SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ १५० पञ्चमोऽध्यायः ___ १४९ भूयो यास्यसि तद्गृहानिति मुहुः कण्ठार्धरुद्धाक्षरं जल्पन्त्यश्रुवणाल्लखेन( ? )सुकृती कश्चिद्रहस्ताड्यते ॥' अत्र केशाकर्षणबन्धनताडनादयो रौद्रानुभावा अपि रूपकबलादारोपिताः श्रृङ्गारस्याङ्गत्वं भजन्ति ॥ प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निबन्धनं प्रकृतिव्यत्ययः ॥२९॥ तत्र प्रकृतयोऽनेकधा भवन्ति-तद्यथा । तत्र दिव्या माः पातालीयाः ॥३०॥ तथा दिव्यमर्त्या दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपातालीया च ॥३१॥ दिव्या यथा'स्मृत्वायं निजवारवासगतया वीणासमं तुम्बरोरुद्गीतं नलकूबरस्य विरहादुत्कञ्चुलं रम्भया । तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीवको दृशां विभ्रमम् ॥' मा यथा'निक्षिप्योत्क्षिप्य यत्नाद्रविणमिह मुहुर्मा स्म संक्लेशयस्त्वं पृथ्वी स्वं च प्रकामं श्रृणुत हितमिदं सावधानं धनेशाः । नैवेयं शाश्वती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस्य प्रसभमभिनवां त्यागधर्मादिलीलाम् ॥' पातालीया यथा'कर्कोट कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलकयोः स्तौति च स्वस्तिकस्त्वाम् । काव्यानुशासनम् पद्मः सौष भक्तेरवलगति पुनः कम्बलोऽयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥' दिव्यमा यथा'बहिर्ध्वजेऽपि सति सत्यपि दन्तवक्त्रे प्रेमोपधानमवधूय पिनाकपाणिः । हस्तेन नित्यधृतवासुकिकङ्कणेन प्राज्ञः प्रियः स्पृशति भार्गवमेव पृष्ठे ॥' दिव्यपातालीया यथा'भस्माङ्गरागधवलीकृतसर्वगात्रौ यः कण्ठदेशे वरपन्नगावृतः (?)। चन्द्रेण भासुरजटामुकुटस्थितेन शम्भुर्ददातु नियतं तव सुप्रभातम् ॥' मर्त्यपातालीया यथा'आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नो लक्षितः कञ्चको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुखात् । तित्रस्तीवविषाग्निधूमपटलव्याजिह्यरत्नद्विषो नैता दुःसहशोकसूत्कृतमरुत्स्फीताः फणाः पश्यसि ॥' दिव्यमर्त्यपातालीया यथा'आस्तीकोऽस्ति मुनिः सविस्मयकृतः पारिक्षितीयान् मुखान् त्रावा( ? )लक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेलन्मलयाद्रिचन्दनलतास्वान्दोलनप्रकमेयस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥' तथा धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता वीररौद्रशृङ्गाररसप्रधानाश्चत्वारो नायकाः ॥३२॥
SR No.009507
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy