SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः लौकिकार्थानतिक्रमेणौज्ज्वल्यं कान्तिः ॥६३॥ 'सजलनिबिडवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोच्छ्रिताभिः । रुचिरकनककुम्भश्रीमदाभोगतुङ्ग स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥' अकाठिन्यं सौकुमार्यम् ॥६४॥ यथा यथा 'जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैर्गीतैः समाहृतमानसा । इह हि हरिणी मन्दं मन्दं प्रयाति नभः पथे समजनि मृगीनेत्रा रात्रिस्ततोऽतिगरीयसी ॥' यत्र पदानि परस्परस्फूर्तानीव स श्लेषः ॥ ६५ ॥ यथा 'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥' यत्र सुखेनाऽर्थप्रतीतिः साऽर्थव्यक्ति: ॥६६॥ यथा 'बाले तिलकलेखेयं भाले भल्लीव राजते । भूलताचापमाकृष्य न विद्मः कं हनिष्यति ॥ अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः ॥६७॥ यथा ६७ ६८ 'रिपुषु सहजतेजःपुञ्जलीलायितैस्तै रजनि जनितकम्पस्तत्सुतो भूमिभर्ता । प्रतिनृपतिवधूनां पल्लविन्यश्रुपूरै रधिवियदधिरूढा कीर्तिवल्लिर्यदीया ॥ ' अविषमबन्धत्वं समता ॥ ६८ ॥ यथा 'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्ध्नि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥' विकटबन्धत्वमौदार्यम् ॥६९॥ काव्यानुशासनम् यथा 'वाचाला कनकमयध्वजाग्रसङ्गि व्यालोलस्फुरदुरुकिङ्किणीनिनादैः । चैत्याली जगति न कस्य राहडस्य प्रेङ्खन्ती भवति मनः प्रहर्षणीयम् ॥' यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम् । श्रृङ्गारशान्त करुणेषु क्रमेणाधिक्य(क)म् ॥७०॥ श्रृङ्गारे यथा'प्रियतमावदनेन्दुविलोकितै रसुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तला द्वलति याति चलत्यथ यात्यथ ॥' शान्ते यथा
SR No.009507
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy