SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १०१ तृतीयोऽध्यायः 'ग्रामतरुणं तरुण्या नववञ्जलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥' एकमनेकस्मिन् क्रमेण भवति स पर्यायः ॥६१॥ १०२ काव्यानुशासनम् 'चक्रेण विष्णोः कृतशीर्षशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः । राहुः समानाख्यतयैव वध्यान् तमोमिषः सन् भजति स्म चक्रान् ॥' एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥६५॥ यथा यथा 'गगनं गगनाकारं सागर: सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥' यत्र वस्तु स्वगुणमुत्सृज्याऽन्यगुणयोगात्तद्गुणतामेति स तद्गुणः ॥६६॥ यथा 'तेनामरवधूहस्तसदयालूनपल्लवाः । अभिज्ञाछेदयातानां क्रियन्ते नन्दनद्रुमाः ॥' उद्भूतवस्तुनश्छद्मना निगृहनं व्याजोक्तिः ॥६१॥ यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यायामभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलाान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥' आधारादाधेयस्या( धेयादाधारस्य वा )धिक्येऽधिकम् ॥६३॥ तत्राधारादाधेयस्याधिक्यं यथा'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥' आधेयादाधारस्याधिक्यं यथा'नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥' प्रतिपक्षबाधाऽशक्तौ तदीयतिरस्कारे प्रत्यनीकम् ॥६४॥ 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥' तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्गुणः ॥६७॥ यथा'सज्जणसंगेण विदुज्जणस्स कसुसिमानओसरई । ससिमण्डलमब्भपरिहिउहि किस णुव्विय कुरंगो ॥' स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्येन वा अलङ्काराणामेकत्रावस्थानं सङ्करः ॥६८॥ तत्र परस्परनिरापेक्ष्यं स्वातन्त्र्यं यथा'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुद्धतध्वनिभृता निभृताक्षरमुज्जगे ॥' अत्र यमकानुप्रासयोः शब्दालङ्कारयोः सङ्करः । यथा
SR No.009507
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy