SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १५१ १५२ काव्यानुशासनम् पञ्चमोऽध्यायः तत्र धीरोदात्ता रामादयः ॥३३॥ धीरोद्धता भीमसेनादयः ॥३४॥ धीरललिता नलादयः ॥३५॥ धीरप्रशान्ता जीमूतवाहनादयः ॥३६॥ तत्र धीरललितश्चतुर्धा भवति ॥३७॥ अनुकूलः शठो धृष्टो दक्षिणश्च ॥३८॥ तत्र स्थिरप्रेमा एकस्यां रतोऽनुकूलः ॥३९॥ यथा'अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥' प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः ॥४०॥ यथा'दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तरेसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' कृतदोषोऽपि निःशङ्को धृष्टः ॥४१॥ यथा'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रागतं वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायिमण्डनमिदं प्रातश्चिरं प्रेयसे लीलातामरसोदरे मृगदृशः श्वासः समाप्ति गतः ॥' अन्यचित्तोऽपि यः पूर्वस्यां सौख्यभयप्रेमादि न त्यजति स दक्षिणः ॥४२॥ यथा'सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥' बुद्ध्युत्साह-स्मृति-प्रज्ञा-शौयौदार्य-गाम्भीर्य-धैर्य-स्थैर्यमाधुर्य-कलाकुशलत्व-विनीतत्व-कुलीनत्व-नीरोगित्वशुचित्वाभिमानित्व-योषिदभिमतत्व-प्रियंवदत्व-जनानुरागित्व-वाग्मित्व-महावंशजत्व-तेजस्वित्व-दृढत्व-तत्त्वशास्त्रज्ञत्वाग्राम्यत्व-शृङ्गारित्व-सुभगत्वादयो नायकगुणाः ॥४३॥ व्यसनी पापकृदन्यायी लुब्धः स्तब्धः क्रोधी धीरोद्धतश्च प्रतिनायक: यथा रामस्य रावणः । युधिष्ठिरस्य दुर्योधनः । त्रिपृष्ठस्य हयग्रीवः । विष्णोर्जरासन्धः । नायकस्य च नर्मसचिव-पीठमर्द-विट-विदूषका अनुचराः ॥४४॥ तत्र कुपितस्त्रीप्रसादको नर्मसचिवः ॥४५॥ नायकगुणयुक्तस्तदनुचरः पीठमर्दः ॥४६॥ एकविद्यो विटः ॥४७॥
SR No.009507
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy