । नरामरनमन्मौलि लिह्यमानक्रमो जिनः ॥ Page #63 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः (10) मुरजबन्ध : ने श भ मिना मिनां त विना 7 विना थजि थघ त नावि ना 'वि. ना ग नाग नेमिनाथ जिनाविघ्नं शमितं तनु नाविभ । भविनानुत नागश्री स्त्वां विनाथ घनागसाम् ॥ भ नं. श्री साम 117 118 (11) चक्रबन्ध : प्र स कीर्ति ङ्हो बुक में यह 4 श से (7) 40 150 1F 1 18 स र्वं कृ ब. अ तो वा रभ सि सौ ह हो द क ले काव्यानुशासनम् ह्ते F @ कला लेत सर्वं कृन्ततु कल्मषं स भवतो वाग्मत्सितासौहदः सगीतिश्रितविश्वपार्श्वभगवत् कूटस्थितोऽमर्महा । निर्मारः परवारिदप्रभतनुर्यस्य स्फुय हारभा भात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥ 12 K Page #64 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः (12) स्वस्तिकबन्ध : सर्वतोभद्रम् वा का का नि नि वा का का हि वा दे स्व स्व श गतप्रत्यागतम् वा र सा रा का रि ना से य श्रे स्व वा का नि हि का स्व रे भ भ व्य भ व्य रे णिअन् भ स्व स्व नि नि ना धा (प्र) भो थी 3 जो ण का का प्रसीद स सदावीर प्रभी धीर रजोम्बुद प्रति मां ददस्व श्रेयः प्रधानायय सद्यशः ॥ पा भी ता धा दावी र ति मा T ग रि व नि स्व भ व्य व्य T ग व रि का यि हि का स्व स्व का रे भ भ रे का का भी NA धा ता का हि यि रा र सें रि 119 वा का नि नि का वा दे स वा ना का 120 काव्यानुशासनम् वाचा वचनेनापि भत्सितं निराकृतमसौहृदमवात्सल्यं येन । यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीर्तिरभात् । कथम्भूता सकलेऽवनितले दनेशहासप्रभा ईशस्य हा प्रभा धवलितेत्यर्थः । सा दत्ता यया सा तथोक्ता । स्वस्तिकंबन्धो यथा-- 'प्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददस्व श्रेयः प्रधानायय सद्यशः ॥ ' हे वीर स प्रसिद्ध । सेति वीरस्य विशेषणम् । प्रसीद । कथम्भूत । रजोम्बुद । तथा मां प्रति श्रेयो ददस्व प्रधान उत्तम । तथा साश आयय प्रापय । 'अय गतौ' / अयमानं प्रयुक्ते आययति । आदिशब्दादष्टार-द्वादशार-चक्र सप्तच क्रिक- गोमूत्रिका - नन्द्यावर्तभृङ्गायामभृतीनि उत्सशनामान्यूआनि ॥ गतिचित्रं सर्वतोभद्र गतप्रत्यागत गोमूत्रिकार्थभ्रम रथपद तुरंगपद-गजपदादिभेदैरनेकथा भवति ॥ 3 ॥ तत्र सर्वतोभद्रं यथा 'देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ किरातार्जुनीय (15.25) वारणागगभीरा सा साराभीगगणाखा । कारितारिवधा सेना नासेधा वरितारिका ॥ ' (शिशुपालवध 19.44) एवमन्यदपि ॥ ह्रस्वादिस्वरनियमो स्वरचित्रम् ॥ 4 ॥ यथा 'जय मदनगजनमन वरकमलभगतमन । गतजनन मदमरण भव भयगनरशरण ॥ ' अत्र सर्वत्र ह्रस्वोऽकारः । एवं ह्रस्वेनेकारादिना दीर्घेणाकारादिना Page #65 -------------------------------------------------------------------------- ________________ 120 काव्यानुशासनम् वाचा वचनेनापि भत्सितं निराकृतमसौहृदमवात्सल्यं येन । यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीतिरभात् । कथम्भूता सकलेऽवनितले दत्तेशहासप्रभा ईशस्य हासप्रभा धवलितेत्यर्थः । सा दत्ता यया सा तथोक्ता । स्वस्तिकबन्धो यथाऽप्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददस्व श्रेयः प्रधानायय सद्यशः ॥ ' हे वीर स प्रसिद्ध । सेति वीरस्य विशेषणम् । प्रसीद । कथम्भूत । रजोम्बद । तथा मां प्रति श्रेयो ददस्व । प्रधान उत्तम । तथा सद्यश आयय प्रापय । 'अय गतौ' / अयमानं प्रयुक्ते आययति । आदिशब्दादष्टार-द्वादशार-चक्रसप्तचक्रिक-गोमूत्रिका-नन्द्यावर्तभृङ्गार-चामर-घण्टाप्रभृतीनि तत्सदृशनामान्यूह्यानि ॥ गतिचित्रं सर्वतोभद्र-गतप्रत्यागत-गोमूत्रिकाधभ्रम-रथपदतुरगपद-गजपदादिभेदैरनेकधा भवति ॥ 3 ॥ तत्र सर्वतोभद्रं यथाऽदेवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ किरातार्जुनीय (15.25) वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ॥ ' (शिशुपालवध 19.44) एवमन्यदपि ॥ हुस्वादिस्वरनियमो स्वरचित्रम् ॥ 4 ॥ यथाऽजय मदनगजनमन वरकमलभगतमन । गतजनन मदमरण भव भयगनरशरण ॥ ' अत्र सर्वत्र हुस्वोऽकारः । एवं ह्रस्वेनेकारादिना दीर्घेणाकारादिना Page #66 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः 121 द्विव्यादिस्वरैश्चोदाहार्यम् ॥ एकद्विव्यादिव्यञ्जननियमो व्यञ्जनचित्रम् ॥ 5 ॥ एकव्यञ्जनं यथाऽकिकांकुकुं ककेकाङ्क केकिकौकैककः ककः । ककुकी कः कका काकः कक्चाकुकुक कां ककुः ॥ ' द्विव्यञ्जनचित्रं यथाऽदूरादारदरोदार दूरोदरदुरादुरः । दरदी दद्गुरदरा दारं दारं दरैरदान् ॥ ' एवं त्र्यादिव्यञ्जनचित्रम् उदाहार्यम् ॥ कण्ठतालुमूर्धदन्तौष्ठादिस्थाननियमः स्थानचित्रम् ॥ 6 ॥ यथाऽसूनुसूनुदितिसूनुं निन्युर्युद्भूमिमुब्भितुम् । स्थितिमूत्वुः श्रुतिर्नीति-स्मृती इषु रुजीदृशी ॥ ' अकण्ठ्योऽयम् । 'आसाद्य सात्वतो बाणं प्राणति कृष्णसर्पवत् । तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः ॥ ' अतालव्योऽयम् । 'भौमसूनुं समायान्तं समायान्तं महाभुजः । अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा ॥ ' अमूर्धन्यः । 'उभयोः शरराजीभिरराजीभिश्चमूकयोः । अर्काशुश्री: पराभाजि पराभाजि च खाजिरे ॥ ' अदन्त्यः । 122 काव्यानुशासनम् 'नाचालीत् सात्यकिः शौर्यात् स तेन निहतस्तथा । गिरिः कररदाघातैः करिणा कीर्तयेऽत्र किम् ॥ ' निरौष्ठ्यः ॥ मात्राबिन्दुर्वर्णादिभेदैश्च्युतमनेकधा ॥ 7 ॥ तत्र मात्राच्युतकं यथाऽभूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः । महापदशुभावासः त्वत्समः कुपतिः कुतः ॥ ' अत्र कृपणेति आकारस्य च्युतिः । बिन्दुच्युतकं यथाऽसहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विबुधाश्रिता ॥ ' सह हंसेन वर्तते shNsaa। वर्णच्युतकं यथाऽपरहिततत्परो दुरितवारहरो भगवान्भयनाशको जगति वीर इति सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्भवो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्रथितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः ॥ ' अत्र सिद्धिच्छन्दसि नेमिनाथस्तुतिः । अत्र cAntaravRttam'parahitatatparo दुरितवारहरो भगवा भवभयनाशको जगति वीर इति । Page #67 -------------------------------------------------------------------------- ________________ 123 चतुर्थोऽध्यायः सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं तनुताम् । ' अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः । 'दुरितवारहरो भगवाशिवो जगति वीर इति प्रभवः श्रियाः । प्रथितशान्तिरलं वृषभो जयी शिवसुखं तनुतां भवतां मुहुः ॥ ' अत्र द्रुतविलम्बितच्छन्दसि वृषभनाथस्तुतिः ॥ गुप्तकं क्रियाकारकसम्बन्धविषयत्वेन चतुर्धा ॥ 8 ॥ तत्र kiyAguptakam'pratyakSe'pi परोक्षेऽपि येन वीर्यं महीभृताम् । तस्य देवतुरुष्कस्य के गुणग्रहणे वयम् ॥ ' अत्र प्रत्यक्षेऽपीति किया। कारकगुप्तकं यथाऽकेनेमौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारि कलारशीतलम् ॥ ' अत्र शराविति कर्मणो गुप्तत्वम् । सम्बन्धगुप्तकं यथाऽन मया गोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभी रत्नमालोहितेक्षणे ॥ ' अत्र न मे अगोरसाभिज्ञमिति सम्बन्धगुप्तकम् । पादगुप्तकं यथाऽघुवियद्गामिनी तारसंरावविहतश्रुतिः । हेमेषु माला शुशुभे । ' अत्र 'विद्युतामिव संहतिः' इति चतुर्थपादस्य गुप्तत्वम् । आदिशब्दात् प्रश्नोत्तर-प्रहेलिका-दुर्वचकादयोऽपि भवन्ति । परं कष्टकाव्यत्वात् 124 काव्यानुशासनम् क्रीडामात्रफलत्वान्नात्र प्रपञ्चिताः ॥ परोक्तस्य श्लेषेण काक्वा वाऽन्यथोक्तिर्वक्रोक्तिः ॥ 9 ॥ तत्र श्लेषवक्रोक्तिद्विधा भङ्गश्लेषेणाभङ्गश्लेषेण च । तत्र भङ्गश्लेषण यथा 'ऽसद्वाः प्रेयसि दीयतां प्रियतम द्वारं किम( मु)च्छाद्यते सत्कं सुन्दरि याचितं कथय मे किं कस्य सत्कं प्रिय । श्रीनाभेयजिनस्य 'मज्जनजलं कस्त्वं जनः किं जलं दम्पत्यैरिति जल्पितं जिनपतेः स्नानोत्सवे पातु वः ॥ ' अभङ्गश्लेषे यथाऽकोऽयं द्वारि, हरिः, प्रयाआपवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, बिभेमि नितरां कृष्णादहं वानरात् । कान्तेऽहं मधुसूदनो, व्रज लतां तामेव मध्वन्विता मित्थं निविषयीकृतो दयितया हीतो हरिः पातु वः ॥ ' यथा ca'bhartuH पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं क्रीडाब्जेन शिवेति सत्यमनघे किं ते श्रृगालः पतिः । नो स्थाणुः किमु कीलको नहि पशुस्वामी तु गोप्ता गर्दा दोलाखेलनकर्मणीति विजयागौर्योगिरः पान्तु वः ॥ ' 1. व्यजनपरस्यैकस्यानेकस्य वा समानव्यञ्जनस्योच्चारणे श्रवणयोर्विशेषाभावस्य 'दीडो युडचि' इति सूत्रभाष्यसम्मतत्वेन जलद्वारार्थकता । 2. 'सुखशीर्षजलेषु कम्' इति मेदिनीतो जलार्थकशब्दस्य सुखार्थत्वमपि । 3. स्नानजलमित्यभिप्रायवतो मज्जनजलशब्दस्य 'मम जनस्य जलम्' इत्यभिप्रायेण प्रश्नः । Page #68 -------------------------------------------------------------------------- ________________ 125 चतुर्थोऽध्यायः भिन्नकण्ठो ध्वनिः काकुः । तद्वक्रोक्तिर्यथाऽलाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ' यथा ca'api चण्डानिलोद्भूततरङ्गस्य महोदधेः । शक्येत प्रसरो रोद्धं नानुरक्तस्य चेतसः ॥ ' अदूरान्तरिताऽऽवृत्तिरनुप्रासश्छेकवृत्तिलाटभेदेन त्रिधा ॥ 10 ॥ आवृत्तिः पुनः पुनर्निबन्धः । अर्थाद्वर्णानां पदानां वा । सर[?]रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः ॥ स च त्रिधा भवतीत्याहसकृद्वर्णावृत्तिश्छेकानुप्रासः ॥ 11 ॥ वर्णावृत्तिरिति समस्तं पदम् । यत्रैकस्य यथाऽततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी । दर्तो कामपरिक्षामकामिनीगल्लपाण्डुताम् ॥ ' अनेकवर्णानां यथाऽनिरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गो! सङ्गं रचयति न चूते विचरति स्मरएण्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ' असकृद् वृत्त्यनुप्रासः ॥ 12 ॥ 126 काव्यानुशासनम् वर्णावृत्तिरित्यनुवर्तते । यथा varNasya'vAcATA कटपूतनाचटुपटुः कापट्यकोटी पुटी विस्पष्टा नृतनाटिकानटभटी लाम्पट्यसाटाटवी । व्याचष्टे प्रकटं जनाश्रुतिपुटी तट्टीकते वो मुचा साटोपे भुवि नाभिभावकभटे मट्यत्र वर्तिन्यपि ॥ ' अनेकस्य यताऽस्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकालाय वः । भिद्यादुद्यदुदारदर्दरदरी दीर्घादरिद्रद्रुमद्रोहोद्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ' सकृदसकृद्वा पदावृत्तिबटानाम् ॥ 13 ॥ अत्रापि पदावृत्तिरिति समस्तं पदम् । तेन पदस्य पदानां वा सकृद् असकृद्वा आवृत्तिआटानां प्रियत्वाल्लाटानुप्रासः । पदस्य यथा 'निशाकरकरस्मरैर्गुणैर्गुणवतां मतैः । जने जनयति प्रीति प्रीत्यानतनृपो नृपः ॥ ' असकृद्यथाऽसम्यङ् निषेध्य चतुरश्चतुरोऽप्युपायान्जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ' अनेकस्यासकृद्यथाऽवस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काश काशा: काशाभा भान्ति तासां नवपुलिनतटे स्त्रीनदीहंसहंसाः । हंसाभाम्भोदमुक्तः स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥ ' Page #69 -------------------------------------------------------------------------- ________________ 127 128 काव्यानुशासनम् चतुर्थोऽध्यायः पदात्मकत्वाद्वाक्यस्य तस्याव्या(प्या)वृत्तिर्यथाऽत्वमेकश्चेतसि न चेत्तपोभिस्तदलं नृणाम् ॥ ' एकेनानेकस्यार्थस्य युगपदुक्तिः श्लेषो भङ्गाभङ्गाभ्यां द्विधा ॥ 14 ॥ एकेन पदेन वाक्येन वा अनेकस्य द्वयोस्त्र्यादीनां वा अर्थानामभिधानं श्लिष्यन्ति शब्दा अत्रेति श्लेषः । हरिप्रभृतयः शब्दा अनेकार्थाभिधायिनः सन्तीत्याह युगपद् एकस्मिन् प्रयोगे । स च भङ्गाभङ्गाभ्यां द्विधा । भङ्गश्लेषोऽभङ्गश्लेषश्च । तत्र खण्डनाद्भङ्गश्लेषः । स वर्ण-लिङ्गवचन-विभक्तिप्रत्यय-पद-भाषा-भेदैरनेकधा भवति । तत्र वर्णश्लेषो यथा 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ' अत्र विधिविधुश्चेति इकारोकारयोर्वर्णयोः श्लेषः । 'लिङ्गश्लेषो यथाऽभक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पधिनी ध्यानालम्बनतां समाधिनिस्तै ते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीहशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ' वचनश्लेषो यथा प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः' / अत्रैकपक्षे एकवचनम् । द्वितीयपक्षे बहुवचनम् । स्यादीनां त्यादीनां च भङ्गाद्विभक्तिश्लेषो यथाऽविषं निजगले येन 'चक्रे न भुजगप्रभुः । 'देहेयेनाङ्गजोदग्धो( ? )जाया च स जयत्यजः ॥ ' प्रकृतिश्लेषो यथाऽविहितापर चि)तिर्महीयसां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकै महतामप्युपरि क्षमाभृताम् ॥ ' अत्रापचितिरिति चायेश्चिनोतेश्च रूपम् । प्रत्ययश्लेषो यथाऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः । अत्र अस्त्रीकृत: स्त्रीकृतश्चेति च्चीङीप्रत्यये श्लेषः । पदश्लेषो यथाऽऽजननीतिमुदितमनसा नित्यं सुस्वामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ' संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां सङ्करे भाषाश्लेषः । तत्र संस्कृतप्राकृतयोर्यथाऽसरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरहं विरहायासं सोढुं तव चित्तमसहं मे ॥ ' संस्कृतमागधयोर्यथाऽशूलं शलन्तुशं वा विशन्तु शबला वशं विशङ्का वा । अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥ ' 1. 'लिङ्गवचनयोः श्लेषो यथा-' इति काव्य्प्र्दीपे। 2. 'प्राज्यप्रभाः, वः, निर्वृतात्मा नः' इत्यपि पदच्छेदः । 1. 'चके' इति कृधातोलिटि चक्रशब्दात्सप्तम्यां च समानम् । 2. 'देहे' इति दहधातोलिटि, देहशब्दस्य सप्तम्यां च । 3. दमयन्तीकथास्थोऽयं श्लोकः । Page #70 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः संस्कृतपैशाचिकयोर्यथा-- 'चम्पककलिकाकोमलकान्तिकपोलाऽथ दीपिकानङ्गी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ ' संस्कृतसूरसेन्योर्यथा-- 'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिबन्तु सुपीवरपरिणाहिपयोधराम्भे ॥ ' संस्कृतापभ्रंशयोर्यथा-- 'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥ ' षण्णामपि भाषाणां योगो यथा - 'अलोलकमले चित्ते ललाम कमलालये । पाहि चण्डि महामोहभंगभीमबलामले ॥ ' अखण्डितभेदैरभङ्गश्लेषः ॥ 15 ॥ यथा 'किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां किं वा तत्र तथा पयोधरपरिष्वङ्गोऽपि नाह्लादकः । यन्मामत्र विहाय निर्वृतिमना नाथोज्जयन्तं गतः पायाद्वोऽभिहितः स भोजसुतया देवः शिवानन्दनः ॥ ' तुल्यं श्रुतिक्रमाक्षरावृत्तिर्यमकम् ॥ 16 ॥ तच्च श्लोक श्लोकार्धपादभागभेदैरनेकधा ॥ 17 ॥ तत्र श्लोकयमकं महायमकं यथाऽसत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दावानलसमस्थितः ॥ ' 129 130 असावेव पृथगर्थतया 'द्विः परावर्तनीयः । अर्धावृत्त्या अर्धयमकं समुद्गकं यथा 'ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्' / इदमर्धं पृथगर्थतया द्विः `परावर्तनीयम् ॥ पादयमकं मुखं सन्दंश आवृत्तिगर्भसन्दष्टकपुच्छपङ्क्तिपरिवृत्तियुग्मकभेदैर्नवधा ॥ 18 ॥ तत्र प्रथमद्वितीययोः पादयोरावृत्त्या मुखयमकं यथा 'चक्रं दहतारं चक्रन्द हतारम् । खड्गेन तवाजौ राजन्नरिनारी ॥ ' प्रथमतृतीययोरावृत्त्या सन्दंशः ॥ 19 ॥ काव्यानुशासनम् यथा-- 'सारं गवयसान्निध्यराजत्काननमग्रतः । सारङ्गवयसान्निध्यदारुणं शिखरे गिरेः ॥ ' प्रथमचतुर्थयोरावृत्त्या सन्देशः ॥ 20 ॥ यथा आवृत्ति: 'आसन्नदेवा नरराजराजिरुच्चैस्तटानामियमत्र नाद्रौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥ ' द्वितीयतृतीययोरावृत्त्या गर्भः ॥ 21 ॥ यथा 1. स त्वारं भरतो ऽवश्यमबलं विततारवम् । सर्वदा रणमानैषीदावानलसमस्थितः ॥ ' इति काव्यप्रदीपे रुद्रयलङ्कारे च स्फुटः । 2. 'न नामलो कोविदमानवेनमहीन चारित्रमुदारधीरम्' इति रुद्रटालङ्कारे । Page #71 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः 'यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव । समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥ ' द्वितीयचतुर्थयोरावृत्त्या सन्दष्टकम् ॥ 22 ॥ यथा 'अमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुरत् सुरतरुचये कुर्वाणानां बलक्षमरंहसाम् । इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षमरंहसाम् ॥ ' तृतीयचतुर्थयोरावृत्त्या पुच्छम् ॥ 23 ॥ यथाऽउत्तुङ्गमातङ्गकुलाकुलो यो व्यजेष्ट शत्रून् समरे सदैव । स सारमानीय महारिचक्रं संसारमानी यमहारिचक्रम् ॥ ' चतुर्णामपि परस्परावृत्त्या पङ्क्तिः ॥ 24 ॥ यथा'"रम्भारामा कुरु बककमला रम्भारामाकुरुबककमला । रम्भारामाकुरुबककमला रम्भारामाकुरुबककमला । ' प्रथमचतुर्थयोद्वितीयतृतीययोरावृत्त्या परिवृत्तिः ॥ 25 ॥ 132 काव्यानुशासनम् 'ऽमुदा रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥ ' प्रथमद्वितीययोस्तृतीयचतुर्थयोरावृत्तिर्युग्मकम् ॥ 26 ॥ यथाऽविभाति रामापरमारणस्य विभाऽतिरामा परमा रणस्य । सदैवतेजोर्जितराजमाना सदैव तेजोऽर्जितराजमाना ॥ ' पादभागयमकानि अनयैव रीत्याऽनेकधा भवन्ति । तानि च काव्यहृदयशङ्कत्वान्नोक्तानि । / भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः ॥ 27 ॥ यथाऽस त्वं सम्यक् समुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥ ' इति श्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दालङ्कारविवेचनश्चतुर्थोऽध्यायः । यथा 1. 'स्मेराक्षीणां' इति शोभनम् । 2-3. 'मासीय' इति पाठ आसीत् । तथापि रुद्रटालङ्कारस्थोऽयं पाठ: साधीयान्धृतः । 4. अस्य श्लोकस्यार्थोऽनवगतः । 1. रुद्रटालङ्कारस्थोऽयं श्लोकः । 2. सप्तम्यन्तत्वेन दोषाभावः । 3. अरीणामिति सेनाविशेषणम् । Page #72 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः दोषमुक्तं गुणयुक्तमलङ्कारभूषितं शब्दार्थरूपमुक्तं काव्यशरीरम् । परं तत्त्वप्राणिशरीरमिव निरात्मकं न प्रतिभासते । अतः काव्यस्य प्राणभूतान् रसानाह । यदाह 'यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागान्न वाणी भाति नीरसा ॥ ' यथा ca'sAdhupAke'pyanAsvAdyaM भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यमिति ब्रूमो रसान् (खलु) क्रमात् ॥ ' तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रति-हासशोक-क्रोधोत्साह-भय-जुगुप्सा-विस्मय-शमाः स्थायिनो भावाः, क्रमेण श्रृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव रसा भवन्ति ॥ 1 ॥ परस्परमास्थाबन्धात्मिका रतिः । हासश्चेतोविकासः । वैधुर्यं शोकः । तीक्ष्णत्वं क्रोधः । संरम्भो वैक्लव्यम् । भयं सङ्कोचः । जुगुप्सा चित्तविस्तारः । [आश्चर्य] विस्मयः । तृष्णाक्षयः शमः ॥ अथ क्रमेण रसांल्लक्षयति स्त्रीपुंसयोः परस्परावलोकन-माल्यर्तु-हर्म्य-पुर-शैल-नदीचन्द्रोपवनोद्यान-दीर्घिका-जलक्रीडा-विलेपनादिविभावा 134 काव्यानुशासनम् जुगुप्सालस्यौग्र्य-वर्जसर्वव्यभिचारिभावा रतिः । स्थायीभावश्चर्वणीयतां गतः श्रृङ्गारः ॥ 2 ॥ 'स्त्रीपुंसयोः' इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयोः संप्रयोगसुखैषिणोदूंनोः स्त्रीपुरूषयोर्या परस्परं रतिः स एव श्रृङ्गारः । देवगुरुमुनिपुत्रादिविषया तु रतिरनुभाव एव, न पुनः श्रृङ्गारः । तत्र देवविषया यथा 'नो मुक्त्यै स्पृहयामि नाथ विभवैः कार्यं न सांसारिकैः किं त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये । स्वप्ने जागरणे स्थितौ विचलने दुःखे सुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥ ' एवमन्यदपि । ये चास्यानुगताः कटाक्ष-भुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः ॥ स च सम्भोगविप्रलम्भाभ्यां द्विधा ॥ 3 ॥ तत्र सम्भोगमाह एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाञ्च-खेद-कम्पाश्रुमोचन-मेखलास्खलन-ध्वसित-साध्वस-केशबन्ध-वस्त्रसंयमनाभरणादि-माल्यादिसम्यग्निवेशन-विचित्रेक्षण-चाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोकनाद्यनन्तभेदः संयुक्तयोः सम्भोगः ॥ 4 ॥ यथाऽवक्त्रेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रियं बाहू कण्टककोरकाण्यबिभृतां प्राप्तं गिरो गौरवम् । Page #73 -------------------------------------------------------------------------- ________________ 135 136 काव्यानुशासनम् पञ्चमोऽध्यायः किं नाङ्गानि तवातिथेयमसृजन्स्वस्वापतो याचितं संप्राप्ते मयि नैतदुज्झति कुचद्वन्द्वं पुनः स्पर्धताम् ॥ ' अथ विप्रलम्भमाह औत्सुक्य-मद-ग्लानि-निद्रा-सुप्त-प्रबोध-चिन्तायासाश्रम-निर्वेद-मरणोन्माद-जडता-व्याधि-स्वप्नापस्मारादिव्यभिचारी संताप-जागर-कार्य-प्रलाप-क्षाम-नेत्रवचोवक्रता-दीन-सञ्चरणानुकार-लेखलेखनवाचन-स्वभावनिह्नववार्ताप्रश्न-स्नेहनिवेदन-सात्विकानुभवन-शीतप्रयोगसेवनमरणोद्यम-सन्देशदानाद्यनुभावो वियुक्तयोर्विप्रलम्भः ॥ 5 ॥ स चाभिलाषमानप्रवासभेदाद् द्विधा ॥ 6 ॥ दैवात्( पितृमातृस्वामि )पारवश्यादभिलाषविप्रलम्भो द्विधा ॥ 7 ॥ तत्र दैवाद्यथाऽनगरपरिघदीधौ~ बाहुदण्डौ ममैतो विजितकनककुम्भा सा च तस्याः कुचश्रीः । तव शिशिरसमीरश्चैष नीहारसार स्त्रितयमपि समेतं दुर्लभं रावणेन । ' पितृमातृपारवश्याद्यथाऽज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥ ' स्वामिपारवश्याद्यथाऽस्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि र्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथा । तदपि लिखितप्रख्यैरङ्गैर्मुहुर्मुहुरुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ ' मानः प्रणयभाभ्यां द्विधा ॥ 7 ॥ तत्र प्रणयभङ्गाद्यथाऽगतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तः कोपस्तदपि न जहासि क्रुधमहो स्तनप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ ' ईर्ष्णया यथाऽसंध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्ते यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया । श्रीर्याताऽम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहतो गौर्या हर: पातु वः ॥ ' कार्याच्छापादेवात्पारवश्याच्च प्रवासः ॥ 8 ॥ कार्याद्यथाऽयाते द्वारवतीं तदा मधुरिपौ तद्दत्तस( झ )म्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युक्तमुत्कूजितम् ॥ ' शापाद्यथा 1. 'नागानि' इति पाठः । 2. 'त्रिधा' इति तूचितम् । Page #74 -------------------------------------------------------------------------- ________________ 137 पञ्चमोऽध्यायः 'शापान्तो मे भुजगशयनादुत्थिते शार्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ' दैवाद्यथाऽआपृष्टासि व्यथयति मनो दुर्बला वासरश्री रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥ ' पारवश्याद्यथाऽउद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्यां स्कन्धावारं जिगमिषुरयं मत्प्रियो मां विहाय । सेयं जाता जगति सकले सुप्रसिद्धा जनोक्ति रग्रग्रासनसनसमये मक्षिकासन्निपातः ॥ ' अथ हास्यरसमाह विकृतवेषादिविभावो नासौष्ठ-कपोल-स्यन्दन-दृष्टिव्याकोशनापकुञ्चन-स्वेदास्यराग-पार्श्वग्रहणाद्यनुभावो निद्रावहित्थ-तन्द्रा-त्रपालस्यादिव्यभिचारी हासाभिधानस्थायिभावश्चर्वणीयतां गतो हास्यरसतां याति ॥ 9 ॥ स चोत्तमानां स्मितरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति ॥ 10 ॥ तत्र स्मितमीषद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति ॥ 11 ॥ विहसितं पुनराकुञ्चिताक्षिकपोलमीषदुद्भूतमुखरागं 138 काव्यानुशासनम् भवति ॥ 12 ॥ अपहसितं त्वस्थानहसितं साश्रुकणाक्रान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति ॥ 13 ॥ तत्र sAmAnyahAsodAharaNam'trastaH समस्तजनहासकरं करेणो स्तावत्स्वरः प्रखरमुल्लमांचकार (?) / यावच्चलांसनविलोलनितम्बबिम्ब वित्रस्तवस्त्रमवरोधवधूः पपात ॥ ' अथ करुणमाह इष्टवियोगाऽनिष्टसं[ प्रयोगविभावो दैवोपालम्भनिःश्वास-तानव-मुखश्लेष-स्वरभेदाश्रुपात-वैवर्ण्य-प्रलयस्तम्भ[ वै]कम्प-भूलुठन-विलाप-गात्रांशाद्यश्रुभाव-निर्वेदग्लानि-चिन्तौत्सुक्य-मोह-श्रम-त्रास-विषाद-दैन्य-व्याधिजडतोन्मादापस्मारालस्य-मरणप्रभृति-दु:खमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायिभावश्चर्वणीयतां गतः करुणरसतां याति ॥ 14 ॥ यथाऽहा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो धिक् प्राणान् पतितोऽशनिर्हतवहस्त्वनेषु' दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ ' अथ रौद्रमाह 1. काव्यप्रकाशे तु 'स्तेङ्गेषु' इत्युपलभ्यते । Page #75 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः 139 हारापहार-देशजात्यभिजन-विद्याकर्मनिन्दासत्यवचनस्वभृत्याविक्षेपोपहासवाक्याभाष्यद्रोहमात्सर्यादिविभावो नयनराग-भृकुटीकरुण-(र्ण )दन्तौष्ठपीडन-गण्डस्फुरण-हस्ताग्रनिःशेषताडन-पाटन-पीडन-प्रहरणाहरण-शस्त्रसम्पातरुधिराकर्षणच्छेदनाद्यनुभाव औग्यावेगोत्साह-विबोधानर्थचापलादिव्यभिचारी क्रोधाभिधानः स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामाप्नोति ॥ 15 ॥ यथाऽउत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसन्तानरोषात् कामं त्रिःसप्तकृत्वो जगति विशसतः सर्वतो राजवंशान् । पिङ्ग्य(?) तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमानक्रोधाग्नेः सर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥ ' अथ वीरमाह प्रतिनायकवर्तिनमविनय-सम्मोहाध्यवसाय-बल-शक्तिप्रताप-प्रभाव-विक्रमाधिक्षेपादिविभावः स्थैर्यौदार्य-धैर्यगाम्भीर्य-शौर्य-विशारदाद्यनुभावो धृति-स्मृत्यौग्रय-गर्वामर्षामावेग-हर्षादि-व्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति ॥ 16 ॥ स च त्रिधा । दानवीरो धर्मवीरो युद्धवीरश्च । तत्र दानवीरा बलिजीमूतवाहनादयः । तद्यथाऽस्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम विक्रमत्रयमिदं दत्तं गृहीतं मया । 140 काव्यानुशासनम् मा देहीत्युशनाह किं हरिरयं पात्रं किमस्मात् पर मित्येवं बलिनाचितो मखमुखे पायात् स वो वामनः ॥ ' यथा ca'zirAmukhaiH स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्ति न पश्यामि तवैव तावता किं भक्षणात्त्वं विरतो गरुत्मन् ॥ ' धर्मवीराः श्रीपार्श्वमहावीरप्रभृतयः । 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ ' यथा ca'zaThakamaThavimuktAgrAvasaGghAtaghAta व्यथितमपि मनो न ध्यानतो यस्य नेतुः । अचलदचलतुल्यं विश्वविश्वैकधीरः स दिशतु शिवमीशः पार्श्वनाथो जिनो वः ॥ ' युद्धवीरा रामादयो मन्तव्याः ॥ अथ भयानकमाहपिशाचादिविकृतस्वरश्रवण-तदवलोकन-स्वजनवधबन्धादिदर्शन-शून्यगृहारण्य-तमआदिविभावः करकम्पचलदृष्टिनिरीक्षण-करस्पन्द-शुष्कौष्ठ-कण्ठ-मुखवैवर्ण्यस्वरभेदाद्यनुभावः शङ्कापस्मार-मरण-त्रास-चापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचानां स्वाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको रसः ॥ 17 ॥ यथा Page #76 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः 141 'जाताऽऽकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः सद्यः स्तम्भितकर्णतालचलनाद्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूद् येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥ ' अथ बीभत्समाह अहृद्यानामुद्धान्तवण-पूति-कृमि-कीटादीनां दर्शनश्रवणादिविभावोऽङ्गसङ्कोच-हल्लास-नासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावोऽपस्मार-रौद्य-मोह-गदादिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामाप्नोति ॥ 18 ॥ यथाऽअन्नप्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कणप्रायप्रेखितभूरिभूषणरवैराघोषयत्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥ ' तथाद्भुतमाह दिव्यदर्शनेप्सितमनोरथावाप्त्युपधूतदेवकुलादिगमनसभाविमानमायेन्द्रजालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमेषप्रेक्षण-रोमाञ्चाश्रु-स्वेद-साधुवाददानाहोकार-चेलाङ्गलिभ्रमणाद्यनुभावो हर्ष-वेग-जडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्भुतरसतामाप्नोति ॥ 19 ॥ यथाऽपादाङ्गष्ठनिपीडितामरगिरीत्रुट्यत्तटीविभ्रमद्भूगोलातिभरासहाहिनिवहाश्यामास्यनिर्यबृहत् । 142 काव्यानुशासनम् निःश्वासोच्छलिताब्धिवारिलहरीविभ्रष्टतारावलिः पायाद्वो जिनवीरशैशववयोव्यापारलीलारसः ॥ ' यथा ca'yatrA_लिहभूरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवोऽपि बुमणिः प्रयाति महता कष्टेन ताराध्वना । बाढं शैशवमक्षिमीलनकलामात्रेण संलध्यतां यात्रा कालपनन्दनेन विदधे श्रीपार्श्वनाथप्रभोः ॥ ' अथ शान्त: वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागचरणपरिचरणपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृति(निश्चेष्ट )मत्यादिव्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसतां याति ॥ 20 ॥ यथाऽअहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तुणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसा: कदा पुण्येऽरण्ये जिन जिन जिनेति प्रलपतः ॥ ' विभावैरनुभावैर्व्यभिचारिभिश्चाभिव्यक्ता इत्युक्तम् । तत्र व्यभिचारिणो ब्रूते धृति-स्मृति-मति-व्रीडा-जाड्य-विषाद-मद-व्याधिनिद्रा-सुप्तौत्सुक्यावहित्थाशङ्काचापलालस्य-हर्ष-गौग्रयप्रबोध-ग्लानि-दैन्य-श्रमोन्माद-मोह-चिन्तामर्ष-त्रासापस्मार 1. चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्मीतत्वादत्रास्य पाठ प्रक्षिप्तः प्रतीयते । Page #77 -------------------------------------------------------------------------- ________________ 144 काव्यानुशासनम् पञ्चमोऽध्यायः 143 निर्वेदावेग-वितर्कासूयामृतयः शान्ति-स्थित्युदय-प्रशमसबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः ॥ 21 ॥ ___ तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । व्रीडा चित्तसङ्कोचः । जाड्यमाप्रतीतिः । विषादो मन:पीडा । मद आनन्दसम्मोहसम्भेदः । व्याधिर्मनस्तापः । निद्रा मनःसम्मीलनम् । सप्तं निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्थाऽऽकारगुप्तिः । शाऽनिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः । हषश्चत:प्रसादः । गर्वं परावज्ञा । अत्युग्रता चण्डता । प्रबोधो विनिद्रत्वम् । ग्लानिर्बलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विप्ल्व्ः। मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः स्वावमाननम् । आवेगः सम्भ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिम्रिय्मान्न्ता। एते च शान्ति-स्थित्युदय-प्रशम-शबलत्वधर्माणः । तत्र निद्रायाः स्थिति(शान्ति)र्यथाऽप्रत्यग्रोन्मेषजिह्वाक्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वीजनितजललवाक्षम्भणैः स्वाङ्गभङ्गैः । नागाक(एं)मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ ' स्थितियथाऽलीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ ' अत्र वितर्कस्य स्थितिः । उदयो यथा 'कृतगुरुतरहारच्छेदमालिङ्ग्य पत्तौ परिशिथिलितगात्रे गन्तुमापृच्छ्यमाने । विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुस्तनयुगमबलायास्तत्क्षणाद्रोदितीव ॥ ' अत्र विषादस्योदय । सन्धिर्यथाऽएकेनाक्ष्णा प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा स्वजललुलितेनापरेण स्वकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ' अत्र रोषदैन्ययोः सन्धिः । शबलता यथाऽक्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वजेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु जनो धन्यो धुरं धास्यति । ' अत्र वितकौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । एवमन्येष्वपि व्यभिचारिषूदाहार्यम् ॥ अथ सात्विकानाहस्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवाश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः ॥ 22 ॥ 1. अत्र 'क्वाकार्यम्' इति वितर्कः, 'भूयोऽपि' इत्यौत्सुक्यम्, 'दोषाणाम्' इति मतिः, 'कोपेऽपि' इति स्मृति:, "किं वक्ष्यति' इति शङ्का, 'स्वप्नेऽपि' इति दैन्यम्, 'चेतः स्वास्थ्यम्' इति धृतिः, 'कः खलु' इति चिन्ता, स्फुटं पूर्वपूर्वोपमर्दैन प्रतीयमाना शबलता चमत्कारभूमि:' इति काव्यप्रदीपे स्पष्टमुक्तम् । Page #78 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः यथा 'वारंवारं तिरयति सुधावुद्गतो बाष्पपूरस्तत्सङ्कल्पोपहितजडिमस्तम्भमभ्येति गात्रम् । सद्यः खिद्यन्नयनविरतोत्कम्पलोलाङ्गलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ' अत्राश्रु - स्तम्भ - स्वेद-वेपथुरूपाश्चत्वारः सात्त्विकभावाः । 'सर्वाङ्गीणविसारिभूरिपुलकोद्भेदत्रुटत्कञ्चकाः स्वाकूतं गुरुबाष्पगद्गदगिरा सख्यै गिरन्त्यो मुहुः । प्राप्तव्यः कथमेष वल्लभ इति म्लायन्मुखास्त्वाममूः श्रीमद्वाग्भट वीक्ष्य चित्रलिखितप्रख्या मृगाक्ष्योऽभवन् ॥ ' अत्र रोमाञ्च स्वरभेद-वैवर्ण्य प्रलापाश्चत्वारः सात्त्विकभावाः । एवं च नव स्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद् भावा बभूवुः ॥ अथैतानभिधाय तदाभासानाह 145 तत्र वृक्षादिष्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः ॥ 23 ॥ यथा 'मधुर्द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ ' अनौचित्येन यथा 'तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत् स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्मधु । सा चेत् कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ ' 146 अत्रानुरागविमुखायां सीतायां रावणस्योक्तिः । आदिशब्दाच्चन्द्रादीनां यथा 'अङ्गुलीभिरिव केशसञ्चयं सन्निरुध्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ' अस्मिन्नुदाहरणद्वये सम्भोगशृङ्गाररसाभासः । एवमन्येऽपि रसाभासा भावाभासाश्चोदाहर्तव्याः ॥ काव्यानुशासनम् अथ रसानभिधाय दोषानाह स्वशब्दोक्ति-विभावादिप्रातिकूल्य - प्रकृतिव्यत्ययविभावानुभावक्लेशव्यक्ति पुनः पुनर्दीप्त्यकाण्डप्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्ग्यननुसन्धानानङ्गाभिधाना दश रसदोषाः ॥ 24 ॥ रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं स्वशब्दोक्तिः ॥ 25 ॥ तत्र रसानां स्वशब्दोपादानं यथा 'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात् सतां भूतये ॥ ' स्थायिनां यथा 'रूपनिर्जितकन्दर्पे नयनानन्ददायिनि । अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि ॥ ' अत्र रतिशब्दाः । व्यभिचारिणां यथा Page #79 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः 'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुताऽवलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ' अत्र व्रीडादयः । क्वचित् सञ्चारिणां न दोषः ॥ 26 ॥ यथा 'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्टवाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता'' श्लिष्टा शिवायस्तु वः ॥ ' अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् ॥ यत्र विभावानुभावादयः प्रतिकूला ( स्त? )द्विभावादिप्रातिकूल्यम् ॥ 27 ॥ यथा 'त्यजत मानवलम्बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीवमुदीरिते स्मरमते रमते स्म वधूजनः ॥ ' अत्र 'न पुनरेति चतुरं वयः' इति पदमनित्यतां प्रकाशयन् शान्तस्य विभावतां याति शृङ्गारस्य नोपयोगि । यथा 147 'प्रच्छन्नकामुकं दृष्ट्वा गुरूणां मध्यतो वधूः । विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्पृहाम् ॥ ' अत्र सकलव्यासङ्गविमोचनवनस्पृहे शान्तस्यानुभावौ ॥ 148 काव्यानुशासनम् परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोषः ॥28॥ तत्र परस्परबाध्यत्वं यथा 'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ ' अत्र धैर्यापस्मारौ परस्परबाध्यबाधकभावेनोपनिबद्धौ विप्रलम्भरसोप काराय । 'स्नायुव्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे । मुद्रामपद्य यद्विहसितं चित्रं समं शम्भुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥ ' अत्र बीभत्सहास्यरसयोर्भिन्नाश्रयत्वेन निबद्धयोर्न दोषः । अन्यरसैर (न) न्तरितत्वे यथा 'भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमाना ललनाङ्गुलीर्भिर्वीराः स्वदेहान् पतितानपश्यन् ॥ ' अत्र बीभत्स श्रृङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान्न दोषः । अङ्गत्वे च यथा 'कोणत्किञ्चिदुपागतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्धवा दृढम् । Page #80 -------------------------------------------------------------------------- ________________ 150 पञ्चमोऽध्यायः ___ 149 भूयो यास्यसि तद्गृहानिति मुहुः कण्ठार्धरुद्धाक्षरं जल्पन्त्यश्रुवणाल्लखेन( ? )सुकृती कश्चिद्रहस्ताड्यते ॥ ' अत्र केशाकर्षणबन्धनताडनादयो रौद्रानुभावा अपि रूपकबलादारोपिताः श्रृङ्गारस्याङ्गत्वं भजन्ति ॥ प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निबन्धनं प्रकृतिव्यत्ययः ॥ 29 ॥ तत्र प्रकृतयोऽनेकधा भवन्ति-तद्यथा । तत्र दिव्या माः पातालीयाः ॥ 30 ॥ तथा दिव्यमर्त्या दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपातालीया च ॥ 31 ॥ दिव्या यथाऽस्मृत्वायं निजवारवासगतया वीणासमं तुम्बरोरुद्गीतं नलकूबरस्य विरहादुत्कञ्चुलं रम्भया । तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीवको दृशां विभ्रमम् ॥ ' मा यथाऽनिक्षिप्योत्क्षिप्य यत्नाद्रविणमिह मुहुर्मा स्म संक्लेशयस्त्वं पृथ्वी स्वं च प्रकामं श्रृणुत हितमिदं सावधानं धनेशाः । नैवेयं शाश्वती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस्य प्रसभमभिनवां त्यागधर्मादिलीलाम् ॥ ' पातालीया यथाऽकर्कोट कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलकयोः स्तौति च स्वस्तिकस्त्वाम् । काव्यानुशासनम् पद्मः सौष भक्तेरवलगति पुनः कम्बलोऽयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥ ' दिव्यमा यथाऽबहिर्ध्वजेऽपि सति सत्यपि दन्तवक्त्रे प्रेमोपधानमवधूय पिनाकपाणिः । हस्तेन नित्यधृतवासुकिकङ्कणेन प्राज्ञः प्रियः स्पृशति भार्गवमेव पृष्ठे ॥ ' दिव्यपातालीया यथाऽभस्माङ्गरागधवलीकृतसर्वगात्रौ यः कण्ठदेशे वरपन्नगावृतः (?) / चन्द्रेण भासुरजटामुकुटस्थितेन शम्भुर्ददातु नियतं तव सुप्रभातम् ॥ ' मर्त्यपातालीया यथाऽआस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नो लक्षितः कञ्चको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुखात् । तित्रस्तीवविषाग्निधूमपटलव्याजिह्यरत्नद्विषो नैता दुःसहशोकसूत्कृतमरुत्स्फीताः फणाः पश्यसि ॥ ' दिव्यमर्त्यपातालीया यथाऽआस्तीकोऽस्ति मुनिः सविस्मयकृतः पारिक्षितीयान् मुखान् त्रावा( ? )लक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेलन्मलयाद्रिचन्दनलतास्वान्दोलनप्रकमेयस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥ ' तथा धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता वीररौद्रशृङ्गाररसप्रधानाश्चत्वारो नायकाः ॥ 32 ॥ Page #81 -------------------------------------------------------------------------- ________________ 151 152 काव्यानुशासनम् पञ्चमोऽध्यायः तत्र धीरोदात्ता रामादयः ॥ 33 ॥ धीरोद्धता भीमसेनादयः ॥ 34 ॥ धीरललिता नलादयः ॥ 35 ॥ धीरप्रशान्ता जीमूतवाहनादयः ॥ 36 ॥ तत्र धीरललितश्चतुर्धा भवति ॥ 37 ॥ अनुकूलः शठो धृष्टो दक्षिणश्च ॥ 38 ॥ तत्र स्थिरप्रेमा एकस्यां रतोऽनुकूलः ॥ 39 ॥ यथाऽअस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ' प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः ॥ 40 ॥ यथाऽदृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तरेसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ' कृतदोषोऽपि निःशङ्को धृष्टः ॥ 41 ॥ यथाऽलाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रागतं वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायिमण्डनमिदं प्रातश्चिरं प्रेयसे लीलातामरसोदरे मृगदृशः श्वासः समाप्ति गतः ॥ ' अन्यचित्तोऽपि यः पूर्वस्यां सौख्यभयप्रेमादि न त्यजति स दक्षिणः ॥ 42 ॥ यथाऽसैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥ ' बुद्ध्युत्साह-स्मृति-प्रज्ञा-शौयौदार्य-गाम्भीर्य-धैर्य-स्थैर्यमाधुर्य-कलाकुशलत्व-विनीतत्व-कुलीनत्व-नीरोगित्वशुचित्वाभिमानित्व-योषिदभिमतत्व-प्रियंवदत्व-जनानुरागित्व-वाग्मित्व-महावंशजत्व-तेजस्वित्व-दृढत्व-तत्त्वशास्त्रज्ञत्वाग्राम्यत्व-शृङ्गारित्व-सुभगत्वादयो नायकगुणाः ॥ 43 ॥ व्यसनी पापकृदन्यायी लुब्धः स्तब्धः क्रोधी धीरोद्धतश्च प्रतिनायक: यथा रामस्य रावणः । युधिष्ठिरस्य दुर्योधनः । त्रिपृष्ठस्य हयग्रीवः । विष्णोर्जरासन्धः । नायकस्य च नर्मसचिव-पीठमर्द-विट-विदूषका अनुचराः ॥ 44 ॥ तत्र कुपितस्त्रीप्रसादको नर्मसचिवः ॥ 45 ॥ नायकगुणयुक्तस्तदनुचरः पीठमर्दः ॥ 46 ॥ एकविद्यो विटः ॥ 47 ॥ Page #82 -------------------------------------------------------------------------- ________________ 153 154 काव्यानुशासनम् पञ्चमोऽध्यायः क्रीडनकप्रायो विदूषकः ॥ 48 ॥ नायिका त्रिधा-स्वकीया परकीया सामान्या च ॥ 49 ॥ तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा-मध्या-प्रौढाभेदेन त्रिधा स्वकीया ॥ 50 ॥ तत्र मुग्धा यथाऽअपहरति यदास्यं चुम्बनं श्लिष्यमाणावलति च शयनीये कम्पते च प्रकामम् । वदति च यदलक्ष्यं किंचिदुक्तापि भूयो रमयति सुतरां सा चित्तमन्तनवोढा ॥ ' उद्भिद्यमाननवयौवना मध्या ॥ 51 ॥ यथाऽतरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढं परिचयः ॥ ' वयःकलाकौशल्यपरिपूर्णा प्रौढा ॥ 52 ॥ यथाऽनितम्बो मन्दत्वं जनयति गुरुत्वाद् द्रुतगतौ महत्त्वादुद्वृत्तः स्तनकलशभारः श्रमयति । विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥ ' एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र ग्रन्थगौरवभयान्नोच्यन्ते (यथा) ॥ परकीया परस्त्री कन्या च ॥ 53 ॥ परस्त्री यथाऽदृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसा: कौपीरप: पास्यति । एकाकिन्यपि यामि तद्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः 'पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ' कन्या यथाऽदृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयोः शोभा नवामीहते । नो धत्ते गुरुतां तथाप्युपचिता....नितम्बस्थलं तन्व्याः स्वीकृतमन्मथं विजयते नेकपेयं वयः ॥ ' कलाकलापकुशला वैशिकाचारचतुरा धूर्ता वित्तैकबद्धचित्ता सगुणनिर्गुणयोः साधारणी गणिका सामान्या ॥ 54 ॥ यथाऽगाढालिङ्गनपीडितस्तनतट स्विद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्धान्तोरुगलस्थलम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥ ' एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः ॥ 55 ॥ सर्वासामपि योषितां प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति ॥ 56 ॥ 1. 'सत्वर' इति । 2. 'तनुमा' इति साहित्यदर्पणे । Page #83 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः स्वाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः ॥ 57 ॥ यस्याः सौभाग्यबद्धः पतिः पाश्र्वं न मुञ्चति सा स्वाधीनपतिका ॥ 58 ॥ यथा 'लिखति कुचयोः पत्रं कण्ठे नियोजयति जं तिलकमलके कुर्वन् गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारंवारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पाश्र्वं विमुञ्चति वल्लभः ॥ ' केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभर्तृका ॥ 59 ॥ यथाऽश्वासा बाष्पजलं गिर: सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणा: संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥ ' मानकलहेन निर्गते भर्तरि तत्सङ्गमसुखेनान्तरिता कलहान्तरिता ॥ 10 ॥ यथाऽउच्छ्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथा( थो )पेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ' 156 काव्यानुशासनम् ___ उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा ॥ 6 ॥ यथाऽकस्तूरी परिमर्दय प्रियसखि श्रीखण्डमत्रानय मालां गुम्फ विधेहि केलिशयनं सज्जं प्रदीपं कुरु । सम्प्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्रं यतः प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः ॥ ' चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता ॥ 62 ॥ यथाऽकिं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥ ' केनापि कारणेन सङ्केतमनागतेन प्रियेण वञ्चिता विप्रलब्धा ॥ 63 ॥ यथाऽयत्सङ्केतगृहं प्रियेण कथितं संप्रेक्ष्य दूती स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभिभूमावक्षरमालिकेव रचिता दीर्घ रुदन्त्या शनैः ॥ ' या स्मरार्ता कान्तं स्वयमभिसरति तमभिसारयति वा साभिसारिका ॥ 4 ॥ 1. 'विन्यस्य' इति साहित्यदर्पणे । Page #84 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः यथा 'निशा वा वृष्टिर्वा तिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिनवसरितां श्रेणिरथ वा । यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥ ' अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डिता ॥ 65 ॥ यदाह 'निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥ ' यथा 'नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ' ईर्ष्यायाः प्रति कारणं सपत्नी नायिका ॥ 66 ॥ 157 यथा रुक्मिण्या सत्यभामा, वासवदत्तायाः सागरिका, गौर्या गङ्गा च । योषिद्गुणानां च लीलादीनां ग्रन्थगौरवभयान्नात्र विस्तरः ॥ अथ दश कामावस्था आह अभिलाष - चिन्ता - स्मृति-गुणकीर्तनोद्वेग-प्रलापोन्मादव्याधि- जडतामरणाख्या दशावस्थाः । स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति ॥ 67 ॥ अथ कालाद्यौचित्यमाह काव्यानुशासनम् तत्राऽनाद्यन्तः सुषमदुः षमादिद्वादशारचक्रपरिवर्तनेन कालो मन्तव्यः ॥ 68 ॥ 158 स च काष्ठादिभेदभिन्नः ॥ 69 ॥ तद्यथा - पञ्चदश निमेषाः काष्ठा ॥ 70 ॥ त्रिंशत् काष्ठाः कला ॥ 71 ॥ पञ्चदश कलाः घटिका ॥ 72 ॥ द्विघटिको मुहूर्तः ॥ 73 ॥ त्रिंशन्मुहूर्तोऽहोरात्रः ॥ 74 ॥ तत्र चैत्राश्वयुजोर्मेषतुलासंक्रान्तौ समरात्रिन्दिवम् ॥ 75 ॥ चैत्रात् परं मौहूर्तिकी दिनवृद्धिर्निशाहानिश्च ॥ 76 ॥ मासः परावधिः ॥ 77 ॥ ततः परं मौहूर्तिकीर्दिवसहानिर्निशावृद्धिः ॥ 79 ॥ अश्वयुजः परतः पुनस्तदेव विपरीतम् । पञ्चदशाहोरात्र: पक्षः ॥ 80 ॥ कृष्णशुक्लपक्षद्वयरूपो मासः ॥ 82 ॥ द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः ॥ 83 ॥ षड्भिर्मासैरयनम् ॥ 84 ॥ तच्च वर्षादि दक्षिणायनम् ॥ 85 ॥ शिशिराद्यं तूत्तरायणम् ॥ 86 ॥ 1. बहुवचनान्तमिदम् तेन मासत्रयमित्यर्थः । Page #85 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः द्वययनः संवत्सरः ॥ 87 ॥ स च चैत्रादिरिति दैवज्ञाः ॥ 88 ॥ श्रावणादिरिति लोकयात्राविदः ॥ 89 ॥ 159 तत्र श्रावण भाद्रपदश्च वर्षाः । अत्र च शल्लकी- शील-शिलिन्ध्रयूथी - लाङ्गली - कुटज -दम्बसर्जार्जुन - केतकीप्रभृतीनां पुष्पोद्गमः । इन्द्रगोपचकोर-चातक-कुरङ्ग-दर्दुरोरग- शिखण्डि-मद्गु-कङ्कप्रभृतीनां मदः । तथा बलाकासु गर्भादानम् । वंशाङ्कुराणामवृद्धिः । रजः प्रशमः । नृपयात्रानिवृत्तिः । नीलीदलश्यामला वनभूमिः । वारासारक्षालनतो गिरीणां रम्यत्वम् । नदीनां जलपूरै रोधोभेदः । यतिचारनिवृत्तिः । कामिनीजनावलोकितकान्तमार्गत्वं स्वस्थानं प्रति चलितपान्थसार्थत्वम् । जलदनिकुरुम्बान्धकारितनभस्तलत्वम् । विद्युदुद्योताद्योतमानदिङ्मुखत्वम् । घनगर्जिताद्वैडूर्यभूमिषु रत्नकन्दलोद्भेदः । कामिनीभिः सहोद्यानयात्रा हर्म्यशिखराग्रशय्या । मृगनाभिगर्भचतुःसमविलेपनम् । कृषीवलकुटुम्बिनीनिकुरम्बरासकाडम्बरो दूर्वाष्टमी पर्वोत्सवश्च वर्णनीयः । तथा दग्धोर्वरागन्धबन्धुर्घनतुषारकणवाही कदम्बकुसुमामोदमांसलः पाश्चात्यपौरस्त्य उत्तरो वायुः । आश्विनश्च कार्तिकश्च शरत् । अत्र च कुरर-द्विरेफ-कारण्डव- कादम्बकखञ्जरीट-चक्रवाक-सारस क्रौञ्च-वृषभ-कुम्भि-कमठ-बकोट-शफरप्रभृतीनां मदोद्भेदः । पद्म-कुमुदोत्पल-कार- बन्धूक- बाणासन-कुङ्कुम-शेफालिकासप्तच्छद-काशभाण्डीर-सौगन्धिकमालतीनां कुसुमोद्भेदः । तथा मयूराणां मदापनोदः हंसयूथागमनम् । अगस्त्योदयात्ययः । प्रसादः । मुक्ताशुक्तिगर्भाधानम् । तरुशृङ्गत्यागो नभः प्रसत्तिः । सुरवीथीदर्शनम् । शुभ्राभ्रखण्डमण्डितमस्व (नभश्च) रमण्डलं धवलतमचन्द्रिकावभासमाननिशामुखत्वम् । महानवम्यां निखिलास्त्रपूजोत्सवः । वाजिभटद्वीपानां नीराजनविधिः । नृपाणां यात्रोद्यमः । मार्गेषु पङ्कशोषः । भास्करकराणां दुःसहत्वम् । माधवप्रबोधः । केदारेषु शालिपाको गोपीगीतयश्च । परिपाकापन्नैर्वारुकगन्धोद्गमः । जरत्त्रपुसीफलसौन्दर्यं कृषीवलगेहाजिरेषु चलद्वलयावलीवाचालभुजलतोल्लासित काव्यानुशासनम् मुशलोच्छलितकलमशालिणि(नि)ण (?) कगन्धबन्धुरत्वं नदीपूरप्राचुर्यापगमश्च वर्णनीयः । वायुश्चात्रानियतदिक्कः । मार्गशीर्ष पौषश्च हेमन्तः । अत्र च कुन्द मचकुन्द - लवली - फलिनीरोध्र- पुन्नागानां पुष्पोद्गमः । भ्रमर- सर्प - मयूरादिजीवानां मदापनोदः । कामिनीनां कुङ्कुम-सित्थुक - गन्धतैलाद्युपचारः । सर्षपकन्दलवराहवन्ध्रप्रभृतिशाकप्राचुर्यम् । दघ्नां संनद्धरसता । कामिनीकुचानां कवोष्णता । कोष्णाम्भसा स्नानविधिः । दुर्भगाणामपि गाढतराङ्गपरिष्वङ्गः । व्याघ्रीणां प्रसूतिः । नदीपुलिनेषु गोधूमयवादिधान्योद्गमः । सरः कूपपयसां कवोष्णता । धान्यपरिपाकपेशला बहिर्भूमयः । लवणानां पाकः । पत्त्रीप्रभृतिजन्तुयात्रोद्यमहानिर्वैश्वानरप्रियत्वम् । कर्कन्धूनागरङ्गफलानां पाकोद्रेकः । पुण्ड्रैक्षुखण्डानां रसपरिपूति ( ? ) मन्दिरगर्भशय्या । उत्तुङ्ग-तर- पीवरपयोधरबन्धुरमधुरसुन्दरी - भुजपञ्जरान्तरसेवनं च वर्णनीयम् । वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः । 160 माघः फाल्गुनश्च शिशिरः । अत्र सर्वं हेमन्तवद्वर्णनीयम् । विशेषतश्च मातङ्गहरिण-वराह-महिषाणामुत्कर्षः कुङ्कुम- गन्धतैलादिसाध्यः प्रचण्डो मरुत् । विचित्र-सुरतोपभोगयोग्याश्च यामिन्यः । दन्दह्यमान - कालागरुधूपधूमस्तोमेषु स्पृहा । सुरतसम्मर्द-निपीतशीतानां पादप्रान्तपुञ्जीकृततलपटानां यूनां शयनावस्थानम् । चन्दनेष्वरुचिः पयसामतिशायि शैत्यम् । तुहिनानलयोर्दाहात्मकत्वेनाभेदः । दुर्भगासुभगयोरालिङ्गनेन विशेषः । शशिभास्करयोः शैत्येन समता । मरुबक-कुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपेशलत्वम् । औदीच्यपवमान - स्त्यानी भूतपानीयपटलान्तरनिलीनदीनमीनासु नालावशेषनलिनीवनो दीनमधुकरझङ्कारसंकारमुखरितदिङ्मण्डलासु वापीष्वनादरः । करीषाग्निसमीपशयितदयितकुटुम्बकत्वं च वर्णनीयम् । चैत्र वैशाख वसन्तः । अत्र च शुक-सारिका हरीत- मधुव्रत- दात्यूहपुंस्कोकिलादीनां मदः । सहकार - कर्णिकार - काञ्चनार- कोविदार- सिन्दुवाररोहीतक-केतक-किरात-मधूकमोचामाधवीदमनकाञ्जन- कुरबक तिलका Page #86 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः 161 शोकबकुलगुवाकविचकिलनालिकेर-हिन्ताल-पाटलीकिंशुक-खजूर-ताडताडी-प्रभृतिद्रुमाणामुद्भेदः । तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपान स्मरपूजाप्रकमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रत्यमरमन्दिरं यात्रोत्सवो (व्यात्यु)चारुचन्दनाङ्गरागो धौतधवलवसनसेवनं जगज्जनजिगीषुमकरध्वजमहाराज-विजययात्रा-डिण्डिमायमान-कोकिलकुल-कलकलकलोद्यानरामणीयकं वर्णनीयम् । वायुश्चात्र करिकलभदशनोद्भिद्यमान-चन्दनद्रुमामोदमेदुरस्तरलित-केरली-धम्मिल्लबन्धो नागवल्लीवेल्लनपटुर्मानिनी मानतुङ्गमतङ्गजः पञ्चमप्रपञ्चविपञ्चनाचतुरो दाक्षिणात्यः । / ज्येष्ठाषाढौ ग्रीष्मः । अत्र हि नवमालिका-काशिका-शिरीष-काञ्चन केतकी-धातकी-खजूर-जम्बु-पनस-प्रियाल-पूगीफल-नारिकेलप्रभृतीनां पुष्पफलोद्भेदः । करभ-सरभ-रासभ-प्रभृतीनां मदोद्भेदः । नदीसर:कूपादिषु निरम्भस्त्वम् । सक्तुधानैर्वारुषु पानकेषु रतिः । पान्थपूर्णाः प्रपाः । प्रातः सायं च वहमानमार्गत्वम् । कायमानेषु माध्याह्निकी निद्रा । दिवसावसाने स्नानविधिः । रात्रिशेषे सुरतक्रीडा । चन्दनादिशीतलद्रव्यसेवा । निशासु चन्द्रकरनिषेवणम् । उत्तुङ्गसौधशृङ्गाग्रविनिर्मिते विशालवातायनविवरविहरमाणजगत्प्राणनिर्वाप्यमाणघर्मत्वम् । सहकारभङ्गास्वादः । तालवृन्दजनितोदबिन्दु-वृष्टिसर:स्थलस्थायिस्थूलमुक्ताफल-हारप्रायाभरणत्वम् । ज्लायोप्व्न्-ज्ल्क्रीद्दा-पात्त्लाप्रिम्ल्-bhlitshiitljlopbhogo विविधविचकिलस्त्रज एकदेशोपविष्टवैणिकविपञ्च्यमानवसन्त ध्वनिश्रवणं सशर्कराघृतदुग्धपानं मलयजरसदिग्धोद्धरपयोधरमधुर-वधूविविधविधायमाननिधुवनविधिविधीयमान-धूतघनधर्मत्वं वर्णनीयम् । तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि, तप्यन्त इव पांसवः, आध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टिकाकीर्णा वनभूमिः, सर्वतोवहदरघट्टघटीयन्त्र-चीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः चीरीनादवन्तो वनान्ताः । दाधिकाभ्यवहारः । पङ्कान्तनुंठनाव्यग्रं कोलकुलम् । रोमन्थ-मन्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम् । लोलज्जिह्वाः समग्रश्वापद-सन्दोहाः । पक्षिणामंसदेशप्रकर्षों वर्णनीयः । वायुश्चात्र तरुणतरतरणिकिरणसंपर्ककर्कशः 162 काव्यानुशासनम् शर्कराकणवाही अङ्गारप्रकरं किरन्निव कुतूहलकणान् वर्षन्ति वातिसारितजगज्जन्तुजातदाहडम्बरो नैऋतोऽनियतादिक्षिपो वा (?) वर्णनीयः । वसुरवस्थश्च ॥ ऋतोः सन्धिः ॥ 10 ॥ शैशवं प्रौढिरनुवृत्तिश्च ॥ 11 ॥ तत्र शिशिरवसन्तयोः सन्धिर्यथाऽबिंबढे मयणं नदिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अंगंमि कुप्पासयं । जंबाला मुहु कुंकुमं मिवयणे विटुंति डिल्लायरा संमत्ते शिशिरं विणिज्जिय बला पत्तो वसंतस्स उ ॥ ' वसन्तस्य शैशवं तथाऽगर्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्करं पल्लवाश्छायामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णुदिवसैद्विवैमनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यासवश्यं धनुः ॥ ' प्रौढिर्यथाऽसंपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान् सन्नद्धं परितो निरन्तरदलद्रोणीनिवेशस्त्रिभिः । प्रीतभ्रान्तमधुव्रती चलपितस्तं च स्तिभीसङ्कटे गन्धग्राह्यमबाह्यवृत्ति वलति क्रीडावने केतकम् ॥ ' वर्षासु ग्रीष्मलिङ्गानुवृत्तिर्यथाऽखं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव da1रकुलं कोलाहलैरुन्मदम् । गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥ ' Page #87 -------------------------------------------------------------------------- ________________ 164 पञ्चमोऽध्यायः इदमन्यच्च यद्यथोक्तं कविसमयप्रसिद्धं तत्तथैव निबध्नीयात् । अन्यथा तु प्रकृतिव्यत्ययो नाम दोषः ॥ विभावानुभावयोः क्लेशेन यत्र व्यक्तिर्भवति सा विभावानुभावक्लेशव्यक्तिः ॥ 12 ॥ यथाऽपरिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । / इति बत विषमा दशास्य देहं परिभवान्ते प्रसभं किमत्र कुर्मः ॥ ' अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि संभवात् कामिनीरूपो विभावो यत्नप्रतिपाद्यः । यथा च 'कर्पूरधूलिधवलद्युतिदूरधौत दिङ्मण्डले शिशिररोचिषि तस्य यूनः । lIlAziroM'zukanivezavizeSaktRpti ya'ktastanonnatirabhUnnayanAvanau सा ॥ ' अत्रोद्दीपनालम्बनरूपाः श्रृङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना ॥ अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः ॥ 13 ॥ यथा बालरामायणे उन्मत्तदशाननेऽङ्के(?) पुनः punazcaya'mANo विप्रलम्भो रस उपभुक्तमाल्यवच्च वैरस्यमाकलयति । / अकाण्डे विस्तरोऽकाण्डप्रथनम् ॥ 14 ॥ यथा कर्पूरमञ्जर्यां द्रुमदोहददानादिव्यावर्णनम् । / असमयत्यागोऽकाण्डच्छेदः ॥ 15 ॥ यथा वीरचरिते द्वितीयाङ्के राघवभार्गवयोः परमकाष्ठाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः । / काव्यानुशासनम् अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः ॥ 16 ॥ यथा कादम्बर्या रूपविलासेत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अटवीशबरेशाश्रममुनिनगरीनृपादिवर्णनास्वेतिम(?)प्रसङ्गाभिनिवेशाः । यथा च शिशुपालवधे उत्क्षिप्तप्रतिद्वन्द्विविजयबीजेन वीररसानुबन्धेऽपि प्रवर्तमाने, तदन्यश्रृङ्गाराङ्गभूतर्तुवनविहार-पुष्पावचय-जलकेलिमधुपान-सुरतचन्द्रोदयादि-प्रभातादिवर्णनायासेऽत्यन्तासक्तिः ॥ प्रधानस्याङ्गिनोऽनुबन्धेऽङ्ग्यननुसन्धानम् ॥ 17 ॥ यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः । / अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम् ॥ 98 ॥ यथा कर्पूरमञ्जर्या नायिकया स्वामिना च वसन्तवर्णनमादृत्य बन्दिवर्णने तस्य राज्ञः प्रशंसनम् ॥ इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानो(?)लङ्कारः । / नव्यानेकमहाप्रबन्धरचनाचातुर्यविस्फूर्जितस्फारोदारयश:प्रचारसततव्याकीर्णविश्वत्रयः । श्रीमन्नेमिकुमारसूनुरखिलप्रज्ञालुचूडामणिः काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः ॥ Page #88 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् परिशिष्टम् उद्धृतपदानामकारादिक्रमः 87 अकुण्ठो अगस्तिहस्तविन्य अजस्रं अत्र बीज अत्रिजातस्य या अथित्वे प्रकटी अद्यापि अधरदलं अधि अनन्त अनणुरणन्मणि अनन्तर अनया अनाहूत अनेकनर्तकीयोज्यं अनुत्तमानु अन्त्रप्रोत अन्येषु जन्तुषु अन्ये अपहरति यदास्यं अपि चण्डा अपि पश्यसि अपि तुरण अभिधाय तथा अमर अमरसदना अमीभिः अमुं पुरः अयं मार्तण्डः अलसलुलि अलोल अलङ्कारः शङ्का अविकृत अविरलविगलन्मदजल अविरल अस्माकं अस्माकं अस्मिन्नेव अस्याः असम्भृतं अहो हि अही वा अङ्गलीभिरिव आक्रोश आत्मानुभूत आदावञ्जन आनन्दसन्दोह आपत्समुद्धरण आपृष्टासि आसन्न आसन्नदेवा इदं भासां भर्तु इह हि कुमुद उच्चिणसु उच्चीयन्तेऽस्य उत्कृत्योत्कृत्य उत्पत्तिर्जलधौ उत्फुल्लकमल उत्साहसम्पन्न उत्तानोच्छून उत्तालताल उत्तुङ्ग उदयमहिम उदयमयते उदयशिखरि उद्गर्जज्जल उद्धतपुरुषप्रायः उन्मज्यच्छफर उद्यत्प्रेम्णि उदासितारं निगृहीत उद्दण्डोदर उपसर्गेण धात्वर्थों उपोढरागेण उद्भेदस्तस्य उभौ यदि उळसावत्र ए एहि किं एकाकिनी यद एकं ज्योतिर्दशौ । एतस्या गगन एतावता नन्व एते मेलक एनश्छिनत्तु एलालवङ्ग एवंविधस्तु कर्कोट कण्ठलग्नाः सदा कण्ठस्य तस्याः कपालनेत्रान्तर कर्पूरधूलि कर्पूदुमगर्भ करोति कंसादि कस्तूरी क्लमं ययौ क्व चायं क्रान्तं रुचा काञ्चनवप्रभाजा कान्तिश्री कामं संघटितेष्ट कार्यः काव्य कार्यः काव्यविधि कार्योपक्षेप कायं खायै छुहिउ किकांकुकुं किमीहः किं कायः किं किं सिंहस्ततः किं किं ते नम्रतया कि नन्दी किं मुरारिः कि रुद्धः किं कारणं तु किं तत्रास्ति कीर्तिस्तव कुमुदवनमपत्रि कुरङ्गाक्षीणां 137 आस्ती आस्तां औत्सुक्येन 70 / Page #89 -------------------------------------------------------------------------- ________________ परिशिष्टम् 144 कृतगुरु कृत्वा नूपुरमूकतां केनेमौ दुर्विदग्धेन कैलासगौरं वृषमारु कैवर्तकर्कशकर कोणत्कि कोऽयं कोऽयं नाथ जिनो कौटिल्यं कीडन्ति प्रसरन्ति क्रूरग्रहः स खं वस्ते गगनं गच्छन्तीनां गजादीनां गति गत्वा चोवं गतप्राया काव्यानुशासनम् तामुत्तीर्य व्रजपरिचित ते हिमालयमामन्त्र्य तेजः पुष्णातु पार्यो तेनाभिधातर तेनामर तेषां पर्यव तिर्यप्रेक्षि तुल्यार्था त्रस्त: त्रिमेखलः दग्धोत्तीर्णसुवर्ण दन्तक्षतानि दलत्कन्दल दशरश्मिशतो 18 168 जिनवरगहे जिनं सांख्यं शिवं जुन्हा ऊरियको ज्वलतु ज्योतिर्लीला जं मुक्त्वा जङ्घाकाण्डोरुनाला जम्बूद्वीपः सर्व तत्सैनिकाः तत्प्रार्थितं जव ततोऽरुण तमश्चये महति तदिदमरण्यं तदन्वये तद्वक्त्रं तद्वक्त्रं यदि तरन्तीवाङ्गानि तव प्रसादात् तव सौरूप्यमा तस्य तस्यास्तीरे तस्मिन् विद्रुम त्वदारितारि त्वद्विप्रयोगे त्वक् तारवी त्वमेकश्चेतसि त्वन्मुखं पुण्डरीकं त्यजत तं चेद्वायौ वहति तं संबरासुरश ताम्बूलभृत 64 145 गुणप्रतीतिः गृहिणी गोष्ठे यत्र चतुरसखीजन चतुर्मुखमुखाम्भोज चक्री चकार चक्रेण चकं दह चापाचार्यस्त्रि चोलः क्रोधं चंकभणियाई चञ्चद्भुज चन्द्रेडितं चटु चन्द्रं गता चन्द तुमन चम्पककलिका उच्छ्वासा छन्नानुरागग छन्नोपान्तः परिणतफल छादयित्वा छित्त्वा पाशमपास्य कूट जगति जयिनस्त जननीति जयति फणीन्द्र जयति जयति क्षुण्णति जयन्ति जवो हि सप्तेः जाता जातो मार्गे सुरभि जितेन्द्रियत्वं दंष्ट्रालः गत्या विभ्रम गत्वा चोवं दशमुख गण्डभित्तिषु गर्भनिर्मिन्नबी गर्भग्रन्थिषु गर्वमसंवाह्यमिमं गाढालिङ्गनपीडित गाढालिङ्गनवामनी गाहाण रसा गायन्निवालि ग्रामतरुणं ग्रावाणो मणयो ग्रीवाभङ्गा दारुणरणे दासविट द्वादशनायक देव स्वस्ति वय देवाकानिनि देवासुरबीजकृतः दिवमप्यु दिवाकरा दिव्यपुरुषा दिव्यपुरुषैवियुक्तः 154 दिशतु 127 89 147 दिशामली दिशि मन्दायते दुरितवारहरा दूराकृष्टशिलीमुख दृशा 28 94 Page #90 -------------------------------------------------------------------------- ________________ 170 काव्यानुशासनम् परिशिष्टम् दृष्ट्वैका दृष्टि हे दृष्टिः शैशव द्वारोपान्तनिरन्तर 151 154 प्रसरन्ति कीर्तयस्ते प्रसीद प्रज्ञापुज द्विरैः Uc0mUGC नात्मा कश्चि निष्कन्दामर निद्रा निद्राकषाय निजकर निर्घातोल्का नि:शेषच्युतचन्दन निक्षिप्या निर्मासं मुख निरानन्दः निशाकरक निशा वा नित्यं कुन्थ्वा(म्भ्या?) नित्यं निवेशयामासिथ निद्रव्यो हियमेति नीलाश्मरश्मि नीविरा 125 126 द्वीपान्यष्टा द्वीपान्तराणां धुवियद्गामिनी धत्ते तेजोभिराधिक्यं धीरो विनीतो धूर्तविटसंप्र न खलु न च दिव्य न तज्जलं न मया न संयतस्तस्य नगर ननाम लोको नयना नयास्तव नवकुमुदवन नवकनकपिशङ्गं नवनख नवाहवे नवेन्दुना नव्यनव्यक्रमा 118 परतो न परमातेव परहिततत्परो परिहरति रति पञ्चाणुव्रतानि पादन्यासक्वणि पादाङ्गुष्ठ पार्श्वप्रभुः फणि पाश्चात्यभाग पितृवसति पिष्टोदकगुडादि पुत्रो रघुस्तस्य पुराणि प्रकरणनाटक प्रकृतमुत्क्षिप्य प्रकृतिप्रत्ययमूला प्रणयकुपिता प्रख्यातवस्तु प्रख्यातवस्तु प्रच्छन्नं प्रजापतिर्यः प्रतिमं जिजी प्रतिकूलतामुपगते प्रतिपक्ष प्रतिबिम्ब प्रतिकूल प्रत्यक्षेपि प्रत्य प्रथम प्रदत्तं नैव प्रवर्तते कोकिलना प्रसन्नाः कान्ति प्रहसनमपि प्राज्यप्रभाव: प्रासादानामुपरि प्रियङ्गपुष्पाणां प्रियतमा पृथुकार्तस्वरपात्रं फलेषु सुस्वादुतरेषु फुल्लुकरं बभूव भस्मैव बल्यरिक्रत्वरी बहवश्च तत्र पुरुषा बावलीबहल बालक्रीडा बाणाहवव्या बाले तिलक बाले नैते बीजस्योद्घाटनं बिसकिस बिबुद्धे मयण ब्रह्मण्योऽपि भगवत्ताप भद्रात्मनो 3. 00 ननं नेमिनाथ नो मुक्त्यै नोदात्तनायक नृपाभिषेके नृसिंहशूकरादीना न्यग्रोधे फलशालिनि पौरजुवाणा 101 भर्तुः नव्या ओव्व्व् न्याय्यस्वभाव नाभेयचैत्य नालस्यप्रसरो नानाविभूतिभिर्युत पन्थानमाशु पयसि सलिल पर्याप्तपुष्प परवचनमात्म भस्मा भवा भव्यानां भव्याभव्य भक्ति Page #91 -------------------------------------------------------------------------- ________________ परिशिष्टम् भान्ति धर्मगजा भूपतेरुप भूरेणुदि भ्रान्तं चतु मदं नवैश्वर्यपदेन मदिरा मधुरया मधुफ मध्येसमुद्रं ककुभः मध्याह्नेऽतिखरे मनस्विनी मनीषिताः मण्डलेन तु मसृणं च मसृणचरण मत्कृत्यैः किल महीभृतः मा गाः पान्थ मा भैः मा भाङ्क्षी मार्गे कर्दम मातङ्गाः ! किमु मात्सर्वमुमा मानसौक: माधुर्वी मधुम माणं मुञ्चध मायेन्द्रजालबहुलो माहिषं दधि मालती मैत्र्यादिचि 52 45 148 5 मुदा रतासौ मृदित्वा दो: 12 97 102 145 49 82 96 45 41 41 68 13 94 28 44 58 60 49 64 49 70 72 20 मृगमीन मृगीदृशः पल्लव मूर्ण 38 93 14 13 मुक्ता: मुधेदु यदनार्थमनाहार्यं यदाज्ञया यदेतत्कन्या यस्मिन्कुलाङ्गना यत्रानेके यत्पुष्पदन्तमुनि यत्र कविरात्म यत्राभ्रंलिह यदङ्गनारूप यद्वयायोगे कार्य यस्योत्तमां मौक्तिक याते द्वारवतीं यामिनी यावकरसार्द्रपाद ये देशा मलयोप ये विमुच्यापि येन ध्वस्तमनो येन येनामोदिनि यन्नाटके यो राज्य युगान्त यः प्राप निर्वृति 171 95 66 71 132 6 95 118 36 3 100 41. 14 34 36 142 156 78 39 20 136 133 51 20 46 47 128 65 36 131 101 48 172 यैः शान्त रक्तस्त्वं रत्नानां निधिरि राकाविभावरी राजन् विभान्ति राजेन्द्र भवतः राजोपचारयुक्ता रुणद्धि रूपनिर्जित रम्भारामा लतानामेतासा लक्ष्मीक्रीडातडागं लक्ष्मीभृतोऽम्भोधि लावणो लावण्यसिन्धु लाक्षा लाक्षालक्ष्म लिखति लिम्पतीव लीनेव वन्द्र वक्त्रं चन्द्रो नयन वदनमिदं वनेचराणां वयं बाल्ये वल्मीक: वस्त्रायते वक्ष्याम्यतः व्यग्रइयग्रह व्याकोश व्यायोगस्तु विधि 69 88 19 52 56 48 40 4 146 131 90 22 21 5 81 125 151 155 103 143 134 26 98 96 82 95 126 39 49 15 39 वागर्थाविव सम्पृक्तौ वागर्थाविव वाचाला वाचाटा वाण्यर्थाविव संपृक्तौ वारंवारं वेश्याचेटनपुंसक वैस्वर्गकामः क्रमतः वैस्वर्गकामः क्रमतः विन्ध्यश्च विद्युत्वन्तं विप्रवणिक्सचि विभजन्ते न य विभाति विभिन्नवर्णा विभोः सभायां विमान विरक्तसंध्या विरेचकमिदं विलासभूमिदे विशन्तु वृष्णयः विश्वेभ्यो भूर्भुव विष्णुना विष्कम्भकस्त्वेकरहितो विषं निजगल विहितापर श्रेणी शठकमठ शय्या शाद्वल काव्यानुशासनम् शशिनमुपगतेयं शस्तं पयः 30 34 68 126 30 145 37 10 10 6 89 37 55 132 102 21 148 78 56 7 48 79 80 40 128 128 91 140 50 92 16 Page #92 -------------------------------------------------------------------------- ________________ परिशिष्ट 174 काव्यानुशासनम् शाखास्मेरं शाठ्येन मित्रं शापान्तो शिञ्जान शितितारका शिरामुखैः शीते चोष्णपटी सारं गवय सावष्टाभ सीत्कृतानि मणितं सुरालयोल्लासपरः सैवास्य सौवर्ण रजतस्य 19 शुनीयं सद्यति समानयनमर्थानां समासो सम्यङ् निषेध्य सह दिअसनि सरित इव सवर्ण सत्वा सपदि पङ्क्ति सरभसपरि सरले सर्वरसलक्षणाढ्या सर्व सर्वाङ्गीण सव्रीडा सशोणितैः स्तनावालोक्य स्तुमः कं स्नायुव्या स्निग्ध स्मरनवनदी संस्तम्भि संध्या सन्तः संपिण्डी संमूर्च्छदुच्छृद्ध संसार संशय सा जयै सा छाया सच सा तत्र चामी साद्रिचूर्वीनदीशा साधु सानुज्ञमाग सामोपाय सायकसहायबाहो शून्यं वासगृह शुभे वृद्धः कोऽयं शूलं तूलं तु शूलं शैलेन्द शैलोत्तुङ्ग शृङ्गारहास्य शृङ्गारी शङ्खद्रावित श्रुतेन बुद्धि श्रियः पतिः श्रियं क्रियाद्यस्य श्रियं हरिखि हा मात हास्यप्रायं प्रेरणं हिमवद्विन्ध्य हे हेलाजित हुतहुताश हृदय 52 / क्षुत्क्षामोऽपि श्वासा स्मृत्वायं षट्खण्ड षोडशनायकबहुल: सजलजल सजलनि स एष भुवनत्रय स दक्षिणा स वः पातु सदाशान्ति सद्वाः प्रेयसि स्फुरदद्भुत स्याः प्रविष्टा स्रस्तां नितम्बा स्वस्ति स्वच्छन्दो स्त्रीपरिदेवित स्त्रीप्रायो चतुरङ्गा स्त्रीभेदनोपहरणा 118 124 / स्त्रीमुद्रा