Page #1
--------------------------------------------------------------------------
________________ ... आगमोद्धारक-ग्रन्थमालायाः चतुर्दशं रत्नम् . . णमोत्थु णं समणस्स भगवओ महावीरस्स . आगमोद्धारक-कृतिसन्दोहस्य .. . तृतीयो-विभागः 120 .. chavi Serving Jinshasan रजी 99103149 078978 gyanmandir@kobatirth.org ... पम् रु.1000 प्रकाशक संशोधकःरमणलाल जयचन्द शाह परमपूज्य आगमोद्धारक आचार्यप्रवर है. शेठ मीठाभाई कल्याणचन्दनी पेढी श्री आन्दसागरसूरिपुङ्गवपट्टधर:कपडवंज (जि. खेडा) आचार्य श्रीमन्माणिक्यसागसूरिः । मा. श्रीकैलाससागरसूरि ज्ञानमन्दिर श्रीमहावीर जन आराधना केन्द्र कोका (gaadhiingr। pi 382009 . Edi ... P.P.AC. Gunratnasuri M.S. . 3un Gun Aaradhak Trust
Page #2
--------------------------------------------------------------------------
________________ ... मुद्रणस्थानः-कळा विजय प्रिन्टींग प्रेस .. मुआ. इदगाह, पो. कतारगाम, जि, सुरत.. - प्राप्तिस्थानो: श्री जैनानन्द पुस्तकालय गोपीपुरा सुरत W. R.... (2) श्री सरस्वती पुस्तकभण्डार हाथीखाना रतनपोल अमदावाद शाह वाडीलाल गोरधनदास . महात्मा गांधीरोड वडोदरा श्रीकैलारागाररापि मानसिक श्रीम...आर nawitmA केन्द्र्। कोवा - - .0mmat... .AR. Gunratnasyri M.S. JuriGun Aa,
Page #3
--------------------------------------------------------------------------
________________ . OM नमो जिनाय यतिधर्मोपदेशः [1] ॥ 1 ॥ भो भव्या ! निजरूपधाम रुचिरं जन्मादिदुःखोज्झितम् , शश्वज्ज्ञानसुखादिपूर्णममलं प्राप्तुं शिवं चेन्मनः । तत्क्षान्त्यादिमुखेऽत्र धर्मदशके शुद्ध विधत्तोद्यममित्येवं जिनराज आप्तविमलक्षानो जंगी पर्षदः ॥ 1 ॥ धर्म करोति यो देही, क्षान्यादिदशरूपकम् । न स भ्राम्यति लोकेऽत्र, रज्जूसप्तद्विकोन्मिते ॥ 2 ॥ धर्म दशविर्ष नैनं चकारेति गतादिकात् । कालादनन्तानावर्तान, भ्रान्तो जन्मान्तकाकुलान् ॥ 3 ॥ धर्मेच्छा दुर्लभा लोके, कामक्रोधादिसल्कुले । तत्रात्महितधर्म-माप्नोति मितजन्मरुक ॥ 4 ॥ स्वप्नेऽपि न स्पृशन्त्येन-मनार्याः कुत्सितान्तराः । आर्यक्षेत्रभवाः केचिन्, नरा अपि तथाविधाः ॥ 5 ॥ आर्यक्षेत्रे कुले शुद्ध, . शुद्धजाती स्मुद्भ्वे। आबाल्याज्जायते धर्म, मतिः स्वकुलधर्मगा ॥ 6 ॥ तत्र बुद्धधर्माढयेऽझिनो जन्म कुले भवेद । आबाल्यावबुधर्मेण, रक्तमान्तरमनुते ॥ 7 ॥ अल्पान्येष जगत्यत्र, धर्ममाणि कुलानि च । जाते परत्र धर्माप्तिलभावधी मणेर्यथा ॥ 8 ॥ लव्धे धर्मेऽपि सामन्या, स्वाख्याता दुर्लभो जिनः । ततः श्रीचकूले जाता, स्युर्धर्मेण न संयुताः ॥ 9 ॥ अप्राप्य धर्मस्वाख्यानलब्ध्वा बोधिसम्भवं । जन्तुः कर्मभराकान्तो, विश्वे विश्वेऽत्र भ्राम्यति ॥ 2 ॥ लब्ध्वा बोधि से एवाङ्गी, स्वाख्यातं धर्ममाप्नुयात् । लोके भ्राम्यन् समग्रेऽस्मिन्, योऽनल्प कर्म निर्जरेत ॥ 1 ॥ यद्ययनल्पबन्ध्येव पापमण्वेव निर्जरेत् । धर्मश्रुति विना देही, चित्रमेष बदुक्षयः ॥ 12 ॥ अकामा निर्जरा यावग्रन्धिदेशसमागमम् । यत्रैको कोटिरग्धीनां, शेषोनवावतिष्ठति ॥ 1 ॥ यथाऽन्त्या बससंशुद्धियथाऽन्त्यो या गदक्षयः । यत्नसाध्यस्तथैषाऽत्र, शेषा कोटयपि दुम्क्षया ॥ 14 ॥ शानदर्शनचारित्रैः, क्षयस्तस्याः क्रमादमी गुणा मार्गस्थधामानस्तत्वय्यां साधना हिता ॥ 15 ॥ स एव निर्जरा बही-माश्चर्येणापि साधयेत् । स्वभावात् । संवृणोत्याक्री, हेतून मिथ्यात्वभाविनः ॥ 16 ॥ तथामव्यत्वपाकेन, जीवे भावो भ्वेस्ण्था। आयान्त्यनादितो येन पापानि निरुणद्धि सः ॥ 17 ॥ अन्यथा प्रन्थिदेश स, प्राप्नुयान्नैव पूर्ववत् । ततो युक्तं महावन्ध hela PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #4
--------------------------------------------------------------------------
________________ यतिधोपदेशः आगमोद्धारककृतिसंदोहे ॥ 2 ॥ संवृणुते तदा ॥ 18 ॥ न चेत् संवरमारोहेत, कर्माणि मागिवाश्रवेत् । कर्मणामाश्रवे यस्मान्मिथ्यात्वाद्या बलान्विऋ.ताः ॥ 19 ॥ आश्रुतं बध्यते कर्म, मिथ्यात्वादिभिरङ्गिना । विधाय विविधान् मेदान्, रसं कालं च तद्वतम् ॥ 20 ॥ तत्संवरेण हीनो तु, ग्रन्थिदेशन गृच्छति । अनाद्याश्रवनिष्ठःस, पापानि सञ्चिनोत्यलम् ॥ 21 ॥ आश्रवाः कायमूला यन्न vaagaadyshriirke| सर्वेषां देहिनामक्षा-द्या भवन्ति शरीरजाः ॥ 22 ॥ मरणागतोप्यनी, ध्रुवं त्याज्ये तनौ निजे । ममत्वं तद्विधं धत्ते, नैवं प्राक न परेष्वपि ॥ 23 ॥ तत्पुष्टयै सकलं जन्मा-श्रवसंस्थिः तजीवनः । न च दुर्जनवदेहः, पुष्टोप्येति पदं परम् ॥ 24 ॥ निष्पाद्योऽयमशुद्धानां, सञ्चयेन पुरः पुन्ः। तद्विधेनैव पोष्योऽयं, भृतस्तेनैव तिष्ठति ॥ 25 ॥ सक्तो देहे धने बन्धावपत्ये विषयेष्वपि । रज्यते संग एको हि, सृजति स्वां परम्पराम् ॥ 26 ॥ सर्वेभ्यो नैनमात्मानं, भिन्नं वेत्ति स सङ्गभाक् । विपर्यस्तेऽक्षिणि भ्रष्ट, स्वरूपात् किं न दृश्यते ? ॥ 27 ॥ वेत्ति नैको जायतेऽङ्गी, म्रियते ह्येक एव च । एकः पापानि कुरुतेऽत्रामुत्राप्येक आतिभाक् ॥ 28 ॥ मितो भवोऽङ्गिनां न्यक्षं, साधन्तो भवभाविनां । आत्मद्रव्यमनुत्पन्नं, संसारे भ्रमति स्फुटम् ॥ 29 ॥ भवे भवे पृथग मुक्ता, देहाः पितर आर्यकाः । भार्या पुत्राः सहैकोऽपि, जीवं नैति भवान्तरे ॥ 30 ॥ संसारे मीलितं सर्वः, बहायासेन चार्जितं । तत् सर्व परिहर्तव्यं, क्षणेनैकेन सर्वथा ॥ 31 ॥ यद्यत्कर्मार्जितं भोगो-पभोगादिसमर्थने । प्रेत्य तत्तेन भोक्तव्यं, धनं तस्य तु pshcimaiH॥ 32 // एवं प्रतिभवं चिन्वन्, कर्म तत्फलमाप्नुवन् । विरज्यते न संसारी, तेनात्मधुक परो नहि ॥ 33 ॥ भवे च मन्यते स्वीयान् , यानर्थान् पितवान्धवान् । स्त्रियः पुत्रांश्च ते सर्वे, दूरस्था मरणागमे ॥ 34 ॥ नार्था भवन्ति त्राणाय, न कुटुम्बन सदधृदः । सुरैरप्रतिकार्य च, जन्मव्याधिजरान्तके ॥ 35 ॥ अर्थाश्चिताः स्त्रियो व्यूढा, समं पातं कुटुम्बकम् । स्निग्धाश्च सुहृदः सर्वे, शरणं न यमागतौ ॥ 36 ॥ अनित्ये कतिचिद्घस्र-मासवर्षयुगान्तिके । मुग्धस्तनुकुटुम्बार्थे,-जीवितेऽपि च चञ्चले ॥ 37 ॥ अनित्यमायुरारोग्यं, यौवनं बलमृद्धयः । सर्व चलंतु संसारे, मोहात् तदपि मुह्यते ॥ 38 ॥ हेतवः पञ्च जगति, कार्यराशी समुदिताः । जीवाजीवाश्रिते नैकः स्वतन्त्रः कार्यसाधकः ॥ 39 ॥ कालस्वभावनियति-कर्मयत्नाश्च ते पुनः । तत्र स्वभावतो भव्ये, कालाच्चान्त्यावृति गते ॥ 40 ॥ प्राप्येऽवश्यतया धर्मे, कर्मण्यल्पत्वमागते । ग्रन्थिं गते । प्रयत्नः स्थान, मोहरागद्विडन्तकः ॥ 41 ॥ एवंविधे तु जीवे स्याच्छिथिला मोहजा दशा । जातायां च श्लथायां । Namsadhimanisawaiteraneerinewsserioupatinuo Jun Gun Aaradnak True d aie financ // 2 // i alist
Page #5
--------------------------------------------------------------------------
________________ आगमोद्धारककृतिसन्दोहे ॥shaa स्यात्तस्यां जीवे विवेकिता ॥ 42 ॥ धनं वपुर्बलं धाम, यौवनं चपलं समं । संसारे नित्यमेकं तु, शिवं वेत्ति विवेकतः ॥ 43 ॥ विवेक्येव. विनवत्येतत्, त्राणं किञ्चिन्न विश्वगम् । धर्मो हि त्राणमार्त्तानां, प्रिन्नामात्य्याव्नात्। य्तिध्र्मों॥44॥ प्रेत्याङ्गी यात्यवशः सन् , पुण्यपापप्रणोदितः । प्रागुपात्तान् विहाय रुवान्, एकाक्येवासहायकः ॥ 45 ॥ य पदेशः द दृश्यं विश्वगं सर्व, तद्धेयं यत् पृथग्भवम् । सार्ध स्वरूपमेत्येवात्मनो ज्ञानादि नापरम् ॥ 46 ॥ प्रेत्येह प्राग्भवेध्वजी, कायकारालये स्थितः । सर्वेषां मोहहेतूनां, देहो मूर्धन्यतां गतः ॥ 47 ॥ आरभ्यतेऽयमारम्भे, भवस्यान्ते च मुच्यते । आद्यान्ताशुचिरूपश्च, कोऽत्र देहे. ममत्वभाव ॥ 48 ॥ एवं मोहमले क्षीणे, जायते शुद्धभावनः । चेतनास रुणयाशु, क्रोधादीनाश्रवान् लघु ॥ 42 ॥ क्रुध्येन्मायेद्वञ्चयेन्न, न लुभ्येच्च विवेकवान् । न लिम्पेदातरौद्राभ्यां, जीवं न दूरयेद् गुणान् ॥ 50 ॥ एवं चापूर्वकरणं, यियासुर्न घनं मलम् । आश्रवेत् संवरेच्चाशु, रागद्वेषाल्पभावतः ॥ 51 ॥ आयान्तै चिक्कणाद्भावाद्, रागद्वेषोद्भवात् पुरा । निरुणद्धि महामोहं, सानुर्मारुतवेगवत् ॥ 62 ॥ भाविभद्रो विवेक्येवं, संवृणन्नाश्रवान् परान् । निर्जरां कुरुते यस्मान्निर्जरा संवृतेर्बलम् ॥ 53 ॥ विभागे च पदार्थानां, तत्वाद् द्वे एव सुन्दरे । जीवाजीवावेव तत्वे, नाभ्यां भिन्नं जगत्यपि ॥ 54 ॥ परं देष्टा यदि ने स्याद्धेयादेयार्थदेशनः । देशनायाः फलं श्रोता, किं लभेतात्मयत्नतः ॥ 55 ॥ स हिती देशको या स्याद्धयादेयार्थबोधकः । येन स्यान्निखिला चेष्टा, विघ्नहीनेष्टसाधिनी ॥ 56 ॥ आदेयस्तत्त्वतो मोक्षो, जन्ममृत्यादिवर्जितः । शश्वज्ज्ञानसुखालीढः, कर्मलेपोऽपि यत्र न ॥ 57 ॥ निर्जरा संवरश्चास्य, साधकी, बाधको पुनः । / बन्धाश्रवौं ततस्तत्व-सप्तके जिनगीः परा ॥ 58 ॥ पुण्यपांपे शुभाशुभ-कर्मणी साधने परे ग्रन्थिस्थौली तो गाढ-कर्मनिरण व्रजेत् ॥ 59 ॥ अभोगो नापि कोप्यङ्गी, भोगो नोदयमन्तरा । कर्मणां भोगतो नाशोऽतो नानिर्जरकोऽसुमान् ॥ 60 ॥ अबोधान्मोक्षतत्त्वस्यापेक्षन्ते नहि निर्जराम् । दुःखवेदाद् भवेद्या सा; निर्जराकामिका 'सष ॥ 61 ॥ मोक्षमन्यादर्श मत्वा, :: निर्जरां चान्यथाविधाम् । सावयवहुलोपायर्या च साऽकामनिर्जरा ॥ 12 ॥ का पितशद्विर्याऽभीराणां म्न्थ्निक्या। अग्निजलादिपाताधैर्या 'पि साकामनिजरा ॥ 63॥ परिवाटूतापसास्स्जीवा-विकार त्यविराधकाः । अकामनिजेरावन्तः, सकामाऽऽराधकेऽङ्गिनि । / 64 ॥ स ग्रन्थेः पुरतो गच्छन्नपूर्वकरणं प्रजेत् । तत्र तां निर्जरां कुर्याद्, या न. पूर्व भवोदधौ ॥ 65 ॥ एवं निर्जीय कर्माणि, यदा samyaktvama . P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #6
--------------------------------------------------------------------------
________________ कृति अनुते । विश्वविश्वे न स भ्राम्येत् , सपोषिकुलमेति च ॥ 66 ॥ कुले बोधियुते जाते, श्रुतिः स्वास्थातधर्मिणी । आगमो- दुर्लभाऽतोऽधुना भव्या, घनं सिद्ध परं त्वणु ॥ 67 ॥ परं प्रान्तो यथा मन्त्र-सिद्धेः कष्टतरो भवेत् । धोऽत्ता yatithI'ddhAraka- भवतां मोक्षा-सन्नो दुष्करतां व्रजेत् ॥ 68 ॥ देशसर्वाविरतेधर्मो भेदद्वयात्मकः । साभिप्वकारतन्वते यं, देश- पदेशः । तोऽसौ न मुक्तये ॥ 6 ॥ पारम्पर्येण सोऽप्येति, सर्व निस्सङ्गताभिधम् । धर्म तदेवं मुक्त्यह, निस्सनं वृणुसन्दोहे तादरात् ॥ 70 ॥ दशधाऽर्य क्षमामाई-वार्जवालुब्धतान्वितः । सत्यशौचतपस्त्याग-संयमब्रह्मचर्यगः ॥ 71 ॥ अप राधिप्वपि क्रुध्यन्न विदन् कर्मवन्धनं । कृतागाः क्षामयेदागो, यथा तस्य न पापिता ॥ 72 / / क्रुद्धः स्याच्चित्त सन्तापी, परापकृतिकर्मठः । उपकारं कृतं हन्याद्, गतः प्रेत्यापि युध्यते ॥ 73 ॥ क्रोधदावे समामेघः, पुष्करावर्ससझकः । तस्मात्तामाश्रयेत् सद्यो, यः स्यादात्मयशंवदः ॥ 74 ॥ भयङ्करो ज्वरः क्रोधो, यदस्माल्लोहितं वपुः । / वक्त्रोष्ठे स्फुरणं शोधो, गले प्रोटिश्च श्रोणिगः ॥ 75 ॥ किञ्चन रमृतिसम्पाद्योऽन्योऽयं क्रोधस्तथा भवेत् । / | आत्मशोषित्वमुद्रीक्ष्य, बुधः संवृणुते लघु ॥ 76 ॥ मासाद्युपवासवद्भयोऽपि, घटकूरभुजो मुनेः । सुरार्चनं के रावलं च, प्राक् श्रुत्वा संश्रयेत् क्षमाम् ॥ 7 ॥ कोधनोऽहिर्महावीरं, त्रिर्दशन् जिनवाक्यतः । क्षमी गोपालघाताना, सोढा द्यामष्टमं ययौ ॥ 78 ॥ क्रोधी नेक्षेत स्वं दोषं, देशकाय प्रकुप्यति । दोषपूर्णः कथमात्मा, दोषनाशी च सद्गुणः ॥ 72 ॥ प्रतिकान्तेः फल दोष-शोषो यद्यपि गीयते । अब्दान्तः शेषयेत् क्रोधं, न चेन्निस्सायेते गणात् । / 80 ॥ परद्रोहपरः क्रोधः, क्रोधो गुणदवानलः । आदौ निरस्य यत्क्रोधं, सर्वा प्राप्या गुणावलिः ॥ 81 ॥ क्रोधो दुष्टो विनाश्येत, क्रुद्धोऽहमिति बोधतः । सुकर तं न कुर्वीत, स कुर्यात् किं परं हितम् ? ॥ 82 ॥ क्रुद्धो देवं गु- 11 रु धर्म-मात्मानं नाशयेत् क्षणात । गोशालेनन किं मुक्ता? वीरदाहाय तैजसी ॥ 83 ॥ उपशान्तिप्रभावेनाशुद्धयदर्जुनमालिकः । ख्रीसप्तमान् जनान्योऽहन् , प्रतिधलं सदैवतः । / 84 ॥ तत्त्वबुद्धिमतत्त्वेषु, त्नुयात्त्त्त्व्रोस्स्त्ः॥ सर्वशं वीतराग किं, न निन्देज्जैनरोषतः ॥ 85 ॥ क्रोधाद्वैरं ततोऽप्रीतिजा प्रेत्यांनुवर्तते । न युध्येते किमु श्वभ्र, गती लक्ष्मणरावणौ ? ॥ 86 ॥ सिंहो हतखिपृष्ठेन, वीरभावे गुणाकरे । सुदंधो हलिका शर्मा द्वेषाविष्टानयो न किम् ? ॥ 7 ॥ गौतमादात्तदीक्षः सन् , वीरे भक्ति समुद्वहन् । दृष्टवा धीरं गृही.जातोगी कि क्रोधात्करोतिना ॥ 88 ॥ वासुदेवभवे राशी, क्रुद्धा स्वस्याधिमानतः । व्यन्तरीभूय सा कि नो-पससर्ज जिनं prabhum ॥ 89 ॥ 1 ka-! ___em PP.AC.Gunratnasun M.S Gun Haradhakirust
Page #7
--------------------------------------------------------------------------
________________ आगमोबारक कृति संदोहे तापराधः फमठो, देवत्वे कर्मठो भवन् । क्षमाधरं श्रीपाश्र्व नो -पससर्ज क्रुधोबुरः 1 ॥ 90 ॥ क्रोधोत्थाप्रीतिशान्त्यर्थ , सर्वदेवनमस्किया । वा मताऽन्यथावादी, भवसागरगामुकः ॥ 91 / / अगारिकोधशान्त्यर्थ, कुर्याद गच्छादहिर्गणी । मुनि मायां प्रयुज्यापि, यत् क्रोधो धर्मबाधनः ॥ 92 ॥ क्रोधवैरविघातेन, दृष्ट्वाऽर्चामईदादिगा यतिधोंम् । स्तुवन्ति शासनं लोका, हेतुरर्हः समुन्नतौ ॥ 93 ॥ जैने धर्म शमं सारं, क्षाम्यन्त्वितीर्यते ततः । शाम्येद्योऽसौभवेद्धर्मी, क्वचिद्धर्मो द्वयोरपि ॥ 94 ॥ क्षन्तव्यं क्षामयेच्चान्यं, krodhvairprshaantye| भूयोभूयः इति प्रोक्तं, कल्पे पर्युषणाभिधे ॥ 25 ॥ अन्वेषते स्वभावं स, यः स्याच्छान्तिमहोदधौ । मग्न इत्युच्यते भूरिकृत्वो जैनैः क्षमापनम् ॥ 96 ॥ वैरान्वितो यथा स्कन्धोऽमीचिधर्मविराधकः । भीतश्चेत्तं ततो घेहि, क्रोधवैरोज्झितं मनः । ॥ 97 ॥ कृषौं चित्रे यथा भूमेः, शुद्धिरावश्यिकी मता । धर्म गुणे तथा चेतः-शुद्धिरित्थं विचार्यताम् ॥ 98 ॥ धान्यक्षेपो यथा शुद्ध, तले निष्कोपजन्तुषु । गुणबीजानि रोह्यन्ते, विनयादृतमानसैः ॥ 99 ॥ ये देवा गुरवो ध- / H, shaapbhaapitvissttpaaH| वन्ध्या गुणैश्च धर्मश्च, धर्मिभिर्वर्ण्यतां गताः ॥ 100 ॥ लोके लोकोत्तरे मार्ग, शिक्षासम्भविनोगुणा । ग्रहणासेवने शिक्षे, लभ्ये नाविनयैर्नरैः ॥ 101 ॥ यथारकुशं गजो मत्तो, मेंठं वर्म च नो गणेत् । मानमत्तोऽसुमानेव, धर्मान् देवान् गुरूंस्तथा ॥ 102 ॥ जातिलाभकुलैश्वर्यधुतरूपबलेनिजम् । प्रेक्षमाणोऽधिकंनम्रो, न परे तद्गुणाः कुतः । / 103 / / आधातुं निश्चयं सोऽलं, कर्तव्यस्य भवेत् क्षमः । यः साध्यस्य गुणाझ्यत्वं, निर्दोषत्वं च साधितुम् ॥ 104 ॥ नाविनीतस्य शिक्षा स्याद, गुणदोषमतिर्न ताम् । विना, विनयहीनस्तन्नाधातुं निश्चयं क्षमः ॥ 105 ॥ न श्रेयान्निश्चयोऽझस्यानिश्चिते न शुभा क्रिया । आदाय विनयी शिक्षा, निश्चयात् साधयेद्वितम् । ॥ 106 ॥ संशयी हन्यते विघ्नहन्ति तान्निश्चयी दृढान् । मत्वेति प्रथम कार्यः, सकणैः कार्यनिश्चयः ॥ 107 ॥ साध्यनिश्चयवान् हेतू-नवश्यं साध्यसाधकान् । अन्वेषते च सुप्तस्य, मुखे होतोर्न मूषकाः ॥ 108 ॥ उपायानामर्पि-शानं, नान्तरा शिक्षकान् भवेत् । तदुपायविबोधार्थ,तज्ज्ञान्नम्रः समाश्रयेत् ॥ 109 ॥ हेतुझान भवेत्कार्यि, हेतूनां व्यापृतिर्यदि । शून्याऽऽसेवनया सा स्यात् , केकिनृत्यमिवाफला ॥ 110 ॥ तज्ज्ञसेवोद्भवोऽभ्यासो । भ्वेदासेव्नाग्त्ः। समुपासीत विनयी, तज्ज्ञान्मानं विहाय तु ॥ 111 ॥ मिश्चयशानकार्याणि, समेति विनयी नरः । अधिनीतो नरोऽरण्य-महिष इव दुर्जनिः ॥ 112 ॥ लोकोत्तरेऽध्वनि प्राप्या, गुरोरत्नत्रयी पुनः । प्रायो। हमवश्यं साध्यसाधकान् । बोधार्थ तज्ज्ञान्नम्रः समान मायनिधयवान् हेतू-नवश्यं सातान्निश्चयी दृढान् । मत्वातप्रदाय विनयी शिक्षा, निधयात मस्तन्नाधातुं 10 ॥ तज्ज्ञसेवोन्या विनयी । PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #8
--------------------------------------------------------------------------
________________ आगमोद्धारकप्रति सन्दोहे ॥ . शानावृतेर्जन्तु श्रुत्वा पुण्यपापवित् ॥ 113 / / स्वयम्बुद्धा जिनास्तेपि, प्राग्भवे गुरुबोधिताः । जाता अप्रतिपातेन, बोधवन्तो भवेऽत्र हि ॥ 114 ॥ येपि श्राद्धकुले जाता, निसर्गेणैव सदृशः । प्रायस्ते प्राग्भवे चीर्ण-मोक्षमार्गा। गुरोर्मताः ॥ 115 ॥ जीवाजीवाऽश्रवबन्धाः, संवरो निर्जरा शिवं । नातीन्द्रियार्थहग्वाणी-श्रवणात ऊह्यते ॥ 116 ॥ अत एव हि सम्यक्त्वे, प्रतिबन्धकशान्तितः । लभ्येप्युक्तमार्यवयरुपदेशोद्भवत्वतः ॥ 197 ॥ अविनीतो मदाध्मातो, न स्याद् विनयवान् गुरौ । शुश्रूषकः, श्रुतशानी, कुतः स्वप्नेप्यसौ भवेत् ॥ 118 ॥ एष्वज्ञातेषु । तत्त्वेषु , परोक्षं सर्वथा शिवम् । विद्यात्सदा ज्ञानपूर्ण, जन्ममृत्यादिवर्जितम् ॥ 119 ॥ संसारे यत्र कुत्रापि, जायते जन्तुराश्रये । दुःखं जन्मजरामृत्यु-सम्भवं ह्यनिवारितम् ॥ 120 ॥ सामस्त्येन सरत्यत्र, जातोऽशी प्रोज्झ्य मेलितम् । अतः संसारसञ्जाऽत्र, सार्थका बुधदेशिता ॥ 121 ॥ मेलितं नहि मोक्तव्यं, त्याज्यं स्थानं न च श्रितं । सच्चिदानन्दपूर्णत्वं, सदाऽत्रातो मतं शिवम् ॥ 122 ॥ शिवे झाते स्वरूपेण, संसारे दुःखसकुले । भव्यो जीवो भवेत् साध्ये, शिवे यत्नपरः सदा ॥ 123 ॥ निश्चयः शिवसाध्यस्य, हेतुः सम्यक्त्वगः परः । शिवसिद्धथै ततो धीमान् , झीप्सति प्रापकेतरे ॥ 124 ॥ बन्धाश्रवौ भवे हेतू; शिवे. संवरनिर्जरे । मनुते गुरुसद्वाफ्य-सुधापुष्टान्तरो नरः ॥ 125 / / एतदेवं गुरुदद्याद्, झानं संसारतारकम् । अन्यत्रासुलभ, लोको, दद्याज्ञानं भवप्रदम् ॥ 126 ॥ हानान्मानस्य विनयाद् ,गुरोर्शाते इमे उमे। हानायाश्रवबन्धानां, ससंयम तपश्चरेत् ॥ 127 ॥ विनयाद गुरुकुले वासस्ततो ज्ञानादयो गुणाः । विवधन्ते, ततो मुञ्चेद्, गुरुं यावद्भवं नहि ॥ 128 ॥ सहानेकैर्यजेत् सिद्धि, विनयी गुरुवासयुक । नैकसिद्धा हि भूयांसो, जह्यान्मानमितो बुधः ॥ 129 ॥ दृश्यतां मानमत्तोऽसौ, भरतो लघुबान्धवान् । अभ्यषेणयदुज्झित्वा, मर्यादां कुलगां निजाम् ॥ 130 ॥ बाहुबली मदारूढो,.यानुपर्षभमात्तिमान् । शानिभ्यो लघुबन्धुभ्यः, सम्भाव्योनत्वमात्मनः ॥ 131 ॥ त्रिपृष्ठो मानतोऽकार्षी-निदान मथुरापुरि । प्राग्भवेऽतो गतः श्वभ्रं, न कर्म पक्षपात t ॥ 132 ॥ मेघाम्भोभिः परिप्लाव्य, साकेतं नापसौ मुनी गतौ श्वभ्रन कि मानो, महान्तमपि पातयेत् ? ॥13shaasiitaaN सती विदन् लकाधिपो मानादनपर्यन् । सराष्ट्रराज्य स्वकुलं, न विनाश्य गतस्तलम् ? ॥ 134 ॥ मार्दवेन ततोमान, निहत्य गुरुमाश्रयेत् । ज्ञानश्रेष्टा गणिप्रष्टा, याबज्जीवं यथा जिनम् ॥ 135 ॥ श्रुत्वा गुरुमुखाद् भूयोऽमुत्र तद्धीनता मदाद् । गुरुसेवी बुधो जातु, nahi mA. P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Sincludivlialive HimalshetaneDallasticelordPremidioidishabharattniversies mainpinte r estination
Page #9
--------------------------------------------------------------------------
________________ यतिधर्मोपदेशः आगमो- द्धारक कृति संदोहे धति केनचित् ॥ 136 ॥ श्रुत्वा यक्षासमा आर्याः, प्रेक्ष्य वज्रसमान् मुनीन् । कः श्रुतेन मदं कुर्याद् ? रश्चक्रिपुरो यथा ॥ 137 ॥ गतो ऽजन्तुंनिगोदेषु, शाकलभ्यार्पणं गतः । निरादिके भवे भ्रान्तः, गुरुबतेऽत्र को मदः? ॥ 138 ॥ यथा भ्रम्यां स्थितो बालो, नोच्चस्थोऽपि मदं व्रजेत् । विदन् क्षणान्तरे पातं, को मदोऽतो भ्व्भ्र्मे?॥13॥ किं मदेन गुणाढ्यत्वे, हीनगुणेऽप्यनेन किं ? / न मदेन गुणोत्पादो, गुणहानिस्त्वतो घना ॥ 140 ॥ मोक्षाध्वा प्रगुणस्तस्य, मदं हत्वा भवेन्मृदुः । लघु ग्रामं गमी गन्ता, ऋजुर्वको विलम्बतः ॥ 141 ॥ गुणान्वेषी मुमुक्षुः स्यान्तामृदोरेषणा गुणे । गुणप्राप्योऽपवर्गोऽतो, मानिनो नहि सम्भवेत् ॥ 142 ॥ अनादितो गुणहीनस्तान यात्येतत्प्रशंसया । दर्शनशानचारित्र-शंसाऽचारोऽत्र सत्तमः । / 143 ॥ प्रेक्षेतावममात्मानं, यस्तस्मिन् स्याद् गुणागमः । गु। णापूर्ण मनो दृष्ट्वा, कथमायान्ति सद्गुणाः? ॥ 144 ॥ गुणाः कर्मक्षयायालं चेत्ते तं कुर्युरजसा । युक्ता अन्यत्र ते तं न, तडागाम्भोऽग्निवत् क्षमाः ॥ 145 ॥ स्वभावतो गुणाः सर्वेऽनुबन्धिनो गुणावलौ । चेत्ते दोषेषु. युज्यन्ते, यतन्ते दोषपोषणम् ॥ 146 ॥ परिकृत्तश्रुतौ पुंसि, कुण्डले कोऽपि नार्पयेत् । मुनौ विनयहीने न, मुक्त्यहै श्रुतमर्पयेत् ॥ 147 ॥ नामिमानी गणे तिष्ठे-नागणस्य श्रुतक्रिये । श्रुतक्रियोद्भवो मोक्षो, मोक्षाश्यति मानवान् ॥ 148 ॥ विद्यां दातुं समायातोऽतिशयी कोप्युपाश्रयम् । अविनीतान्मुनीन् प्रेक्ष्य, बहिर्व्याघुट्य जम्मिवान् ॥ 14 ॥ विनयः शासने मूलं, विनयादभिगम्यते । लोकेऽपि शिक्षिता अश्वाः, सक्रियन्ते पदे पदे ॥ 150 ॥ सामाचार्यः प्रदीयन्ते, धार्यन्ते च मुनीश्वरैः । प्रद्धर्न ता विना मोक्ष प्रापकं चरणं भवेत् ॥ 151 ॥ आचार्योऽपि गणाधीशोऽधीत्यादी वन्दतेऽपरान् । नम्रो विनयवान् साधुर्यथा वृक्षः फलोच्छ्रितः ॥ 152 / / गौतमोऽपि गणिप्रष्ठः, प्रेक्ष्य ज्येष्ठकुलं गतः । केशिनो न समीपं कि,? श्रुत्वैतद्विनयी भव ॥ 153 ॥ क्रोध हत्वा मनः शान्त, विनयेनार्जिता गुणाः-मान निहत्य शोध्यास्ते, यदि फलस्य संस्पृहा । / 154 ॥ क्षयोपशम एवादौ, कर्मणां गुणहेतुकः । तत्रांशेनोदयोऽवश्यं, सातिचारास्ततो मुखे ॥ 155 ॥ अत एवोच्यते सुरादौ स्यात्सातिचार्ता। क्रियाणां निरतिचापा, फलरूपा क्रियास्त्त्ः156| गुणस्थानेषु.ष प्राक, prmttsNytaabhidhm|aprmttHsNytH स्यात्ततोऽश्रे सप्तमे गुणे । / 157 ॥ आद्यानि । सकषायाणि, गुणस्थानानि तत्पुरः चत्वारि निष्कघायाणि, न प्राग व्रतमुसमं त्त्ः॥ 158 ॥ वर्जनेनातिचाराणा, धर्मा प्राग यतते यतः । सातिचारमनुष्टान भतिचारभयान्विते ॥ 15 विमति नातिचारेभ्यो, धमै च "तनुते पुमा- . , .. P.P.AC.Sunratnasuri M.S. Jun Gun Aaradhak Trust
Page #10
--------------------------------------------------------------------------
________________ भागमो. द्वारक कृति सन्दोहे । द्रव्यधर्मो भवेत्तस्याःतिचारभीलुके परः ॥ 160 ॥ अत एव न देवाना, शानसामर्थ्यशालिनाम् । तं यद भयं दुःखं, पुण्यप्राग्भारवतां न तत् ॥ 161 ॥ वाञ्छानन्तरसिद्धार्थास्तेऽतो गुप्तीर्दधुन ते । न चागुप्ते व्रत तन्न, निर्ज्। राणां व्रतं भवेत् ॥ 162 ॥ परायत्तं मनो यस्य, स भवेद्वतधारकः । शास्त्रादिष्टे विधानेऽपि, सूरये प्राग निवेद्-| पदेशः नम् । / 163 ॥ तपोऽभ्यन्तरमाधं तत् , तत्राप्याचं निवेदनम् । सूरये वाचनादीनां, निर्माये तत् परेन तु ॥ 164aa अत एवोच्यते शोधि; स्याहजोन परस्य तु । आपाते त्वतिचाराणां, प्रतिक्रान्त्याघशोधनम् ॥ 165 ॥ अविचार्य यथा बालो, लज्जां त्यक्त्वा व्देजुः। आलोचयेदतिचारान्, यस्तथा स्यात् स शुद्धिभाक ॥ 166 ॥ यथा रब्धा किया सातिचारा भावेन येन तु । तां तथैव विना मायां, गुरोरुक्त्वैव शुध्यति ॥ 167 ॥ मायां चेत्तत्र युञ्जीत, स्वल्पामप्यग्रतो गुरोः । कुस्तीनं तपो नो स, शुद्धिमानोति कल्मषी ॥ 168 ॥ लक्ष्मणार्या यथा भावं, स्वं विलोप्य गुरोः पुरः । आलोचयन्त्यपि प्राप, किं न भीमं भवभ्रमम् ? ॥ 169 ॥ आलोचनापरिणतो, निर्मायं शुद्धिभाग् व्रती । विनाप्यालोचना गीतं, यद् द्रव्यादिसमं तपः ॥ 170 ॥ बालग्लानजराजीर्ण, चाचार्या प्रेक्ष्य शोधनम् । वैचित्र्येणार्पयन्तीष्ट-सिद्धिदं न तु मायिने ॥ 171 ॥ धर्मे हितकरी माया, नाल्पाऽप्यानायते श्रुते । मायायुतं तपः कुर्वन् , स्त्रीवेदो यज्जिनोऽभवत् ॥ 172 / / माययान्धसि गृद्धोऽगादाषाढो नर्तकावलि । त्यक्त्वा चारित्रमारब्धो, नाट्यं कर्तु नृपाग्रतः ॥ 173 ॥ दोषयुक्तोऽयमात्मा यदनाद्यशुभनाटितः । नेक्षते स्वगतान् दोषान् , ज्ञातान् वस्ते च मायया । / 174 ॥ यथा बाधां घनां कुर्याद्, गैवन्तगोंपितं नृणां । मायाऽऽच्छादितदोषाणां, परिणामोऽतिदा. रुणः ॥ 175 ॥ गोपितं स्याद् वणं जातु, नानाय शुभोदयात् । माययाच्छादितो दोषो, नश्येन्नानन्तजन्ममिना176॥ स्वदोषाच्छादनेप्सुः स्यादन्यात्मगुणलोपनः । परासदोषवाची च, शाठ्यं पापैकसारणिः ॥ 177 ॥ असतोऽपि गुणान् मायी, स्वस्मिन् मन्यत आदरात् । ततो गुणार्जनोद्योगः, स्खलितेऽपि शठे नहि ॥ 178 ॥ अत एव गणिप्रष्ठैः, सूत्रेषूक्ता समाधिकृत् । दोषाणां निन्दना गर्दा, प्रतिक्रान्तिश्च धर्मिणाम् ॥ 17 ॥ प्रतिक्रान्तश्च दोषेभ्यो, नाहंतां गुणवत्त्वतः । धारयेदात्मनीष्टार्थ, ततो व्युत्सृष्टिरात्मनः ॥ 180 ॥ गुणितामदनाशायोत्सर्गे सामायिकेन्तौ। आत्मव्युत्सर्जनं सूत्र-कारैरानातमादरात् ॥ 181 / / असती दोषहानि स्वां , गुणवृद्धिं च विष्टपे । घोतितुं यतते । मायी, सर्व मत्वाऽपटुं जनम् ॥ 182 ॥ हानि शात्वाऽपि दोषाणां, वृद्धिं गुणगतां परे । लोषितुं वा जनान् म. कुर्यादामोदया, शायश । दोषाणां तितो गुणार्जनोबाची घ, शाआदितो दोषणतिदो 140 SIP.AC.GunratnasunM.S
Page #11
--------------------------------------------------------------------------
________________ आगमोद्धारक कृति. वा, यततेऽन्धाभशठानिमः ॥ 183 ॥ अन्तरायोदयाल्लाभ-मलध्वाऽपि प्रकाशितुम् । स्वस्यापोतुमन्यसत सतं यतते शठः । / 184 ॥ ख्यात्यर्थी ख्याति मायावी, दान पुण्यं पराक्रमम् । असत्यं सत्यमन्यस्य, दुतेऽन्धं गण । यन् जगत् ॥ 185 ॥ धर्माख्याय्यपि लोकानां, रंकमृद्धं पृथग्भणेत् । धर्म मार्गपरः साधुर्यथा निःस्वे ttheshvre॥ 186 / / ' व्यसनानि यथा लोके, स्वागमानि पुर पुनः । स्वभावरूपमायान्ति, मायापीयं तुरन्तगा ॥ 187 ॥ कृत्वाल्पं दर्शितुं भूरि, धार्मिकाणां मनो यदि । शीले दाने व्यये तीथे, माया गच्छति कुत्र न 1881 ईश्वरोऽपि धनं लोकाद्, गोपितुं पृथिवीतले । निखाति मायया तेन, गीताख्या प्रणिधिनिधौ ॥ 189 ॥ आर्जवेन ततो मायां, हत्वा शुद्धात्मतां श्रयेत् । जाताजाता निहन्तव्या, मायेत्युक्तं बहुश्रुतैः ॥ 190 ॥ अविश्वास्यो भवेन्मायो, यतिधर्मोपदेशः । सन्दोहे ॥ 9 ॥ तत्त्वबोधने । मूलं विश्वास एषोऽहइ, विश्रम्भं न सृजेच्छठः ॥ 19 ॥ तैरश्चीं गतिमाप्स्यन्ति, नूनं मायाविनो न्राः। रम्या रत्नत्रयी यत्र , नायाति श्रुतिगोचरम् ॥ 193 ॥ शुद्धं कृत्वा मनस्तस्माद् , यावत्कैवल्यमाप्यते । गुर्वायत्तेन तावद्भो, निर्माय स्थीयतां पथि ॥ 194 ॥ प्रमादा विनिवर्तन्ते, गुणे षष्ठे मुनेः पुन्ः। दुर्वारा सप्तमे माया, गुणे याऽप्यनुवर्तते ॥ 195 ॥ माया नान्यैः प्रतिकार्या, यथा क्रोधाद्य्ःपुन्ः। मायैवास्याः प्रतिकारोऽतोऽप्रमसा गतास्तकाम् । / 19 / / दुष्पयुक्तस्य दम्भस्य, शासनावर्णकारिणा । दम्भ एवौषधं तेना-प्रमत्तस्तं चिकीर्षति ॥ 197 ॥ रक्षिका शासनस्यात्र, सा नैवान्योपघातिका । अत एव न मत्तोऽसौ, मायां कुर्वन् सुसंयमी ॥ 198 ॥ वञ्चयन्ते जनान् मायापरा लोका न जानते । वञ्चितः स्यात् परो नो वा, स्वात्माऽवश्यं तु वञ्चितः ॥ 199 ॥ तदमायो मुनिभूत्वा स्वान् दोषान् विधिवदिशेत् । गुरुभ्यो येन चारित्रं, निरघं स्याच्छिवावहम् ॥ 200 ॥ क्षान्त्या लब्धो मृदुत्वेन, संस्कृतो गुणसङ्ग्रहात् । आर्जवेन धृतः शुद्धो, धर्मः किं न शिवाप्तये ॥ 201 ॥ परे देवत्वमिच्छन्तः, कुदेवत्वमघिश्रिताः । अशक्ता निग्रहं कर्तु, लोकानां कर्मधारिणाम् ॥ 202 ॥ तथापि मायया लोकान, विप्रतार्य,मृषोक्तिमिन 6 वयं निग्रहकर्तारोऽप्रीतेष्वित्युद्गृणन्ति ते ॥ 203 ॥ युग्मम् ॥ निग्रहश्चेत् कृतस्तेन, तद्भक्ते: निग्रहः कुत्ः। तदम3क्तश्च किं लोको, निग्रहोज्झितविग्रहः ॥ 204 ॥ स्वस्वकर्मभुजो लोकाः, स्वस्वर्मकृतः पुन्ः। करिमनुयात्येतत्, कर्म- परा लोका न जानेवान्योपघातिका । अतरावर्णकारिणा । दम्भ एवोषध न्ः। मायैवास्याः प्रतिकारोऽतर्वारा सप्तमे । वञ्चितः स्यात् पवन मत्तोऽसौ, मायां कुर्वन् मत्तस्तं चिकीर्षति ॥ 19 ॥ येन चारित्रं, निरघ वातयः ॥ 20 ॥ परे, देवत्वावतार्य मृषोक्तिमिः 9 ॥ Jun Gun Aaradhak. Trust . P.P.AC.Gunratnasuri M.S.
Page #12
--------------------------------------------------------------------------
________________ और द्धारक पदेशः कृति सन्दोहे ॥ 10 ॥ गांवल्सको यथा ॥ 205 ॥ सयोगः कुरुते कर्म, सयोग एव तत्फलं । भुनक्त्यत्र न सकान्तिः, पृथक्कर्म पृथम्भवी ॥ 20 ॥ अनुग्रहककर्माण, ईशाश्चेत् किं समे न हि |अनुग्र्ह्फ्ला भक्ताः , परेऽनुग्रहवञ्चिताः? ॥ 207 ॥ निग्रहः कर्मणा स्बेन, स्वेनैवानुग्रहस्तथा । शुभाशुभानि कर्माणि करोत्यङ्गी भुनक्ति च ॥ 208 ॥ उमासक्तो हतः शम्भुः, पू. ज्यतां प्रापितो जने । तथास्थो नन्दिना धूतनींतःसोऽपीश्वरे पदे ॥ 209 ॥ सयादवपूरीदाहात् ,, सन्तुष्टानां द्विषां कृते । या लीला दर्शिता लोके, हलिना हरिवाक्यतः ॥ 210 ॥ सा कामगर्दभैरुक्तेश्वराथा स्वं smaashritaa। ऋजुर्जनो न किं धूतर्वच्यते छन्नमायया ? ॥ 21 ॥ मोक्षमार्गाध्वनीनं चेद् , देवं गुरुंच देशयेत् । आइत्यो देशकः स स्याद् धूर्तानां.स कथं भवेत् ? ॥ 212 / / अर्थकामैकगृद्धास्तत्, परामालम्ब्य धृष्टतां । देवानां च गुरूणां च, व्याजेन धूर्ततां श्रिताः ॥ 21 ॥ ईश्वरार्पितसौख्येप्सुर्मुग्धो विश्वे जनो भृशं । तत्र कामार्थगृद्धाः किं, वञ्चयन्ते ठका नहि ? 21॥ सरलाः कतिचिल्लोके, सन्मार्गस्योपदेशकाः । ग्रन्थे वचने रक्ताः, श्रावका कतिचिन्ननु ॥ 215 ॥ अजैना गुरवः सवें, शातिं चैत्यं मठं धनम् । अधिष्ठायैव वत्तम्ते, गृहिभ्यो भारिताः पुनः ॥ 216 ॥ सदारा गुरवो जा ताः, सक्षेत्रा उपदेशकाः । कामभोगमयो धर्मो, न किं विश्वे ठकैः कृतम् ? ॥ 217 ॥ पूज्यो देवो गुरुः सेव्यः, कार्यो धर्मों मुमुक्षुमिः । मन्वानो पि जनो, धूर्तेः पात्यते भवसङ्कटे ॥ 218 ॥ ऋजवो मृदवाक्षान्ता, जना धर्माधिकारिणः । वदन्तोऽपीति हा!धूर्ताः, ऋद्धा मत्ता शठाः बभुः ॥ 219 ॥ धर्मा वैराग्यमूलाः स्युर्विरक्ता गुरवो भवात् । झानानन्दभृतो. देवा, इत्थं वादाः कृतौ वृथा ॥ 220 ॥ भवो जन्मादिदुःखाढयो, भवः काम्क्रुदुद्भ्व्ः। वदन्तोऽपी ति संसार-तारकान्न ठका जगुः । / 221 / / क्षान्त्या धर्म परं प्राप्य, मार्दवेन विभूण्य च । शोधयित्वाऽऽर्जवेनायों.. रक्षेद् धूर्तप्रसङ्गतः ॥ 222 ॥ प्राप्तभूषितशुद्धन, जीवो धर्मेण नन्दति । यावल्लोभाब्धिवेलाभिः, क्षुद्राभिरपि नो यते ॥ 223 ॥ विकारादात्मनो रम्ये, रागालोमा प्रसूयते । जातश्चोटेलमत्यन्त, नभस्वद् ध्रुवमेधते ॥ 24 ॥ लन्धुमिच्छति लोमेन, लाभो लोभ समेधते । लाभलोभौ तदन्योन्यं, वघेते मान्व्र्जितौ॥225॥ बीजं यथा फलं दत्ते, फले बीजान्यनाहतम् । लोभालाभो भवेत् तस्माल्लोभश्चासीम उद्भवेत् ॥ 226 ॥ हते लोभो हतो लामे, भवेट बान भवेदपिलोमे हते हतो लाभो, नश्येत् सन्ततिरेतयोः ॥ 227 ॥ बीजे नष्टेऽश्कुरोन स्थान्, नष्टेऽस्मिन् bIjaviP.P. Ac Sunratnasuri M.S. ' Jun Gun Aaradirak Trust // 10 //
Page #13
--------------------------------------------------------------------------
________________ आगमोद्धारक कृति सन्दोहे ॥ 12 ॥ प्लवः । तदेतरविनाशेना-खिला नश्यति स्न्त्तिः॥228॥ या लोभलाभयोरत्र, सन्ततिः स्याहुरन्तका । लोभनाशैक यतिधर्मोंनाश्या सा, मूलाल्लोभ त्यजेत् सुधीः ॥ 229 ॥ लाभो न जनयेल्लोम, तद्गं लोभ यदि त्यजेत् । लामो न लोभ पदेशः मात्रोत्थः, सोऽन्तरायक्षयोद्भवः ॥ 230 ॥ लोभः स्वतन्त्रत्याज्योऽस्ति, तत्यागे लाभवानपि । कर्मणा बध्यते नैव, लोमेऽलामेऽपि बन्धवान् ॥ 231 ॥ हते लाभेपि लोमेन, श्रयेतां कर्मणां दृढौ । जीवे स्थितिरसौ यौ द्राक, सम्परायप्रवर्धकौ ॥ 232 ॥ हते लोमे तु लाभान्न, प्रकृत्यंशोपि कर्मणां । प्रातिहार्योद्धवा पूजाऽबन्धके केवलिन्यपि ॥ 233 ॥ लामे नैकतरोऽपि स्याद् , बन्धो नैवाश्रवो न च । कषायजाश्रवो लोभाद्वन्धोऽस्थितिभा--" वयोः ॥ 234 / / लोभ औदयिके भावे, लाभः शस्तेषु विष्वपि । लोभः कर्मविकारात्मा, लाभस्त्वात्मगुणोऽनघः ॥ 235 ॥ लोभ न जनयेल्लाभोऽननुबन्धी शुभोदयात् । यो लाभो जनयेल्लोभ, सातिचारवृषोद्भवः ॥ 236 ॥ लो 78178 भानुबन्धिनं लाभ, ये श्रितास्ते तलं गताः । लोभानुवन्धरहित-लाभवन्तो दिवं गताः ॥ 237 ॥ शर्करामाक्षिकातल्यो, जीवो निर्लोभ्लाभ्भाक्। सरलेष्मसरघातुल्यो, लामे लोभानुगे रतः ॥ 238 ॥ लाभाय लब्धातीसर्गः, शास्त्रेणापि प्रणोद्यते । लोभाय लब्धातीसर्ग,RSINAM गर्हणास्पदम् ॥ 239 ॥ लोभस्यापि समुत्सर्गः, शस्तो नो लोभहेतवे । लाभाय त्वतिसगोऽस्य, लोभस्य शस्यते ध्रुवम् ॥ 240 ॥ लोभस्य परिहारो येऽन्तलाभविभावनात् । अभव्या वापि ते भव्या, न कश्चिन्नियमोऽमुतः । / 241 ॥ अलोमकं पदै ध्यात्वा, ये लोभत्यजनोद्यताः |भाव्लिन्ग्गा पदं लातुं, योग्याः, सर्वज्ञताङ्कितम् ॥ 242 ॥ त्यागे लाभस्य लिङ्गं स्याद्, द्रव्यरूपं स्तुतेः पदं । भावलिङ्गं भवेल्लोभत्यागान्निश्रेयसास्पदम् ॥ 243 ॥ लोभतित्यक्षया प्रोक्तं; परिग्रहान्निवर्तनम् । लाभतित्यक्षया parigrahAnni'vartana तथा ॥ 244 ॥ लोभबुद्धया मवेल्लामे,कर्मणामाश्रवस्ततः । उपसृष्टो गृहस्तस्मा-दाप्तः पञ्चम आश्रये ॥ 245 ॥ साधत्वे बाधमाधत्ते, लामो लोभाविलात्मनि । निर्लोभलाभहीनो न, क्षमः स्यान्मोक्षसाधने ॥ 246 ॥ नग्नाटा निद्ववाः सर्वे, विसंवादिपदं गताः । उत्थाप्य नितरां लाभ, लोमेमोज्झितमीप्सितम् ॥ 247 ॥ परं पोते.पतत्रीवाष्-I पानालयतम्बकम् । धितास्ततोऽभवत्तेषां, न्यायो ज्वरपलाण्डका ॥ 248 ॥ लोभयुक्तोऽहता लाभस्त्याज्यत्वेन शनिवेशित गृहत्यागे त्रिंत किंन, निग्रंथत्वमुदीरितम् ? ॥ 249 / / नैकेन्द्रियाद्या वखाधे, रहिता अपि साधष P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #14
--------------------------------------------------------------------------
________________ आगमो द्वारककृति सन्दोहे ॥ 12 ॥ अन्तिः साधवः शक्रा-दिकृतां भूतिमाश्रिताः ॥ 250 ॥ कर्म सम्बन्धमात्राच्चेत्सिद्धाः किं कायसदिनः । / क्षेत्र यतिधमो कालो गतिलिङ्ग, सिध्यत्सु किं न साध्यते ॥ 251 ॥ लोकस्याग्रं गताः सिद्धा, धर्मास्तिकायसङ्गताः । अधर्माकाशसम्बद्धा, एव तत्र न किं स्थिताः ? ॥ 252 / / पहिलो नौचितीमञ्चेत् , कार्यसिद्धेः परामुखः । निर्वस्त्रो बहुवस्त्रो वा, नोपायस्य पथेपि सः ॥ 253 ॥ तथा नग्नाटमार्गस्य, नेता मूछों गतः पुरा । रत्नकम्बल आवि. | टो, धर्मोपकरणं जही ॥ 254 ॥ लोभत्यागेन लाभस्य, त्यागः परं मुनेः पदम् । लाभत्यागेन लोभस्य, त्यागस्तु मू . | खेतास्पदम् । / 255 / सम्भाब्यानर्थपातं तु, क्षुभ्येत् क्रुद्धः शठो म्दी। लुब्धो शात्वापि लोमेन, तत्रात्मानं समुत्क्षिपेत् ॥ 256॥ स्वल्पकालात्रयस्त्वाद्या, लोमे तु चिर्रात्रिता। क्षिप्रनाश्याः परे ह्येष, न नश्यति भवान्तरे ॥ 257 ॥ नश्येत् । क्रोधः प्रणामेन,मानः सन्मानसाधनात् । माया बुद्धिप्रयोगेण, लोमस्तु तैः प्रवर्धते ॥ 25 ॥ पातालकूपसादृश्य, लोमे यत्पूरितः पुनः । पुरःपुरो नवं वाञ्छन् , पूरितुं नैव शक्यते ॥ 259 ॥ पूर्व प्रयःसुखोच्छेद्या, यदेकस्मिन् गुणे मुनिः। युगपत् छिनत्ति सत्तात-स्त्रीनपि श्रेणिगत्वरः ॥ 260 ॥ लोभो दुरछेद आप्तो यन्नवमं स्थानकं मुनिः । खण्डान् कृत्वाऽपि नोच्छेत्तुमेकाकिनमलं.भवेत् ॥ 261 ॥ अवमं नवमं हित्वा, दशमं स्थानमागतः । छिनत्ति खण्डखण्डेन, लोमें दुश्छेदताऽस्य तत् ॥ 262 ॥ छित्वैवं शमितोऽप्येष, दण्डादिकसमाश्रयात् । उद्भय पातयेत् साधु, यावदाद्या गुणस्थितिम् ॥ 263 ॥ श्रेणिमूर्धस्थितं साधु-माद्यं गुणं. समानयन् । लोभश्चकास्ति योधेपु, मोहस्यैष भयङ्करः ॥ 264 ॥ त्यक्तं गृह व्रतं चीर्ण-माचार्यादामतं श्रुतं । लब्धा श्रेणिः परावीर्याद, गतं लोभात् सम ह्हा। ॥ 265 / / / अधे न किञ्चिदस्त्यस्य, दण्डादेः परमात्मना । अकाण्डलोभलब्धेन, पाते सैवावलम्बितः ॥ 266 ॥ निर्माहो मु-| च्यते चक्री, यः षट्रखण्डधराधिपः । लोभाघातो न रंकोऽपि, प्रत्युतोपैति दुर्गतिम् ॥ 267 ॥ आदर्शभवने प्राप, केवलं भरताधिपः । रङ्को वैभारगः प्राप, सप्तमी गतपात्रकः ॥ 268 ॥ त्यागवीय समुत्पन्ने, लोभहान्या मनीषिणाम् |त्याज्ये न कोऽपि मेदोऽस्ति, बहोऽल्पीयसोऽर्थतः ॥ 269 ॥ मुनित्वात्यै विधियः स्याच्छादिस्स्त्त्ः। समो द्वयोः । स त्यागोपि विवेकोत्थः, समो बहल्पगः पुनः ॥ 270 ॥ शीत्र बहुभवन् लोभः, स्वल्पोऽप्येष स्व. भावतः । विश्वस्यान्न ततोऽल्पेऽस्मिन श्रेणेस्वल्पोपि पातयेत ॥ 271 ॥ दुष्परा लोभगये, सदेवैरपि माना । ॥shshaa PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus चाः परमात्मना न कोऽपि, प्राण त्यागवीय विधियः स्थाऽप्येष स्व MatesDEMINoti
Page #15
--------------------------------------------------------------------------
________________ आगमोद्धारक यतिधों कृति पदेशः सन्दोहे. ॥ 13 ॥ | संसारवर्तिनः सर्वे, भ्राम्यन्तेऽनेन निर्दयम् । / 272 / / क्षीणमोहा-जिनाः सवें, शानावरणसंक्षयात् । तेषां सार्वश्यमप्येते, वीतरागा लुमेः क्षये । / 273 / / प्रावल्याच्चास्य मोहस्य, कथ्यते केवलोद्भवः । कषायाणां क्षये सर्व-शानं प्राप्यत ईश्वरैः ॥ 274 ॥ द्विमासकनकोत्थानो, न कोट्या निष्ठतां गतः । लोभोऽयं तदरं. पूर्व-मेष नैव प्रसज्यते ॥ 275 ॥ कार्षापणशतं वाञ्छन्नादौ लब्धे पुरः पुर्ः। वाञ्छन् नायं नजेन्नाशं, प्राप्य देवेन्द्रतां पुनः ॥ 276 ॥ इन्द्रा स्तत्तद्विमानार्थ, कलहायन्त आत्मना । इति श्रुतगिरं श्रुत्वा, त्यजेल्लोभ न को बुधः ? ॥ 277 ॥ सामान्येन समे । जीवा, लोभवार्धिप्लवा यतः । आहरदेहखश्वासवन्तः सर्वे तदाश्रयात् ॥ 278 ॥ परं पञ्चाक्षसञ्चित्वे, प्राप्ते लोभाकुरा घनाः । अन्धो देहाश्रयापत्यग्रह एषां सदाग्रहः ॥ 272 ॥ व्यवहारपथं यातो, जीवो लुभ्यति कीर्तये । कीर्ति च मनुते साध्यां, लक्ष्म्या नत्वन्यसम्भवाम् ॥ 280 ॥ मत्वैवं पूर्णयत्नेनाद्रियते लक्ष्मिहेतवे । 'यस्यास्तिस्य मित्राणी'-त्यादिसंस्कृतचेतनः ॥ 281 ॥ धनोपार्जनरक्तोऽसौ, लीनः प्राप्ते धने. भृशं । जन्मनोऽस्मात् परं जन्म, भाव्यसौ प्रेक्षते नहि ॥ 282 ॥ लक्षणं सर्वतन्त्राणां, वाक्यर्धर्मस्य निश्चितम् । प्रेत्य दुर्गतिमुद्ध्वस्य, धर्मः कुर्याच्छुभां गतिम् ॥ 283 ॥ यदार्थलोभो मन्दः स्यात्तदा धर्मादरो भवेत् । अत एवोक्तमाप्तइन्निर्लोमे धर्मसंश्रयः ॥ 284 ॥ हृद्याधाय परं जन्म, त्यक्त्वा लोभ सृजन क्रियां । धार्मिकी स्यादभव्यो बा, जीवो भव्यत्वभागपि ॥ 285 ॥ चरमावर्त्तवयङ्गी, मोक्षार्थी नेतरःपुनः । नैर्ग्रन्थं वचनं ह्यर्थ, इत्यसौ मन्यते हृदि । / 286 ॥ पुरो नैर्मल्यमागच्छन् ,परमार्थ मनुते तकत् । उदग्रवीर्यसंयुक्तो, धर्म दानादिकं श्रयेत् ॥ 287 ॥ क्षीणानन्तचतुष्कोऽसौ, मिथ्यामोहस्य नाशतः । बद्धलक्षोऽव्यये शेष, मनुतेऽनर्थकारणम् । / 288 ॥ नैनन्थे वचने लीनः, पुरस्कुर्याच्छिवं पदं । सर्वत्र दानशीलादौ, देवाद्याराधनास्वपि ॥ 289 ॥ अपुत्रा स्वामिना नुन्ना, सुलसा नाकिनोदिता । मोक्षं. मुक्त्वा न मेऽन्येहेत्युवाचायं सतां नयः ॥ 290 ॥ आस्तिक्यामनुकम्पायुक, स्याद् सम्यक्त्ववत्यपि । समग्रसंसृतेः खिन्नो, मोक्षमात्रार्थनः सुटक ॥ 291 ॥ प्रशान्तवाहिताऽतोऽस्य, संसारे देहसाधनः । मनुतेऽतोभवे सारं, साधनं जैनशासने ॥ 292 / / अतो नायं गुरोधर्माद्देवाद् भोगैकसाध्यदृक् । भोगाप्त्यै न विधत्तेऽयं, स्वप्ने गुर्वादिबाघनम् ॥ 293 / / सारभूतां मन्यतेऽसौ, सप्तक्षेत्री, धनादितः । प्रत्यहं पोषमाधत्ते, तेरस्या मोक्षभावना मारा घनाः । अन्धा. पतः । आहरदेहखश्वासागर श्रुत्वा, त्यजेलो प्राप्य देवेन्द्रतः पुनः याध्या, लक्ष्म्या नवा एषां सदाग्रहः ॥ तदाश्रयात् ॥ 27 बुधः ? ॥ 277 ॥ 26 // इन्द्राम व्यसौ प्रेक्षते वाहतचेतनः ॥ 283मवाम् ॥ 280 ॥ म व्यवहारपथं याता, पञ्चाक्षसमित्य, मान समे । / षो, लीनः प्राप्त पते लक्ष्मिहेतवे मात कीर्तये । / sasa ॥ 13 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #16
--------------------------------------------------------------------------
________________ यतिधर्मो आगमोद्वारककृति सन्दोहे ॥ 14 ॥ ॥ 29 // चैत्यानि मोक्षसत्यानि, तीर्थान्यव्ययपादिकाः । चतुर्वर्णस्तु सहोऽयं, सार्थवाहोपमः शिवे ॥ 295 ॥ विराम्बानि जिनराजानां, भाव्यादों निजात्मनः । युद्धनीतिः समाचारो, मत्वेत्युद्यच्छति प्रधीः ॥ 296 ॥ नष्टोन स था लोभस्तथापि नास्य साधनं । देवादिभ्यो न सेवायां, चैष बाधाय कुत्रचित् ॥ 297 ॥ लोभोऽनन्तानुबन्थ्येष, देवे धमें गुरौ तथा । निरपेक्षो भवेत्तस्मात् , साधने बाधनेऽपि वा ॥ 289 ॥ अत एवोच्यते क्रुद्धः सदृछ नांगोविधायिनि । अपकारमनास्तत्तु, देवाद्याराधनाश्रितम् ॥ 299 ॥ रुद्धा मृगावती पुर्या, श्रीवीरस्य निनंसया । प्रद्योतेन जगामेवं, न धर्म वैरसाधनम् ॥ 300 ॥ एतल्लोभस्य साम्राज्य-मियंती भूमिमागतः । सहकार्याणि देवादेमुक्त्वासक्तो धरेत्तकम् ॥ 301 ॥ शेषलोभामिभूतात्मा, सद्दर नातो विरज्यति । आरम्भाद्भोगतोऽर्थाच्च, चारि प्रतिबन्धमाक ॥ 302 ॥ मनुते वक्ति लोकानां, पुरश्चायमिदं वचः । श्रद्धाप्रतीतिरुच्यह न नैन्थात् परं मतम् ॥ 303 ॥ नैर्ग्रन्थस्याभिलाषेण, दानाद्यां तनुते क्रियां। दुस्त्यजत्याग्ययं सदृग, मतो दुष्करकारकः ॥ 304 ॥ स्याल्लोभस्य यदा स्थित्याः, पल्यानां न्यूनतात्मनः । पृथक्त्वस्य तदा लोभ, व्रतवाधाकरं त्यजेत् ॥305॥स्ण्विभागे मतं दानं, न्यायागतधनोत्थितम् । अपरस्वं च चैत्यादौ, प्रदेयमिति कीर्त्यते ॥ 306 ॥ देवादिपुष्पपूजायां, यथा लाभस्य कीर्तनात् । महादानं तु तद्यत् स्याद्, गुर्वदत्तविवर्जितम् ॥ 307 ॥ धर्मार्थ न करोतीहां, धनोपार्जनवर्यने । / प्राप्त व्यये तु सद्योगं, सप्तक्षेत्र्यां स मन्यते ॥ 308 ॥ वित्तार्थ नास्य धोऽस्ति, वित्तं धर्मार्थमस्ति च । लुप्तायां लोभकाष्टायां, स्यादेवं वतिनां मनः ॥ 309 ॥ मनस्यस्य परो भाति, पदार्थः पारलौकिकः । चैत्यतीर्थसमुद्धारेऽर्थे व्ययते सङ्घपुष्टये ॥ 310 ॥ सङ्घाची प्रतिवर्ष स, वात्सल्यं समर्मिणाम् । यात्रात्रिकं श्रुतस्याची, स्नात्रं देवस्व: वर्चनम् ॥ 311 ॥ उद्यापनं यथाशक्ति, झानाधुत्सर्पणार्थकं । क्षणं गुरुप्रवेशेऽसौ, विधत्ते सङ्घतर्पणम् ॥ 312 ॥ दीक्षोद्यतं कुटुम्ब स्वं, निष्कामयति भावतः । क्षणं विधाय निस्वानां, सहायं वृत्तिसाध्न्ः॥313॥ चैत्यार्चासङ्घकायेषु, शाने भक्त्या धनं वपेद् । दीने हीने पशौ दुःस्थे, यया लोभहानितः ॥ 314 ॥ समाचीर्णवतः श्राद्धः, प्रतिमाः स्वाः समुद्वहन् । लोभकाष्ठाप्रहाणाया-रम्भादीन् वर्जयेत् तथा ॥ 315 ॥ जीवितान्तसमापन्नो, लोभ व्युत्सृज्य स्र्व्था। तीयें बनेऽजने देशे; संलिख्य मरणं श्रयेत् ॥ 316 ॥ अहो लोभस्य माहात्म्यं, यद् द्वादशवती धरन् ।
Page #17
--------------------------------------------------------------------------
________________ MST / anta'pi Agamo यतिधर्मों पदेशः द्धारक कृति सन्दोहे ॥ 15 ॥ बदरास्वादलुब्धः स, भाविभद्रो वनं गतः । / 317 ॥ त्याज्यं सर्व परेतेन, जानन् , लोभाज्जनः पुन्ः। अन्तेऽपि न व्ययेदर्थ, व्युत्सृजेन्न च धर्म्यपि ॥ 318 ॥ मृता नैके च लोभान्धा, जातास्तिर्यग्भवेष्वपि । अधिष्ठाय निधि खातं, निजान्नन्ति कुत्तुम्बिन्ः॥319॥ श्रावका अपि लोभान्धा, गृहन्ति धार्मिकं धनम् । सहसाऽतिचरन्त्यात्तान्यपि मौग्ध्यातानि च ॥ 320 ॥ मातापित्रादिनोफ्तं स्वं, धर्माथें न व्ययन्त्यपि । कीर्तिलोभान्धितात्मानो, विधित्सन्ति परं स्वकम् ॥ 321 ॥ कृत्वा स्वं क्षेत्रसाच्छ्राद्धो, लोभोषप्लुतचेतनः । तद् व्ययत्यन्यथाकारं, कृत्वा वा न व्ययेदपि ॥ 322 ॥ लाभभूपकृतामाज्ञां, कृत्वा शिरसि किं जनाः । न कुर्वतेऽग्निपातादि वान्तसन्मार्गवासनाः ॥ 323 / / देवधर्मगुरुभ्योऽपि, किं न दुह्यन्ति लोभतः । दानस्यापि प्रसङ्गे यत्, स्वं वदन्त्यन्यदीयकम् ॥ 324 ॥ अकल्प्ये लोभतः क्षिप्त्वा, कल्प्यं दत्ते न साधवे । एवं चेदन्नदानादौ, लोभः किं न परत्र सः? ॥ 325 ॥ संलिख्यानशनस्थोऽपि, श्राद्धो लोमेन किं नहि - / इहलोकाशंसनाद्य-तिचारान् कुरुते मुधा ? ॥ 326 ॥ प्रपित्सवः परिवज्यां, किं लोभान्धितचेतनाः । उपेक्ष्यावसरं तस्या, नं मग्ना भवसागरे? ॥ 327 ॥ लोभसाम्राज्यमुलं, ब्रह्मचार्यपि शक्तिमान् । परिव्रज्यां समादातुं, सबैराग्योप्यलं न हि ॥ 328 ॥ पत्यौ मृते विशन्त्यग्नि, निःस्पृहा वनिता भवेत् । प्रविवजिषुः स्वे किंन, लोभान्मुञ्चति लालसाम् । / 329 / / सवैराग्यः समीक्ष्यार्थी, पौरसङ्घनृपैः कृताम् । संन्यः । स्यन् म्रियमाणो वा, लोभात् किं तत्र नो स्जेत्?॥330॥ लोभान्धः स्वस्य सत्कारं, मीलयेच्छासनोन्नतिम् । परेषां गणिनामेनं दृष्टिरागतया भणेत् ॥ 331 ॥ स्वरूपं दृष्टिरागस्य, लोभनिनष्टलोचनः । न वेत्ति प्रतिबन्धं यदसौ कर्याजिनाश्रये ॥ 332 ॥ स्वस्य सङ्के फुले गच्छे, साधौ लोभविमोहितः । दूषयन्नपरान् सत्यान, महामोहं न किंवजेत? ॥ 333 ॥ लोमेनास्थाय साध्वादीन् , स्वान् परांस्तु-जिघांसति । दुष्षमाकालजं पाप, तस्मिन्नेव पचेलिमम् ॥ 334 ॥ लोमेन गणलुब्धानां, मृषोक्तिः पाठव्यत्ययः । प्राच्यनाशो नवोत्पादः, शासनस्य विडम्बना ॥ 335 ॥ भाव्यनन्ताघ्रसाम्राज्या-मिथ्याष्टिः सुरः क्वचित् । चेत्सान्निध्यकरः किंन, क्लेशिन्यास्तनयोद्भवः? ॥ 336 ॥ गोशालस्य यथा तेजो-लेश्या संसारवर्धिनी । शासनस्य तु द्रोग्भ्री च, लुब्धैश्वर्य सदा तथा ॥ 337 ॥ गणलब्धो यथा गोष्ठा-माहिलो निववो ऽजनि । तथा गच्छादिलुब्धानां, साधुतापि भयङ्करी ॥ 338 ॥ यथा lubdho PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #18
--------------------------------------------------------------------------
________________ गणेशत्वे, प्रेत्येह च भयङ्करः । वराहो वीरतीर्थस्य, तथा लुब्धाः परे पदे । / 339 ॥ त्यक्त्वा गृह कुटुम्ब स्वं, दे। यतिधमाआगमो ऋशं ज्ञातीगृहस्थताम् । मोक्षाय निर्गतो लोभा-दुपधौ सज्यते मुनिः । / 340 ॥ प्राबल्यं धृतिशक्त्योर्नोपधिः पदेशः द्धारक संयमसाधने । तेनोक्तोऽप्यद्भुतं लोभान्मुनिस्तत्रैव मुह्यति ॥ 341 ॥ आसने शयने स्थाने, परिवारे च पुस्त कृति के । लोभान्मुह्यन् मुनिर्वाक्यं, स्थापयेन्मोक्षबन्धगम् ॥ 342 ॥ कर्मसंवरणायोक्त उपधिस्तीर्थ मुनेः । शोभावृद्धिसन्दोहे ममत्वैस्तं, मुनिबन्धाय कल्पते ॥ 343 ॥ यथा वोद्रो जले कर्षन् , रङ्गरक्षामनाः स्त्रियाम् । न जीवितं गतं विद्यान् ॥ 16 ॥ मुनिलोभात्तथोपधौ । / 344 ॥ गृहिणां भवपाताय, गृहपुत्रादिसञ्चयः । यथा तथा मुनेर्लोभात्, शिष्यपुस्तादिसञ्चयः ॥ 345 ॥ चिन्तया गृहिणां पातो, भवाब्धौ दुस्तरे यथा । मुनेःतथा गौरवाय, शिष्यपुस्तादिचिन्तया ॥ 346 ॥ संयमायोपयोग-श्चेद्युक्तं साधनधारणम् । चेल्लोभायोपयोगोऽस्य, व्यर्थ साधनधारणम् ॥ 347 / / उपेक्ष्य जीवरक्षा चेन्, मुने रक्षसि साधनम् । शोभालुब्धस्तदा किं त्वं, ब्रूषे तद्धर्मसाधनम् ॥ 348 ॥ क्लेशेनोपाय' रौद्रेण, रक्षन् धनगवादिकम् । गृही चेदुर्गतिगन्तो-पधिलुब्धस्य ते न कि? ॥ 342 ॥ भोक्तव्यं गृहिभिः कर्म-कृतमन्यार्थमा. त्मना । मुनेर्लुब्धस्य न्यायोऽसौ, स्यात् किं काकेन भक्षितः 1 ॥ 350 ॥ mune betsi na, ki pUjAIdAdeAritA tava / निरवद्याप्यनुबन्धे, लोभः कस्ते मठादिषु 1 ॥ 351 / / अनूद्यमपि ते न । स्यात्, स्नानं भावात् शुचौ हि सं । वारितेत्यहंदर्चा चेल्लुब्धः शोभाहतः कथम् ? ॥ 352 ॥ पूजाहीशूकयुग्मं ते, धार्य मास्त्विति वारिता । पूजा चेल्लुब्धचैतन्यो, धरसेशूकपोट्टलान् ॥ 353 ॥ षट्कायजीवरक्षार्थ, पुष्पाद्यैः पूजनं न ते । स्थानाद्यर्थ तदा लुब्ध, आरम्भ किं न लज्जसे? ॥ 354 ॥ अप्रमादेऽपि ते न स्यात्, प्राणिप्राणविराधनम् । इत्यर्चा चेन्निषिद्धा ते, लुब्धः किं हंसि प्राणिनः ॥ 355 ॥ द्वितीयं ते पदं पात, नेति चित्ते विचिन्तय । लोमेनापि द्वितीयं चेद,भ्रष्टः किं कमलप्रभः 1 ॥ 356 ॥ अर्हता तीर्थमादिष्टं, मुक्त्यै शानादिसाधनात् । लुब्धस्त्वं चेद्भवे लोकान्, क्षिपसीत्यवनं कुतः? ॥ 357 ॥ त्वं सहायोऽसि लोकानां, भवाब्धि- / तरणैषिणां । त्वां नमस्यन्तीति लुब्धस्त्वं, किं भयं शरणान्न तत् ? ॥ 358 ॥ मुनिसङ्घप्रभावेन, तीर्थ्मित्याप्त्गी। परं । स्वाथें लुब्धे मुनित्वं चे-नष्टं श्रीजैनशासनम् ॥ 359 ॥ सवेन त्वं प्रदायान्न-पानायं नम्यते हुदा । संयमै P. Ac. Gunratnasuri M.S. Jun,Gun Aaradhak Trust
Page #19
--------------------------------------------------------------------------
________________ भागमोद्वारककृति सन्दोहे ॥ 17 ॥ पदेशः मातान्, नालं त्रात क्षण कसहायत्वात्वयि लुब्धे समं गतम् ॥ 360 ॥ नन्थस्यास्य तीर्थस्य, रक्षावृद्धयर्थमामत: | सङ्घन लुण्टयन् लोभात्, त्वं किं विश्वासघातीन? ॥ 36 ॥ तप्ता भवाग्निना लोकाः शान्तये त्वत्पदं गताः । लोभात्तभ्यो ऽधन गृहन, कथं निर्वापयिष्यसि ॥ 362 ॥ धर्ममेघाशया: सक्त, प्रेक्षते त्वां मयरवत् । तं दहन्नातरौद्राभ्यां, लोभाच्चेवा । यतिधर्माकिमु प्रयात् ॥ 363 ॥ मठान्तेवासिपुस्तेष, त्वं लुब्धः शरणागतान् । परिग्रहारम्भमीतान् , नालं धातुं क्षण क्षमः ॥ 364 ॥ निरवद्ये पथे पान्थः, परास्तत्रावतारयन् । मतो गुरुनिमग्नस्त्वं, लोभात् सावधवत्मनि ॥ 365 / / -संसारान्धि तरन्नेव, तारयेदपरान् श्रितान् । लोमेन त्वं ब्रुडंस्तेषां, भवितासि न तारकः ॥ 366 ॥ अभव्यो यत्यः लुब्धः सन् , भविनां तारको भवेत् । त्वं भव्योपि प्रलुब्धः सन् , भव्यानब्धौ मज्जयसि ॥ 367 ॥ पात्रबुद्धया जनो दत्ते, मुने! भक्तादि ते परं । लुब्धः परिग्रहीकुर्वन् , पापाप्तांस्त्रायसे कथम् 1 ॥ 368 ॥ .. मुधाजीवितया पां., त्वं मतोऽसि तितीषुणा लोभात्फलं तु भौमादे-राख्यन् किं फलमाप्स्यसि ? ॥ 369 ॥ बालग्लानार्थमेषा ते, -मिक्षा सम्पत्करी परं । लुब्धस्तामन्यथा कुर्वन् , शास्त्रवाफ्यान्न लज्जसि ? ॥ 370 ॥ मतस्ते पात्रनियोगोऽसह। शैक्षातुरार्थकः । धारयंस्तं ब्रडन् लोभान , नग्नाटान् किं वदिष्यसि ॥ 371 ॥ गृहिणामुपकाराय, मिक्षायै भ्रमणं मतम् । कुर्वाणोपि च तल्लुब्ध, उपकारचिकी कथम् ? ॥ 372 ॥ प्रत्याख्यानस्य शोभा सा, दैनिकस्य यदर्षणात् । सूर्यादेरनु भोक्तव्यं, लुब्धस्य ते तु का कथा ? ॥ 373 ॥ निमन्त्र्य बालशैक्षादीन् , भोजनं यमिनां हितम् । निगृह्य लुग्धस्त्वं भक्षन् , स्तेनस्त्वं शासने न कि ? ॥ 374 ॥ चेत्त्वं न लोभमेतोऽसि, जिग्मिषुर्भिक्षणे त्दा। छन्दिताऽसि.तपस्व्यादीन् ,न चेत् काकश्ववर्तनम् ॥ 375 ॥ लुब्धोऽन्धसि न स्थविरो, नोपधौं स्याद्रणाग्रिमः । जानन्तिति द्वयोर्चुग्धः, किं लज्जयसि तत्पदात् (n)॥37॥ सङ्ग्रहोपग्रहे रक्तः, सूरिःसर्वगणार्षकः । क्षामणे गच्छसक्तोऽयं, भण्यतेऽतो न लुब्धता ॥ 377 ॥ वैयावृत्त्योद्भवं सातं, न कदाप्यपगच्छति । निर्लोभ एव तत्कुर्याद्, दिशाः शून्यास्तु लोभिनः ॥ 378 ॥ गृहस्थैर्यन्मुधा दत्तं, संयमोपग्रहाय ते । न दत्सेऽन्येभ्य उद्धृत्य, लोभाद्धा! मोक्षगामिनम् ॥.379॥:जानास्य्द्त्त्मेत्द्धि, लोभायद भक्षणं गुरोः । लोभात्तथापि कुर्वस्त-दहो म्हाव्र्तोद्धुर्ः। ॥ 17 ॥ ॥ 380 // तन्वन् श्रीसवात्सल्या तीर्थकत्वं समानुते । वनोषि दोभातजानन्, न ते का कार्यदक्षता 1 ॥ 381 ॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #20
--------------------------------------------------------------------------
________________ x.. रा तन्वन् साधुषु वात्सल्यं, चक्री जात इहादिम्ः। विदन्नप्येतदाघ्रातो, लोमेन, न करोषि तत् ॥ 382 ॥ चतः आगमो 2धर्ममेदेषु, दानमादौ प्रकीर्त्यते । लोमेन हार्यते तच्चेत्, काऽऽशा तवाव्यये पदे ॥ 363 ॥ श्रावकाणां व्रतेषग्रं, मतं । यतिधर्मा'. . द्धारक दानं शिवार्थकम् । लुब्धः साधुरकुर्वस्तद्, भविष्यन्त्यां कथं भवेत् ॥ 384 / हत्वाऽनन्तानुबन्ध्यादीन , सम्यक्त्वं पदेशः कृति शिवदायकम् । लब्ध्वाऽऽत्मरमणः त्वं सन् , मुने ! लोभ दधासि किम् ? ॥ 385 ॥ हित्वा दारान् धनं गेहान्. सन्दोहे लब्ध्वा मोक्षप्रदं व्रतम् । महाव्रतधरो जातो, मुने । लोभं दधासि किम् ? ॥ 386 ॥ अधीते जिनराहुक्ते, स्स्त्त्काया॥18॥ दिप्रदर्शके । श्रुते परीक्षितो गीतै-मुने । लोभं दधासि किम् ? ॥ 387 ॥ पर्यायक्रमसंप्राप्तं, प्रकल्पादि त्वयाधीतं । गीतार्थो. देशनाहस्त्वं, मुने !. लोभ दधासि किम् ? ॥ 388 ॥ स्वयं कार्यः परिहारो, यथावादीतथाकियः । हेयानामित्थमाम्नाते, मुने! लोभ दधासि किम् ? ॥ 389 ॥ ये त्वां श्रिताः (शिवो) गुणो-धुक्ताः शिवाय "स्पृह्याल्व्ः। तेऽनुक र आचारं, मुने! लोभं दधासि किम् ? ॥ 390 ॥ इच्छाकारादिकाः सामाचार्यश्चारित्रकारणम् । तिरश्चां चरणं नेतो, मुने! लोभं दधासि किम् ॥ 391 ॥ विनयः शासने मूलं, : विनयो मोक्षपादिका । महानिधेः समं लब्ध्वा, मुने! लोभं दधासि किम् ॥ 392 ॥ अतिशायीनि शास्त्राणि, प्राप्तानि कृपया. गुरोः । देवादीनां वरेऽतृष्णो, मुने ! लोभं दधासि किम् ॥ 393 ॥ पर्यायपरिणामाभ्यां, प्राप्तं शोधिकरं श्रुतम् । मेढीभूतोऽसि गच्छे त्वं, मुने! लोभं दधासि किम् ॥ 394 ॥ स्वरूंपरमणीसूय, बाह्य व्युत्सृज्य दुख्द्म्। आराधनासमायुक्तो, मुने ! लोभं दधासि किम् ॥ 395 ॥ प्रीत्यादिनाशको लोभो, विनयादिवानलः । गुणश्रेणिनिघाती स, मुने! लोभं दधासि किम् ? ॥ 396 ॥ लोभेन प्राणिनो भ्रान्ताः, पतिता मोक्षमार्गगाः । प्रमादवृक्षबीजंस, मुने! लोभ दधासि किम् ? ॥ 397 ॥ नेशश्चेद्धर्तुमेनं त्वं, मोक्षे तत्प्रापके धर । एतदेव हि वैराग्यं, यन्नाशस्तेन तस्य तु ॥ 398 ॥ बाह्येऽनित्ये गतायाते, भवे प्राप्येप्यनेकशः । बाह्येऽर्थ घता ते चेन्मोक्षाय किं तनुं त्यजेः ? ॥ 399 / / कुरु तत्र मुने । लोभ, यल्लब्ध नहि त्यज्यते । अनन्तत्वात्पुनस्तत्र, नांशतोऽपि ॥ 18 ॥ प्रवर्तनम् ॥ 400 ॥ हतः क्रोधो हतो मानो, हता मायाऽर्थना ह्ता। प्राप्तो धर्म परं दूरे, मोक्षात्सत्यो न चेदयम् ॥ 40 ॥ रत्नं वित्तव्ययेनातं, स्वर्णयुक्त्या विभूषितम् । आदर्शवत् परं मृष्ट, परं काचस्तदा किमु ॥ 402 ॥ आस्तिका Jun Gun Aaradhal Trust निधः समं लब्ध्वा, मुना लाभ दधासि किम् ॥ 39 ॥ ॥ इच्छाकारादिकाः सामा
Page #21
--------------------------------------------------------------------------
________________ यतिधर्मो आगमोद्धारक कृति सन्दोहे ॥ 19 ॥ सम एवैते, धर्मवादपराः परम् । मुक्त्वाहतं न कश्चिद्यः, सत्यं धर्ममुपादिशत् ॥ 403 ॥ सत्यं द्विधा जने धर्म, तत्राद्यं व्यवहारिकम् । तदाश्रित्य जनः सत्य-वादीति व्यवहारवान् ॥ 404 ॥ जने च केचिदर्था.ये, स्वरूपेणातथाविधाः । उच्यन्ते ते तथात्वेन, निःस्वो लक्ष्मीपतियथा ॥ 405 ॥ अत एव च विद्वद्भि-षइइषा व्य्व्हारिन्नी। उक्ताऽपरेव सत्या तु, याऽऽराधनोद्यते जने ॥ 406 ॥ पदार्था मुनयश्चेति, द्वयं सत्त्वेन कथ्यते । आराधनाश्रिता सत्या, यन् मुनीनां हितावहा ॥ 407 / / जीवादीनां पदार्थानां, येषां न्यक्षा विदा नहि । ब्रयुः स्वरूपमेषां ते, किंन साहसवादिता? ॥ 408 ॥ आभवं यः समस्तासु, क्रियासु प्राप्त्चेत्न्ः। अहंत्वेन, स वाच्यं स्वं, किं जीवमवमः न्यते? ॥ 409 ॥ दुःखाद् भीरुः सुखं प्रेप्सुः, स्वयं सर्वप्रवृत्तिषु । वर्तमानोऽन्वहं लोकः, किं जीवमवमन्यते ॥ 410 ॥ आश्रयन्नेकमध्यक्ष-मप्रेक्ष्यात्मन उद्भवं । वदन् भूतोत्थमात्मानं, किं. जीवमवमन्यते ?. ॥ 41 ॥ उत्थापयन्ननुमयानुमा प्रतिपदं च ताम् । वार्तादिषु श्रयन्नज्ञः, किं-जीवमवमन्यते ॥ 412 ॥ गोचरातीतमध्यक्षमवैत्यात्मानमासा । गुणा एवेन्द्रियार्थास्तत्, किं जीवमवमन्यते ॥ 41 ॥ वर्णे गन्धे रसे स्पर्शे, भिन्ने किं धटदर्शनं? / गोचरातीत आत्माऽयं, किं जीवमवमन्यते ॥ 414 ॥ यथाऽऽकृत्यादिबोधेन, झानं घटपटादीषु । तथात्मा झानस्मृतिमिः, किं जीवमवमन्यते? ॥ 415 ॥ न गुणो द्रव्यविमुख, इति शानाज्जीवाश्रयः । द्रव्यरूपः सपर्यायः, किं जीवमवमन्यते ॥ 416 / / गुणोऽपि पर्यवात्मा यद्, द्रव्यं पर्येति तत्तया । द्रव्यपर्यायमय आत्मा, किं जीवमवमन्यते ॥ 417 ॥ आकारः केवलः कुम्मे, मृद्धति न वचस्तथा । जीवदेहमयो मर्त्यः, किं जीवमवमन्यते ॥ 418 ॥ द्रव्यं नास्ति विनावस्था, नावस्था द्रध्यवर्जिता । ज्ञता जीवमयो भूत्वा, किं जीवमवमन्यते ॥ 419 / / पर्यवाणां समुत्पत्तिः, क्रियाकारणयोगतः । तदभावाद् ध्रुवे द्रव्ये, किंः जीवमवमन्यते । / 420 ॥ जन्मनोऽस्माद् ध्रुवं अन्मोत्तरं प्राय य्त्। त्रिकालिकम् । जीवद्रव्यं बुधैर्मान्यं, किं जीवमवमन्यते ॥ 421 ॥अनुकूल्ण् सुखं दुःखं, प्रतिकूलं तु वेदयन् । श्रितः शुभाशुभं कर्म, किं जीवमवमन्यते ॥ 422 ॥ जीवे व्यपगते देहा-न्न ग्रावेव सवेदन तंच सूक्ष्ममिति मौग्ध्यात् । कि जीवमवमन्यते ॥ 423 ॥ कश्चित्कोऽपि पराल्लोका-दभावान्न प्राग्त्ः। प्रेत्याभावो न प्रत्यक्षात किं जीचमवमन्यते. ॥ 42 ॥ धर्मिणां प्रेत्यसद्भावाद्, गतिरच्छैव किरियमे । तत्सद्भावे किं भविष्यन्ति: किं जीवमवमन्यते ॥ 425 ॥ P.P.AC.Gunratnasuri M.S. . . Jun Gun Aaradhak Trust
Page #22
--------------------------------------------------------------------------
________________ यतिधर्मापदेशः कृति सन्दोहे नृणां सन्त्येव लोकेऽस्मिन् ,ज्योतिप्का र्त्न्गेहिन्ः। उत्तरे प्राज्यधर्माणः, किं जीवमवमन्यते ॥ 42 ॥ नाकेऽत्यक्षे भागमो शिवेऽत्यक्षे, zAntiya'kSA न किं नृणाम् । किं स्यात् कषायदावेन, किं jiivmvmnyte॥427|| दुःखप्रतिक्रियाः कामाः, बारक शैत्यादिसाधना यतः । स्वाभाविकी पराशान्तिः, किं जीवमवमन्यते ॥ 428 ॥ नासर्वक्षाक्षनिवृत्त्या, स्यादभावोऽर्थगोचरः । नान्धा दृष्टया जगच्छ्न्यं , किं जीवमवमन्यते ॥ 429 ॥ प्रवीणो योऽर्थज्ञाने स्यातं निषेद्धं tu sa kssmH। सन्तं जीवमजानानः, किं जीवमवमन्यते ॥ 430 ॥ स्पर्शवर्णरसातीतं, योऽथै शातुं क्षमो नहि । spAdigocarARoll तीतं, किं जीवमवमन्यते ॥ 431 ॥ कथं ज्ञानं किमाधारं, कश्च हेतुश्चलाचले । अतोऽत्रालम्ब्य धृष्टत्वं, किं जीवमवमन्यते ॥ 432 ॥ परीहारे हि पापानां, हानिः कापि न सन्तुणाम् । अत्यजन् गर्तसम्पाती, किं. जीवमवमन्यते ॥ 433 / / गर्भकालात् सुखं दुःखं, वेदयन् विविधं जनः । कर्मणोऽगात्फलमिव किं जीवमवमन्यते ॥ 434 ॥ पश्येन्नाजो यथा व्याघ्र, म्रियते किंन तावता? / मोक्षानीक्षणतो नाघात, किं जीवमवमन्यते ॥ 435 ॥ तप्तायसी भयस्थानं, गणयन् वृक्षसाक्षिवत् । साधयन्नास्तिको जीवं, किं जीवमवमन्यते ॥ 436 ॥ निषेधको न विश्वस्त, विश्वे जीवात्परः पुनः । भूत्वा निषेधको घटः, किं जीवमवमन्यते ॥ 437 ॥ तनुक्षितेः परं तत्त्वं, न कामेशु विवे 1 किनां । सुखं कण्डूयनाभं तत् , कि जीवमवमन्यते ॥ 438 ॥ तपो रोगविनाशाय, सहिष्णुत्वाय शान्तये । धातू नां तद भुवन् दुःखं, कि जीवमवमन्यते ॥ 439 ॥ आत्मानमनुकृत्या येऽभ्युपगम्यापि सर्वगम् । मन्वानाश्चेतना. देहा-दित्याख्यान्तो हि नास्तिकाः॥440॥ शानस्थानात् परे स्थाने, किं नु स्मृत्यादि दृश्यते? / प्रत्य गन्ताक सभागन्ता, कथं वा मृतिरात्मनः ॥ 441 ॥ कर्मोदयानुभावेन, जीवाजीवप्रवर्तनं । लेष्टुघासे मृते मत्थ-कि लेष्टों कर्मविक्रियाशा Adarza'sannikRSTAnAM, छाया बधैर्न dRshyte। दरस्थमय आकर्षन्नयस्कान्तोऽपि कि नहि ॥ 443 / / सर्वे सर्वत्र चेज्जीवा, कस्य किं कर्म किं फलं? / चित्ताद्यपीह दुस्थं स्यादात्मनीष्टं मते विभोः ॥ 444 ॥ IS आत्मन्यवयवोपते, कथमक्षेषु सनमः । ज्ञानाशानान्वयात्किन, मान्यो विरोधिसङ्करः ॥ 445 / / ज्ञानादीनां गुणाना: सत्स्थानां कर्मक्रियावतां । परिणामभुवां ज्ञानं, कथमझात' आत्मनि ॥ 446 ॥ अतीन्द्रियार्थवेत्ता योऽसावात्मान KIbadetaM । तद्वेता निर्गतो मोहाद्रागद्वेषमयाज्जनः ॥447 ॥ मोहरागद्विडाक्रान्तो, घनं कर्म प्रतिक्षणं । समादत्तं na kA . . RIPP.AC. Gunratnasuri Ms. . Jun Gun Aaradhak Trust , nA, chAyA AtmanyavayavopalAvA, kasya // 20 //
Page #23
--------------------------------------------------------------------------
________________ यतिधों आगमोद्वारककृति सन्दोहे ॥ 21 ॥ पदेशः चाप्नोति, सार्वजय वीतकल्मषम् ॥ 448 ॥ अतः सर्वक्षमूल स्यात् , स्त्य्मात्मादिगोच्र्ण्। तथाभूतान.ये ते न; सत्यात्मादिप्ररूपिणः ॥ 12 ॥ अशरीरे न.सापश्य, संयमादि न तद्विधे । शरीरं नाऽस्त्यबन्धस्य वृथाऽनादीशकल्पना ॥ 450 ॥ सिद्धो बुद्धो. विमुक्तरचे ति प्रत्यर्थिभुवो गिरः । बन्धो शानादिमि श्यो, वृथाऽनादीशकल्पना 51॥ समानेपि च, जीवत्वेऽनादिशुद्धाः परेन किं? | शानादिलक्षणाः सर्वे, वृथाऽनादीशकल्पना ॥ 452 ॥ सर्वज्ञोऽसाविति प्रोक्तं, सर्वक्षेनेतरेण. वा । विधाऽपि, सार्वतोत्पादो, वृथाऽनादीशकल्पना ॥ 453 ॥ आत्माद्यतीन्द्रियार्थानां, देष्टा सर्वशतायुतः । न चेद् व्यर्थानि शास्त्राणि, वृथाऽनादीशकल्पना ॥ 54 ॥ देष्टा मुखेन सहितो, मुखं तनुयुजस्तनुः । नाकर्मणों न सोऽबन्धो, वृथाऽनादीशकल्पना ॥ 455 ॥ कालस्यानादितां नित्यानन्तता परमेशिनां । पूर्वे पूर्व हेतवोऽमी, वृथाऽनादीशकल्पना ॥ 456 ॥ बन्धोऽपि कर्मणोऽना दिः, कृतकोः वर्तमानवत् । साधनादी. व्यक्तिवाही,. वृथानादीशकल्पना ॥ 457 ॥ अकर्मणोऽपि बन्धश्चेत्, सिंद्धेऽनाश्वास आदर:...न धर्म, कर्मणोऽहेतोवृथानादीशकल्पना ॥ 458 ॥ नाबन्धस्योदयो नैवानुदये krmbndhnN। निबन्धोऽतः शिवेऽयोगो, वृथाऽनादीशकल्पना ॥ 451 / / विना धर्मण सिद्विश्वेद, वृथा. धर्मार्थिता न्रे। सद्धर्मणैव, सिद्धिश्चेद, वृथाऽनादीशकल्पना ॥ 460 ॥ सम्बोधसुवृत्तानि, सिद्धहेतुर्यदा मतः । तान्येवाहत्य सिद्धिश्चद् वृथाऽनादीशकल्पना ॥ 461 ॥खीण्न्ण् न कर्म स्यान्न कर्ता कर्मवर्जितः । बीजारे यथाऽनादे-वृथा इनादीशकल्पना ॥ 462 ॥ आत्मा शानगुणो द्रष्टा, सुखदु:खविमुक्तिमान् । युक्तो दृष्टया प्रवृत्त्या चायुस्तनू गोत्रदानयुक्. ॥ 463 ॥ आत्मानमष्टधा..कर्म-शान्तेरुदयाच्च सत्फलं । सर्वाण्यप्यविशेषेण, नाशयित्वा शिवं बजेत् ॥ 464 ॥ अशानाः कर्ममेदानां, गुणाना- मात्मभाविनाम् । अवित्त्वा तत्क्षयोपायं, कथमाचर्य सिद्धिगा। ॥ 465. सिद्धौ, जिगमिषा येषां ते. praakttpraaptinishcyaaH| चरमा गते व्रते, निश्चितिरेवमनिनाम् ॥ 466 ॥ सिद्धिरेव जगत्यर्थो, तापरः परमार्थभाक ! विहायैनां च तन्मार्ग, जगत्सर्व भयं मनेत् ॥ 47 ॥ सिद्धयथा साधनान्यस्या, बाधकानिःच.श्रीप्सति । शात्वाश्रववन्धौ तुष्टो, यो तपसि वर्तते ॥ 468 ॥ एवं च शानदर्शन। चारित्रैरांत्मशुद्धिमान् । ज्ञाननादीनि हत्वा सोऽरागः केवलमाश्रयेत् ॥ 469 ॥ द्रच्याध्वकालभावात्मा, sarvos " ॥ 21 // P.P.A.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #24
--------------------------------------------------------------------------
________________ खारक . सन्दोहे रास्तेन पुगवे । मानाधीना मेयसिद्धिस्तस्मिन्मेवोपपद्यते ॥ 40 ॥ दूरमन्त व्यापि, निष्प्रदेश प्रदेशयुक् । भूमि आगमो. भवद्भावि द्रव्य-मनेनाशेषमीक्षते ॥ 472 ॥ स्वरूपस्य पदार्थानां, केवलेनावबोधनात् । साक्षात् दृष्ट्वात्मादिसाथै, सेप्टे.यातुं तु मनुवम् ॥ 72 ॥ यथार्थ घेत् पदार्थानां, विना केवलसंविदं । स्वरूपमेव बुद्धन, सत्योद्यत्वं मरीचिका ॥ 473 ॥ बाला युवेंथाऽशाना, स्त्य्वादामिमानिन्ः। अवीतरागासर्वशास्तथा मोक्षाध्यदेशका ॥ 2 ॥ ॥ 47 ॥ धृष्टवां परमां नित्वा,छामस्थ्येन म्लीम्साः। 'आत्माद्यर्थानकात्वापि, भवन्ति मार्गदेशकाः ॥ 47 ॥ रूपस्पर्शादिषिकलो, नह्यात्मेन्द्रियगोचरः । केवलेन बिनैतेषां, देशना ध्यानध्यमेव हि ॥ 46 ॥ आस्तामात्म्मु-1॥ ख्याना-मिन्द्रियातीतमूर्तिनाम् । असत्यान्यणुमुख्यानां, रूपं वितथमुच्यते ॥ 47 ॥ अनन्त अणवः सूक्ष्मा, सूक्ष्म दृश्ये न सम्मताः । षष्टित्रिशाशं तं, पृष्टत्वेन न्यवेदिषः ॥ 478 ॥ न वर्गणा विदुस्तेऽष्टी, पृथ्व्या दीस्ते पृथग जगुः । वाला अप्यधुना वायोरपांच विदुरेकताम् ॥ 479 ॥ प्रदेशोऽभ्रस्य कालस्य, समयः सौम्यतो । / 3 मतः । न यइप्तेइरभावेन, ते किं सर्वडताभृतः ॥ 40 ॥ जगत्सर्व शुभां वाचं, स्वस्मिल्लात्यतथादशं । / / सर्वेऽप्यात्मसु साक्ष्य, लान्त्यल्पमतमा अपि ॥ 481 ॥ रागो द्वेषो महामोहस्त्रयोऽप्येते सुदुर्जयाः । वैराग्येण । / यस्तेषां तच्च दुर्लभमहिनाम् ॥ 482 ॥ अनिर्जित्य महामोह, सार्वैयं न shryejjnH। नाविभाते विभाते स्याद्वानोरुदयसम्भवः ॥ 483 ॥ असर्पक्षो जनो भूयान् , सर्वसत्यामिमानवान् । दुर्लभ तत्त्वसज्वानं, सेन सत्यं सुदुर्लभम् ॥ दुर्लमे तत्त्वसज्याने, सत्यधर्मनिरूपणं । दुर्लभ सेन जीवानां, दुर्लभा शुद्धधर्मवाक । ॥ 48 ॥ सद्धर्मश्चेच्छ धर्मनाम्ना जनो भ्रमेत् । सूक्ष्मबुद्धया ततो धम, परीक्षेत हितावहम् । 486 ॥n पन्धेन परीक्ष्यं स्यात्, सनं भुवि दुर्लभं । सूक्ष्मघुद्धया विना धों, न परीक्ष्यो नृणां भवेत् ॥ 487 ॥ शाकेऽपरीक्षिते धनं, धान्ये मासोऽशुके ऋतुः । दारेषु जन्म धर्मे तु, भवाः सख्यातिगा वृथा ॥ 488 ॥ दारेश्वयें गृहे धान्ये, क्षेत्र वादार सुनिर्णयाः । धर्म वादच्छिदाऽरक्तेऽद्विष्टे सा दुर्लभा. दशा ॥ 489 ॥ त्यज्यते बसनं लोक सुरादिसम्म सुखं । दुर्घमेण कृतो पासो, न गच्छति भवान्तरे ॥ 490 ॥ तथाभव्यत्वपाकरचेजी कालादिमिर्मवेत् । स्वभाषतस्सदा सत्य, धर्म रोचति नान्यथा ॥ 491 ॥ योगिनवान वानमा satra TASHARMAkMediiadincataanta r
Page #25
--------------------------------------------------------------------------
________________ आगमो दारक कृति ॥ 23 ॥ स्थाद्विवादनं । आतेऽस्मिंचते शीनं, नैवं धर्मविषादनम् ॥ 499 ॥ भूयांसो धार्मिका वादा, असत्याः सत्यक- यतिधमी पिणः । धर्मा यतो महाघे यवनकार्य च भूरि तत् ॥ 423 ॥ परीक्षा दुर्लभा तत्र,सर्वेयधर्मवादिनः । आग्रहक दस्तत्त्वात् , सत्यो धर्मः सुभाग्यतः ॥ 494 ॥ परेशा धृष्टतां धृत्वाऽशात्या जीवान् स्वरूपतः । लोकहेर्या प्रसान् जीवानाहुर्न स्थावरान् पुन्ः॥495॥अब्धिमुपेक्स्स्य् बिन्दु य, आख्यातीह नरोयथा |त्थाऽन्न्तानुपेक्स्स्यामी, स्तोकानेव जगुस्तकान् ॥ 426 ॥ झित्यप्तेजीमरुद्वानान्, सद्वित्रिचतुःपञ्चखान् । जीवान् जीवतया प्राहुयें सर्वशा यथार्थतः ॥ 497 / जीवान्मत्वा सांस्तेऽपि, नोयुर्धर्म विधाऽमलं । शुद्धः कषेण भेदेन, तापेनाचारमार्गग ॥ 428 ॥ जीवानामुपकारः स्यात्, पारम्पर्यात् परस्परं । तदुपेक्ष्य वयोऽधम्य, जीवो जीवन मित्यगुः ॥ 499 ॥ असानामपि रक्षायै, नोपकरणानि चक्षिरे । रजोहत्यादिकान्येमिः, सम्भवोऽस्याः कथं भवेत् ॥ 500 / जीवरक्षाविधिओक्ता, प्रमार्जनमुखोपि यः । नेर्यासमितिप्रमुखा, आचारोपि निदेशितः ॥ 501 ॥ हिंसाकारिषु येऽनर्था, दयाकारिषु ये गुणाः । तन्निन्दाप्रशंसा, पुष्टान्तास्तैश्च नोदिताः ॥ 502 ॥ मित्नामिन्ने तनोवि, हिंसाहिंसादिसम्भवः । नित्यानित्येऽविभौ जीवेश्वभ्रादिगतिसम्भवः ॥ 503 ॥ शुद्ध स्वर्ग भवेत्तापात) तथाऽर्थाः । स्वाद्विरः पुनः । कपाछेदोन तापोऽस्ति, लेशतोऽपि कुतीथिनाम् ॥ 504 ॥ योग्य आचारधर्माय, स यस्य स्या कुटुम्बिके गुणान्यायार्जितार्थाचा, पञ्चत्रिंशत् सुभमवत् ॥ 505 ॥ स्वयं चाक्षुद्रायः syaadekviNshtisgunnaiH| अलक्कतोयथा क्षेत्र, निम्नोन्नत्यादिवर्जितम् ॥ 506 ॥ दानशीलतपोभावा, बीजं धर्ममयं शुभ लोमेच्छामीकुचिन्ताबां, व्यवच्छेदाद्वितावहम् ॥ 507 ॥ मिथ्यादृष्टयुद्भवत्कर्म, सम्यगदृष्ट्या निरुध्यते । तथैवावतसम्भूतं यतादानेन रुध्यते ॥ 506 ॥ पापस्थानानि सम्यक्त्वाद, पापस्थानतया मनेत् । निरोद्धव्यानि धर्मायाशक्तः स्थूलान्यपि त्यजेत् ॥ 509 ॥ | चिन्तयेदात्मनाऽजन, सम्यग्दृष्टिः स्थिरांशयात् । प्राय शिवं तदध्वा तु, शुद्ध संवरनिर्जरे ॥ 510 ॥ वीक्षेत प्र. त्यह जीवं, संवृतं तपौद्यतम् । सुमार्गगं तथा च स्याद, कायपाती भवावटे ॥ 511 ॥ भव्यत्वपरिपाकेन, U. I यात्येनमा भयात् । सम्यक्रवहानचारित्रं, शुद्धाच्छुद्धतम प्रजेत् ॥ 516 ॥ जीवाजीवाश्रवन्धान, संवरं निजरी शिव । तत्त्वानि लघुकर्माती, धधीवातवाक्यतः 1513 ॥ * सुक्ष्मवादरमेदेना-मन्तप्रत्येकमेदतः । ga. na - / Ac. Gunratnasuri M.S... Jun Gun Aaradhak Trust
Page #26
--------------------------------------------------------------------------
________________ तिवेदकषायायैरजियों विबिंधा भुवि ॥ 51 ॥ जीवानी पुलानी चा. योगाधर्मादिवस्तुनः । कालपुद्गलजीवाना, भागमो- पटक द्रव्येषु सिद्धथति ॥ 515 ॥ संकषायांकषायाणां, शाननाद्यष्टकर्मणाम् । मनोवाकायजाद्योगांदाश्रयो बन्धमू य्तिधों। द्धारक- मिका ॥ 516 ॥ कर्माणूनां गृहीतानां, क्षीरनीरवंदात्मनि । मिथ्यात्वाद्यैरसं काल, बन्धो निर्धार्य बन्धनम् ॥517कृति । आगच्छत् कर्म रोद्धव्यं, धर्मः क्षान्त्यादिमिः सदा । विविधं च तपः कृत्वा, क्षेयं प्राग्बद्धकर्म तु ॥ 518 ॥ संसा--10. सन्दोहे जा र भात्तदाभ्याम, धर्म्यशळे शिवाप्तये । सदानन्दचिंदापूर्ण, शिव जन्मान्तकोज्झितम् ॥ 519 / / एषामला स. 24 ॥ सप्ततत्त्वी, पुण्यपापे तु साधने । श्रद्दधाति नसें ह्येवं, स्वभावाद्वा गुरोगिरा ॥ 520 ॥ मतिश्रुतावधिमन:- पर्याय केवला-विदः । क्रमों (तासू सरं श्रुतं लब्ध्वा , चारित्रेण--शिवं व्रजेत् ॥ 521 ॥ येऽमुंमागे न बुद्धास्ते, ज्ण्गुः। शीलं श्रुतं द्वयम् । प्रधानगौणभावेन, हाऽशाना, कतमा दशा? ॥ 522 ॥ तृप्तिरारोग्यमाप्ति-स्तीरं राज्यं जा यो यशः । न केवलेन वृत्तेन, शानेनान्यतरेण वा.॥ 523 / / ये केवलेन बुद्ध्वैवं, सत्यं धर्म फलान्वितम् । उत्तमोत्तमतां प्राप्ता-~स्ते लोकेभ्यो जगुस्तकम् ॥ 524 / सूक्ष्मान्तरितदूराजानीते केवलात्मना । सत्यस्तित्केवलं राग-द्वेषांशुचिपरिक्षयात् ॥ 525 ॥ सर्वेऽपि वादिनः स्वेशान्, सर्वज्ञान सत्यवादिनः । ऊचुः परं द्वयं तत्स्याच्छुचावात्मनि नापरे ॥ 526 ॥ मालिन्यापगमः शौचं; द्वयमापेक्षिकं त्वदः । एको मलो न सर्वेषां, शौचमेक भवेत्कथम् ? ॥ 527 ॥ ज्ञाननादीनि कर्माणि,,चिदानन्दमयात्मनः । मलं तस्य तु शौच स्या-दव्यये संस्थितिः पदे ॥ 528 ॥ रागद्वेषौ चारित्रे, शाने विस्मरणादिकम् । सम्यक्त्वे संशयाद्याश्च, मलो नाशे तु शौचता ॥ 529 ॥ 1 ॥ दुर्भ शानमर्थानां, सत्यं तत्रापि देशना । शौचेनैव यथाशात-मशौचो विपरीतवाक । / 530 ॥ सत्यवादैषिणा कायें, पुरः शौचे परीक्षणम् । दोषा अष्टादशाता, यस्मात् स.परमः शुचिः । / 531 ॥ मलाः सत्येऽशता क्रोधो, मानः शाठ्यं लुमिर्मदः |.रागोऽरागास्व्पिः शोकोऽली चौर्य भयं वधः ॥ 532 ॥ मात्सर्य प्रेम रमणं, हास्यमेते मृषाखनिः । नतद्रहिते सत्यं, तद्वान्नापूज्यतां व्रजेत् ॥ 533 ॥ एवं सर्गस्थितिप्रान्तैषियित्वा मृषा जनम् -1 I. "इवेस् - श्वरत्वं समातान्ति, नभ्योऽशौचोऽपरो भुवि ॥ 534 ॥ न समक्षं परेषां स्यात्, स्त्रीसनी नर उत्तमः । ये तु मूर्ति खिया युक्तां, स्थापयन्ति स्वका मलात् ॥ 535 ॥ तहकप्रेमरसा रक्ता, अयुः सार्वतां katham |-aatmaady |24|| MP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #27
--------------------------------------------------------------------------
________________ स आगमोद्वारक . . .कृति सन्दोहे ॥ 25 ॥ - तींद्रियार्थानां, कथं सत्यप्ररूपकाः ? ॥ 536 ॥ स्वां मूत्तिं शस्त्रमालाकां, रागद्वीमोहसूचिकां । स्थापयन्ति कर्थ शौचं, सत्यार्थानां प्रशासने ? ॥ 537 ॥ आरम्भार्थेषु ये सक्तास्ते किं सत्यानुवादिनः । यद्वा तद्वा जना किन, ख्यान्ति स्वार्थकतत्पराः? ॥ 538 ॥ अत एवोच्यते सद्भि- शीलो शानवानपि । उपजीव्यो. जलापूर्णो, यतिधोयथा.नीवैः श्रितोऽवटः ॥ 53 ॥ शुचिः स एव धर्मः स्याद, यत्र शास्त्रेरिता किया । मैत्रीप्रमोदकारुण्य-मा । पदेशः ध्यस्थ्येन विभूषिता ॥ 540 ॥ देवपूजा गुरूपास्तिः, सा शुचिस्तदगुणाश्रया । या संयुक्ताऽऽन्तरभक्या, सत्काले मोक्षहेतवे । / 541 ॥ वृत्तिआयागतेद्रव्यैरन्यावश्चनयुक किया । अन्त्यापकारवियुता, चिन्ता धर्मार्थिनः शुचिः ॥ 542 ॥ शुचिर्या देहवस्त्रादेस्तन्नैर्मल्याय धार्यते । सा लौकिकी यतो नैषा, पापनाशाय युज्यते ॥ 543 ॥ ॥ यद्यात्मा शुचितां यायाद्रागादिम्ल्व्र्जित्ः। यथास्थं वुध्यते पृथ्व्यादीनां भावाननीश्वरान् ॥ 544 ॥ अभ्रार्योगारताम्राद्याः, स्वस्वस्थानसमुद्भवाः । काठादाग्निमरुद्भ्योऽम्बु वृक्षाद्याकर्षणोद्भवाः । / 545 ॥ शुचिरात्मा कथं दुःखसुखे स्वप्राच्यकर्मजे । भाविन्यौ पुण्यपापोत्थे, गती चेशं निमीलयेत् ॥ 546 ॥ ईश्वरः सर्वजन्तूनां, जीवादीनि प्रकाशयेत् । सूर्यवंज्जन्तवस्त्वस्माद्धयादेये प्रवर्तकाः ॥ 547 ॥ एवं कर्मापगमतः, शौचोऽङ्गी स्त्य्वाण्ग्र्त्ः। लोकानां पुरतः सत्य-मेवाख्याति न चेतरत् ॥ 548 ॥ झाननादृष्टनाशेन, जीवे झानं यथा स्फुरेत् । चारित्रमोहनाशेन, देही चारित्रवान् भवेत् ॥ 542 ॥ कैवल्यं गृहिलिङ्गस्था, आप्य चारित्रमियति । केवली भरतः शक्रेणाचितश्चरणं श्रितः ॥ 550 ॥ शुचिंतां प्राप्य सर्वेऽपि, संयमाध्वनि गत्वराः । भवन्ति निर्मले हेन्नि, कालिमा स्यात् किमंशतः । AL552 ॥ आत्मज्ञाननिलीनानां, कर्तव्यं नावशिष्यते । वागियं शानपापानां, स शानी फाल्गुनाभवत् (का) / / 552 ॥ शानिनःसंयमे मना, आश्रवेभ्यस्तु निर्गताः । नोच्चलो भवेज्ज्ञानी, संयमो ह्यात्मरक्षकः ॥ 553 ॥ संयमः सप्तदशंधा, पृथ्वीरमादिसाधनैः । हिंसा यत्सर्वपापेषु, प्रथमं पदमञ्चति ॥ 554aa चरंस्तिष्ठन् समासीनः, शयानोऽनन वदन् नरः । जीवरक्षापरः स्याच्चेल्लेशेनापं न गच्छति ॥ 555 ॥ रक्षायां निरपेक्षो यः, स हिंस्रोऽहिंसकोऽपि सन् । बधीयाचिकणं पापं, पाके यस्य फलं कटु ॥ 556 ॥ निर्विकल्पवशोपेतो, जिनः केवलितां धरन् । संयमा.. ॥ 25 ॥ यैव तत्याजा-न्धःसदोष न किं प्रभुः ॥ 557 ॥ स आत्मो संयमी.यः स्याद्धिसादिभ्यो निवृत्तिमान् । योंगाक्षगोप सर्व एवं कर्मापगमतः ॥ 548 ॥ ज्ञान 0 कोबा (गाधीनगर) पि 382004 श्रीमहावीर जन आराधना केन्द्र 1. श्रीकैलासराआगरारि ज्ञानमन्दिर ra mavet ॥ 54 .. " PP.AC.Gunratnasuri M.S. .: Jun Gun Aaradhak Trust
Page #28
--------------------------------------------------------------------------
________________ आगमो पदेशः ॥ 26 ॥ . को भूत्वा, कषायश्चितुरस्त्यजेत् । / 558 ॥ जीवो गृहाति योगेभ्योऽनुक्षणं krmsNhtim। संयमेन विशुद्धात्मा, तदैव तां विनाशयेत् ॥ 55 ॥ यथाख्याते च चारित्रेऽधिगते नैति बन्धनम् । अवेद्यं कर्म तदपि, वेद्यं समयमात्रगम् ॥56॥caariprmohnaashen, चारित्र परमं भवेत् । परमासंयमस्तु स्या-दयोगे :योगरोधनात् ॥ 56 ॥ मोक्षमार्गतया प्रोक्तं,चारि य्म्म्ह्र्स्सिभिः। मार्गः साधनमित्येवा-मिप्रेत्य नतु साध्यताम् ॥ 562 ॥ संयमोऽयोगपर्यन्तोऽयोगश्च द्विविधो मतः । आयोऽयोगो भवस्थानां, सिद्धानामपरः, पुनः ॥ 563 ॥ समानेऽपि च जीवत्वे, सिद्धानां नहि बन्धनम् योगातीतदर्शतेषां, सदा संयमसिद्धितः ॥ 56 ॥ चारित्रस्य प्रतिक्षा 'भूत, तच्च सामायिकादिकम् । भवान्तेन समें साऽगाद, तत्सिद्धो न चरित्रवान् ॥ 565 ॥ अचास्त्रिआ च या वृत्तिः, कौघस्य निबन्धिनी । न सा सिद्धेऽत उक्तोऽसौ, न युक्तो नाऽव्य्युक्त्क्ः॥ 566 / / जीवाजीवात्मकं तत्वं, नैतद्भिन्नं जगत्त्रये । सप्ततत्त्वी तथाप्युक्ता हेयाव्य्प्र्सिद्ध्ये॥ 567 ॥ परमार्थन-मोक्षस्तू -पादेयोऽत्र शरीरिणाम् । परं न स स्वरूपेण, सिद्धो यद् गृह्यते महि । / 568 ॥ प्रतिबन्धक्षवादात्म- स्वरूपं प्रकटं सदा । सैष तज्ज्योतिरिव तु, दीपकायात् स्वयं भवेत् । / 569 ॥ अभावः प्रतिबन्धानां, गुणसवातघातिनां । नवागमानां रोधे स्यात्, क्षयोऽपि तत्त्वतस्ततः ॥ 570 ॥ समुच्छिन्नक्रिया-1 ध्यानाद, गणस्थाने चतुदेशे । सर्वान्त्यकर्मनाशेऽपि, तदयोगीति कथ्यते ॥ 571 ॥ संवरात्मा सरोधः स. उस्कृष्टः संयमः पुनः । तत्त्वतः सप्ततच्या या, कथा सा. संयमार्थिका ॥ 572 ॥ रत्नत्रयी समादेया, सम्यक्वाथा मता क्षुते |युज्येते निश्चिती बोधे, द्वे आधे व्यापृते न.च ॥ 573 / / प्रतिबन्धनिरासेऽव्यों, व्यापार sNymaashritaa। तपो बलं संवृतेर्यदन्यथा गजधावनम् ॥ 574 / / तथाच साधनं मुक्तेः संयमः परमं मतम् । साधवोऽप्यत उच्यन्ते नम्याः संयमिताधराः (नामतः) ॥ 575 ॥ विहरन्तः समे प्रोक्ता, संयमेनैव भाविताः । साधवो मोक्षमार्गस्य, स्वपरय प्रसाधकाः ॥ 576 ॥ यद्यप्यात्मगुणो शान मुत्तमं स्वस्वभावतः । परं जन्तु मिरादेयं, हेयादेयप्रसाधनात् ॥ 577. कण्टकादि अपश्यन्तो, हानादानोद्यता न्हि। चेत् तद् वृथा दर्शनं त-दन्धान्नहि विशिष्यते ॥ 578 ॥ अत.एवं नयद्वारे, यतितव्येन देशना । उपादेये च हेये च, तज्ज्ञानं संयमात् फलि ॥ 572 ॥ चतस्रो गतयो शान-दर्शनवसनसाः । मुक्तिर्न तासु यत्तासु नहि सर्वासु संयमः ॥ 580 ॥ sajJipaJcAkSatiryazcoM'ntye pra " Babidasidin.dhandabasindi bidiockasikakilMilaiac.unsahakataradiatockerractorolaitakisationali Jun Gun Aaradhak Trust t iesthaaraats m irmthit
Page #29
--------------------------------------------------------------------------
________________ आगमो यतिधर्मापदेशः द्वारक- रुति ॥ 27 ॥ त्याख्यान्ति पाप्मनाम् । स्थानानि न परं तेषु चारित्रे स्वीकृतिर्ननु ॥ 581 ॥ संयमः सचरित्रे स्यात् , संयमोपकृतिर्मता । रजोहत्यादयो यस्मात्, सिद्विलिङ्गात्स्वलिङ्गता ॥ 582 ॥ न. चेदुपकृतिर्धार्या, नोपकार्यस्तु. संयमः । नग्नाटोऽत मतः शास्त्रे, सर्वसंवादनिर्गतः ॥ 583 / / लिङ्गसार्मिकाः सर्वे, साधवो यत् समेत्विमे । रजोहत्यादिलि सत्संयमस्यैव विभ्रति ॥ 584 | ज्ञानाद्युत्पत्तिहेतौ चेदात्माऽन्वहमुदीर्णधीः । रक्षेत् परेषां न ध्वंसेज्मानाद्यास्मगुणान् सुधीः ॥ 585 ॥ ज्ञानादिमन्त आत्मानो, रक्ष्या हिंस्याः क्वचिन्नहि । तदर्था योगवृत्तिर्या, शैव संयम उच्यते ॥ 586 ॥ परेषां ये गुणान् नन्ति, शानाद्यान् देहिनां नराः । बध्नन्ति कर्म तद्म ते, मुच्यन्ते रक्षणाततः 587 ॥ शय्यम्भरतासूत्रे, भाषितं दशकालिके । सूरिमिधर्महेतूनां, मध्ये संयमनं परम् ॥ 588 ॥ सं यमस्योत्तमत्वेन, दीक्षाकल्याणक मतं । जिनानां वार्षिकं दान-मुत्सवश्च तदाश्रितः ॥ 582 ॥ मोक्षस्याव्याहतौध्वाऽयं,जिनाः सर्वे ससंयमाः । ध्रुवं स्वलिङ्गसिद्धास्ते, नान्यलिङ्गाः- कुलिङ्गिनः ॥ 520 ॥ संयमस्य ग्रहस्तीमिति लोकान्तिकाः 'सुराः । जिनं तीथे प्रवर्तस्वेत्याहुर्दीक्षामहे स्फुटम् ॥ 59.1 ॥ संयमो जगतस्त्राणमिति संयममाचरन् जन्माद्यात मितिः ध्यावा, शमाय जिनदीक्षणं ॥ 522 ॥ हत्वा वाह्यान् यथा शत्रनान्तराञ् शोधये नृपः । बाह्यान् कर्मरिपून साधुः, शोधयित्वा तपश्चरेत् ॥ 513 ॥ बायरप्युच्यते शास्त्रे, तपः कर्मविशुद्धये । / इत्तिन्न पुरा बद्ध कर्म तप उज्झ्यते ॥ 554 ॥ मिथ्यात्वादिप्रभावेन, कर्म जीवेन प्राक सितम् । परं तदागतं योगैस्तत्तपो योगसंश्रितम् ॥ 595 ॥ तप्यन्ते तपसा योगा, इति नेह विवादनम् । तप्तस्तैः कर्मणां तापो, जीवे स्था स्लूनि यत् समम् ॥ 526 ॥ हेम्नि लग्नो मलो ज्वाला-जलयोगेन नश्यति । आत्मलग्नं तथा कर्म ज्य्स्वाला। नलो धमेत् ॥ 597 ॥ आत्मनस्तपनाद् भीतो, जहौ तपनबन्धुरः । तद् दुःख्मित्युदीर्यागान्न्दीनीर्ज्ञाज्ल्म्॥52॥ संयमस्यातिदौष्कर्यान्मायासू नुर्हतोऽमुना । नन्दामासाद्य नाट्यं स, वोधिप्राप्तेरनाटयत् ॥ 599 / / सपासंयमभ्रष्ट संशात्वा सहायकाः जहुः । मिक्षवः पञ्च ये ह्यासन्, संयमे तपसि स्थिता ॥ 600 ॥ तपो दुःखमिति त्याज्य, शानं ध्यानं च ब्रह्म किम् । योगेषु विष तनुते, न दुःखं ? क्लीवदुर्जयम् ॥ 601 ॥ शान्ता विजयम् ॥ 1 ॥ मना न दुःख-मिति चेन्मुक्तिगामिभिः । न बलात् क्रियते, ह्येतल, कस्याध्यात्मबलोद्धरः । / 602 ॥ tasya vino| // 27 // PP. Ac. Gunrainasuri M.S. Jun Gun Aaradhak Trust
Page #30
--------------------------------------------------------------------------
________________ कृति आगमोयो यः स्यात्तदन्वेषणतत्परः । ब्रह्मचारी संयमी च, नैव भोगादियित्रभुक ॥ 603 / / ज्ञात्वाऽहानिमिन्द्रियाणां, यतिधर्मोयोगी ध्याने शुमे स्थितः । यथाशक्ति तपः कुर्वन् , क्षिणोति कर्म काचितम् ॥ 604 ॥ तपो नियामकं तन्व द्वारक पदेशः इन्द्रियाणां च यन्मनः । प्रवृत्तमपि सद्ध्याने, समाकर्षन्ति तान्यलम् ॥ 605 ॥ क्रोधो मदो भयं लोभो, धार्यन्ते मनसि ग्रहात् । तन्विन्द्रियाणि गृहन्ति , मनस्तद्वारकं तपः ॥ 606 ॥ पापाः किमु समे जाता, बुद्धे । सन्दोहे कि बुद्धता, जनौ । वीतरागस्य नो जन्मेति श्रुतं सर्वपार्षदम् ॥ 607 ॥ रागद्वेषमहामोहा-पूर्णो जन्तुः ॥ 28 ॥ -प्रजायते । तपसा झानम्वृत्तयुजा दग्ध्वाऽमलो भवेत् ॥ 608 ॥ जीवेन पुद्गलासक्त्याऽशानाद् बद्धं पुरा धनम् । प्राप्ताङ्गपुद्गलेऽमोहात्तपसा किं न दह्यते ? ॥ 609 ॥ शान्तं दान्तं मनः कर्म, ध्यानेन झिपति क्षणात् । तपसा शान्तदान्तं कि मगं तत्रापराध्यति ? ॥ 610 ॥ शरीरेण सुदान्तेन, मनो दान्तं न चान्यथा । किमु आरण्यगो गौः स्यात् , क्वापि धर्तुं धुरं क्षमः ॥ 611 ॥ शरीरेण न सोढा चेहःखं कथं वशे मनः । | वशे . मनसि कः कायदुःखादुद्विजते जनः ? ॥ 612 ॥ भीतश्चेत्त्वं कायकप्टाद्, ध्यानं किं तव. सुन्दरम् । | नो चेत्ते तपसा किन्नु, कष्टरूपेण साध्वसम् ॥ 613 / / तपसो भीरुतां धुत्वा, श्रिते ध्यानेपि सा दृढा । उष्ट्र: वाक्यान्निषिद्धो ना, प्राक्तमेवानुधावति ॥ 614 ॥ शस्तं ध्यानं तदेव स्याद, यत्र भयकणिका नाही कायदुख तपस्त्रस्तोऽहंसि ध्यानं कथं शुभम् ? ॥ 615 ॥ केवल कायदःखेन, कुत्रोक्तं तप आगमे? | योगेन्द्रियकषायाणा, | लीनताऽप्यागमे तपः ॥626॥viviktshyyaasniko, gocraadksssNymii| ध्यानाहश्चत्कथं चैषाऽवस्था सौख्येम । गम्यते ? ॥ 617 ॥ यथा भटो रणं यास्यद्विविधार्तिसहो भवेत् । कर्मभूपजयार्थी सन् , तपसा कि न भाव्यते । ॥ 618 ॥ दुःखस्योरो ददद् योधः, शस्त्रास्त्रबलधारकः । शत्रुसैन्यं पराजित्य, लभते निर्मलं जयम् ॥ 619 ॥ परीषदोपसर्गाणां, तपसंश्च व्यथां दधत् । ध्यानसंयमशस्त्रास्त्रो; जित्वा कर्म शिवं व्रजेत् ॥ 620 ॥ अन्भ्यासी। | यथा योधः, क्लीबः शत्रोः समागमे । तथाऽदान्ततनुः साधुः, क्लीबो व्याधिसमागमे ॥ 621 ॥ नराणां मरणा । ॥ पाने, यद् दुःखं तद्वचोऽतिगम् । अनभ्यस्ततपःकष्टोऽरेऽरेरे शब्दमुच्चरेत् । / 622 ॥ ध्यानं चेत् स्वकृते सोस्थ्यात्तपः कण्टेन निश्चलम् । ज्याध्यातंकोत्थिते दुस्खे, कथं स्थाता स्थिरतामधीः ॥ 623 ॥ सोढव्यं karma ॥ 28 ॥ 18 P. Ac. Gunratnasuri M.S. Vun Gun Aaradhak Trust AAR
Page #31
--------------------------------------------------------------------------
________________ x कृति मैं दुखें, तपसा क्षपयेन्नहि । अमीता दुर्गतिस्तत्किं, तो गते न करिष्यति ॥ 624 ॥ कर्मणः कर्ममूलस्वासदनादेम- / / द्वारक वत पुनः । अशस्य पुरतो वृद्ध, कथं भोगेन नश्यति ॥ 625 ॥ भोक्तव्यं यत्कृतं कर्मावश्य भोगो द्विधा पुनः रसप्रदेशमेदाभ्यो, रसस्य तपसा क्षयः । / 626 ॥ अपथ्ये भोजने यददगदरसशोषणम् । निबद्धकर्मणां सद्वत्, पदेशः सन्दोहे तपसा रसशोषणम् ॥ 627 ॥ निर्विकाराः प्रदेशास्ते, नाशमाप्नुयुरञ्जसा । निर्विकारं यथाऽपथ्य, कायाच्छीनं ॥ 29 ॥ 'वियुज्यते ॥ 628 ॥ कर्मघाति तपश्चेन्न, बहुजन्मार्जितैनसः । न देहिनो भवेन्मोक्षो, यथा भोगेन जीवितम् ॥ 629 ॥ अशाना भानसम्पन्ना, समिथ्यात्वाः सुदर्शिनः । कुवृत्ताः शुभवृत्ताश्च , प्रत्यक्षं बहुसंक्षयात् ॥ 630 ॥ कर्मभ्यो बद्धयमानेभ्यो , बहूनां चेत् क्षयो भवेत् । न भोगमात्रजन्यस्तत् , क्षये हेतुः परो. भवेत् ॥ 631 ॥ बद्धकर्मक्षयश्चन्न, विना भोगं तदा वृथा । सर्वे धर्मा मुधा चैव , प्रायश्चित्तविधिः पुनः ॥ 632 ॥ लोके कृतापराधोऽपि , सान्त्वयेन्नामनादिभिः । यथा तथोपात्तमहः, किं न शोध्यं तपोमुखैः । ॥ 633 ॥ कर्मणा बध्यते जन्तू, राग्द्वेस्स्र्साकुल्ः। रागद्वेषौ विनिर्धात्य, हन्यहः किन ससंपाः ॥ 634 ॥ कर्मकाष्ठाग्निरेवेदं, नापरं कर्मदाहकम् । / असों द्वादशधा प्रोक्तं, निर्जरायां तपो बुधैः ॥ 635 ॥ . ये संवरमनाधाय, तपस्यन्ति विमुक्तये । तेऽन्धवानवत्सखाद-न्याये सफलताभृतः ॥ 636 ॥ मासोपवासतो यन्न, कर्म चिक्षिपुरादरात् । असंवृता नरो शानी, तदुच्छ्वासतपाः क्षिपेत् ॥ 633 / / आमयं मूलतो हन्ति, सानुपानं यथौषधम् । कर्माण मूलतो हन्ति, तथा सेव्र्युक्। तपः ॥ 38 ॥ अकामा निर्जरैषा यसपासंवरवर्जितम् । तैलिको गौर्न यद्याति, गव्यूर्ति मासगाम्यपि ॥ 639 ॥ H । / अत एव महादुःखा, क्षुतृडा_निपीडिताः । नारकाद्या न मुच्यन्ते शतस्ते नहि संवृताः- 640 ॥ तनोर्मोह.. 18 समुन्सृज्य, विषयेषु च पञ्चसु । दुःखद्वषं सुखप्रीति, कुर्याद्वीर्यासपो मुनिः ॥ 641 ॥ प्राधान्यं ममतापते- रिस ... तीर्द परणं मतं । चारित्रमोहनाशोत्थ, प्रत्याख्यान ततो मतम् ॥ 642 ॥ रथस्य चक्रयुग्मेन, वर्त्मनि स्यात् .. * प्रवतंत्रम् । मोझे तथैव जीवाना, तपः संयमयुग्मतः ॥ 643 ॥ अतोऽनगार सायां, तपःसंयमभाविताः । प्रा* मानुग्राममायान्तों, वर्ण्यन्ते मुनयः श्रुते ॥ 644 ॥ ज्ञानाग्निः संर्वकर्माणि, भस्मसात् कुरुते विति। शीलहानवचो, शानक्रियाभ्यां कर्म वह्यते ॥ 645 ॥ तत्रापि साधनं शान, बन्धनाशविबोधने । तत्पूर्विका क्रिया स्यात् kA Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
Page #32
--------------------------------------------------------------------------
________________ - इनेसिनायातमा पदेशः कर्मणां तेषां, चित्रा. एव विशेषांच, न चेत् स्यादान्त निकाचित कर्म, क्षेयं तद्भोगमन्तवाच । / राधोदाहप्रत्यला ॥ 646 ॥ प्रवृतिदेहिनां चित्रा, परिणामविशेषतः । कर्म बध्नन्ति तब्धि, प्रकृत्यादिविशेषतः ॥ 647 ॥ काचिद्योगात् कषायाच्च, प्रमादबलयोजितात् । सानुबन्धादाग्रहाच्च, काचित्काचिद्भवेत् पुन्ः॥638॥ लेषितं स्यासतः कर्म, किञ्चिद् बद्धं निघातितम् । परमां तु दशा प्राप्तं भवेत् कर्भ निकाचितम् ॥ 649 ॥ क्स्स्येपि। कृति कर्मणां तेषां, चित्रा.एव हि हेत्व्ः। भोगनिन्दालोंचनाद्या, यथा रोगस्तथौषधम् ॥ 650 ॥ निकाचितानां पापानां, सन्दाहन संयोभोगमन्सरा सामान्येन विशेषातुन चेत् स्यादान्तरा किया ॥ .651 ॥ तथाभव्यत्वपाकश्चन , निय्त्या-दि। ॥ 30 ॥ कृतों भवेत् । आग्रंन्थिमेंदमांमुक्तेर्यथा कालं सम भवेत् ॥ 652 ॥ तदा निकाचितं कर्म, क्षेयं तद्भोगमन्तरा । स्याता वे आन्तरेंतत्र, करणे तत्क्षयक्षमे । / 653 ॥ सम्यक्त्वं लभ्यते याये, द्वितीय चरणं परं । द्वयोरप्यनयोरात्मा, वीर्यप्राचु। र्य्भासुर्ः॥654 ॥ तत्र ध्यानं भवत्युग्रं, तप आभ्यन्तरं च तत् । निकाचिताघनिस्तारे, तप एवावलम्बनम् ॥ 655 ॥ चतुर्थाद्यवमौदर्य- ममिग्रहो रसोज्झितिः । कष्टं काये च लीनत्वं, Sor3हा बाह्य तपस्त्विदम् ॥ 656 ॥ अभ्यन्तर दोषशुद्धि-विनयः परसंस्क्रिया । पाठो ध्यानं समुत्सर्गः, षोडेति द्वादशं तपः ॥ 657 ॥ दृस्स्त्तिचारित्र्मोही। द्राक, क्षपयित्वा श्रयेद् गुणौ । सम्यक्त्वं चरणं चेति, करणे कर्म दुर्बलम् ॥ 658 ॥ तपांसि योगकरणे, नित्वा न च । | शिवोंद्यते । जीवे ते कर्मणां शेषः, कथं क्षेप्योऽव्ययाऽर्थिभिः ॥ 659 ॥ बन्धो रुद्धो यतो योग-करणे प्र्तिब्न्धिते। अयोगकरणश्वाङ्गी, ध्यानात् कर्म विनाशयेत् ॥ 660 ॥ सर्वसंवरमाविष्टो, व्युच्छिन्नक्रियतो मुनिः । - णिसिक्तं निघात्यैनः, प्राप्नोति पदमव्ययम् ॥ 661 ॥ न चेद् ध्यानं तदा कर्म-क्षयाय क्षममिष्यते । क्षयान्निम्शेपंपापाना-मयोगस्य कथं शिवम् ? ॥ 662 ॥ सयोगकरणानां स्याद्, ध्यानमैकायमान्तरम् । योगरोधस्त्वयोगानां, ध्याने तल्लक्षणद्वयम् ॥ 663 ॥ निश्चयज्ञानवृत्तीनां, सामर्थ कर्मरोधने । अघानां शोधनायाऽऽयं, ध्यानं तत्तप उच्यते ॥ 664 ॥ प्रकाशन विदस्तत्त्वं संयमस्य च गोपनम् । शोधनं तपस्तत्त्वं, सदृष्टेरव्ययं त्रिभिः ॥ 665 ॥ साधयेत् संवरेणाङ्गी, बन्धाभावं यथाक्रमं । निर्जरा तप आसानां, तळ्यानं परमं सपः ॥ 666 ॥ चिसं सक्तं न गेहादी, नचे भीतं मृतेरपि । योग्यालम्बनसंसक्तं, स्थिरं ध्यानतया मतम् ॥ 667 ॥ अयोगिनो मुखे सर्व-संवरोन परं पदम् । / सर्वकर्मच्छिदो ध्यान-स्यान्ते स्यात् पदमव्ययम् ॥ 668 ॥ एवं मोशं गता जीवा, अतीतेऽनन्तसङ्ख्यकाः । भविष्यति । un Gun Aaradhak Trust // 30 //
Page #33
--------------------------------------------------------------------------
________________ आगमो- द्वारक- कृति सन्दोहे ॥ 34इर् गमिध्यन्ति,धमैरेमिः सदाहतैः ॥ 669 ॥ आधा चतुष्टयी सेव्या,स्वयं धर्माणिमिन रै॥ द्वितीयादेशके शिष्येऽप्यपेक्ष्या । धर्मसिद्धये ॥ 670 ॥ अनादिकालतो जीवैर्धाम्यद्धिर्भवसागरे । बादरत्वादिसामग्री, नाल्पपुण्यैरिहाप्यते ॥ 671 ॥ यतिधमो. चक्रथालये पुनमुक्तिधिग्जातीयस्य दुर्लभा । यथा तथा भवाम्भोधौ, मग्नानां साधनं पुनः ॥ 672 ॥ प्राप्तिधा- पपेशा रणपर्यन्ता, सामठ्या दुःखदारुणा । वित्त्वेति मानवैर्भाव्यं, तस्साफल्यकृती यतैः ॥ 673 ॥ धर्मस्याहों भवेत्प्राणी, यो न रक्तादिदूषणः । रक्तो द्विष्ठोऽमतिर्धान्तो, धर्म श्रोतुम नहि ॥ 674 ॥ अर्थी सामर्थ्ययुग्योग्यो, dharma'dhikriyate न्र्ः॥ पुगलानन्दरोधेन, सर्वरेतैः क्षमो भवेत् ॥ 675 ॥ धर्मनिश्रेणिमूलं तत्, सङ्गत्यागो बुधैर्मतः । फले धर्मस्य देहस्यानादिः सलोपि vaya'te ॥ 676 // निर्जरा तत्त्वतो मुक्ते, पार्थक्यमिदमेव । एषा देहाश्रितस्यैव, सन्मुक्तस्येयमुत्तमाः ॥ 677 ॥ कर्मसत्ताभृतां कर्म-क्षयों निर्जरणं मतं । हृदस्य हांसवन्मुक्ति-रससाका सछातना ॥ 678 ॥ आदिमध्यान्त्यकल्याण-लक्षणो धर्म इष्यते । यथा. तथा भवत्येषोऽसङ्गो धर्मस्तथा तथा ॥ 672 ॥ तस्वतोऽनी मुणस्थानेष्वारोहन् - क्रमतस्त्यजेत् । अतस्वादिगत सङ्ग, प्रान्त्ये निःसङ्गताम्येला 680 ॥ -सम्य पलाम उद्युक्तो, जीवो मिथ्यावघातमात । सनं छिनस्यसत्तत्वेऽनन्तानुबन्धिमेश्नात् ॥ 681 ॥ सङ्गस्तत्वे म सङ्गात्मा, यत्सोऽसङ्गत्वहेतवे । अपथ्यमध्यपथ्यं म, तद्यन् व्याधे क्षयं करम् । / 682 / हत्वा क्रोध मदमायां, लोभ जन्तुः समाश्रितः । चित्स्वरूपाप्तये धर्म, सत्यशौचत्तपोयमैः ॥ 683 ॥ परं निस्साताभावो, नागतस्त्या गभावनात् । चेन्मुक्तः सम्भवों दूर निदानोपहतात्मवत् ॥ 684 ॥ सोऽहा~ दर्शनमायाप्तुं सजते विषयेसु नः । भवामिनन्दिता त्यक्ता, येन यश्चात्मसन्मुखः ॥ 685 ॥ एष रत्नत्रयीमार्गाऽन्त्यावतें प्राणिनो भवेत् । नैनन्ध-शासन वीक्ष्य, जिनोऽतो मार्गदः स्मृतः ॥ 686 ॥ मार्गमेनमनुप्राप्य, लिस्सङ्गं त्यांगकामुकः । शुद्धया प्रचुरया सम्यग्दर्शन प्राप्तुमर्हति ॥ 687 ॥ नातः शुद्रादिदोषाणां, सम्भवो. मार्गगे न्रे। इच्छा तस्याव्यये स्थाने, सर्वसतविवर्जिते ॥ 688 ॥ धर्ममूलं मतं स्यागः, सङ्गः संसारमूलिकः । तदन्त्यावर्तगः प्राणी, शिवेप्सुन परत्र तु. Im689 ॥ अतोऽव्यय पर्द, वाञ्छन् , य इन्द्रियसुखान्वितम् । पुनर्गर्भागमारक-यो नावागतोऽसुमान् ॥ 690 ॥ धर्माद घेवाद् गुरोर्वाञ्छन् । देवमयभवाधितम् । धर्मे यो वर्तते जन्तु-मध्यो नैव स.विश्वयात् ॥ 691 / श्रापका- MIRIN. .P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #34
--------------------------------------------------------------------------
________________ कैति आगमो. राणां फुले जाता, फुलधर्मतयाऽसुमात् । शुद्ध देवं गुरु धर्म, संश्रयन्नपि सप्तयां ॥ 692 ॥ चेन्नाव्ययपदाप्य तान् । यतिधर्मा सेवने मनुतेपि वा । *सर्गिक न सम्यक्त्वं, वैस्सत्राभिमन्यते ॥ 693 ॥ सन्नरोहतनूरिक्तं, शिवं साध्य - हारक पोशा रन् हृदि । कुदेवगुरुधर्मेष रुचिमान्न शमव्यकः ॥ 604 ॥ त्यागस्य धर्ममूलत्वात्, प्राणी धर्माय दानंकृत् । लार्म सन्दोहे लाभ पुरा मन्वंस्त्याग लाभतया गणेत ॥ 695 ॥ इन्द्रियार्थ सिद्धेष प्राग्भूद्व्र्स्स्पूरित्ः। नियम्य तांस्तु शीलेन, दृष्टो ॥ 32 ॥ धर्मे ऽधुनाऽभवत् ॥ 66 ॥ आबाल्याद्गदिरस्यासीद, भोजने रससम्भृते । त्यागेनास्य रतिर्जाताऽनशनादि तपस्थतः । / 617 ॥ प्रत्यई पुगलासतेभीवोऽभूलोभमूलकः । धर्म प्राप्तेऽधुना भावो, भावनासूपसंहृतः ॥ 608 / / यथाभद्रोऽपि धर्मार्थ पात्रे दादद-सुधीर त्यागमेव पुरों धत्तं, धर्मकार्येषु नापरम् ॥ 699 ॥ कानिचिहानदक्षाणि, कुलानि धर्मभावनाम् |धृत्वा दाने प्रवत्तन्ते, त्यागो धर्मस्य कारणम् । / 700 ॥ जातास्तीर्थकरा जीवा, मिथ्यात्वेपि साधुष । दवा दा यथाभावं, किन त्यागेन जायते ? ॥ 701 ॥ विना मावेन धीरायामिनव। अष्टा पुरा । यह तन्नरामय-संसदः स्तुतिकारणम् ॥ 70 ॥ . श्रीधन्यशालिभद्राद्या, यथाभद्रा asshH। नावा सन्मुनये दान, किं नावन्नरोत्तमाः । / 703 / / व्रतमूलमहिंसा सा, यथार्थी जैनशासने । षड्जीवकायजीवत्वं, तथान्य न कुत्रचित् । / 704 ॥ नासनसम्यक्त्वेऽमिगते द्रव्यतोपि च । तद् अवानिः स्युः परं वाने, नियमौ नहिं तस्य तु ॥ 705 / / विना सम्यक वनखिल, निष्फलं विति यन्मतम् । मोक्षमागतया तत्त, माग: स्यत्किथमन्यथा ॥ 706 ॥ दाने त्यांगस्तु सम्यक्त्वे, मिथ्यात्वे वापि शस्यते । मार्गानुसारिणी चेष्ठा, प्रशंसा किमु नाहेति ॥ 707 / / मिथ्यादक शुहग्वापि, दद्यात् शुदाय साधवे । कल्प्य यदन्नपानादि, सुर्वत्रत्यागशस्यता ॥ 708 ॥ बतानि पालयन् श्राद्धो, द्वादशापि सुमिना । सप्तक्षेत्र्यां च रच, ददत् श्राद्धी महान् मतः ॥ 709 ॥ सर्वे जिनेश्वरा दीक्षा-कालात् प्राग्व-सरं समम् । यारच्छिकं दर्शनं, त्यागधर्म समाश्रिताः । / 710 ॥ जीकस्ति यादिवस्थान श्रावन श्रावको जनः । नियमात् कुरुते दुःस्थे-'नुकम्पां प्राणिनि स्फुटम् ॥ 711 ॥ दीनानाथेषु यो दान, दद्यातस्य गृहे बहुः । त्यागोऽन्नादेस्ततः साधो, शुआहारसम्भवः ॥ 71 प्रचुरत्वान्ना कर्माव-भक्तादौ सम्भवः खलु । मितम्पचे दयाहीने, गृहे भवन शुध्यति । / 713 ॥ अनुकम्पापसीतार' किं, ji ma.AC.Gunratnasuri M.S. Harisash i rasting .
Page #35
--------------------------------------------------------------------------
________________ भागमो कृति सन्दोहे ॥ 33 ॥ मदानागते जने- दानशाला. अकार्पन, जिनानां पितरः किमु? ॥ 714 ॥ दुर्भिक्षामारिसैन्यादि-भयं लोंके प्रणश्य। ति । त्यागधर्मप्रभावोऽयं, जिनेशातिशयेन किम् ? ॥ 715॥ दुखिनो दुखमुद्धत, स्थाप्यते तीर्थमहेता । दुःखसन्सानमुखर्व, प्राणिनामनुकम्पनम् ॥ 716 ॥ सार्था शानादयो दुःखो-च्छेदादन्त्यं प्रयोजनम् । सर्वदुःखान्तकृत्त्वं यतिधोंयत्, प्रोक्तं जैनेन्द्रशासने ॥ 717 / / प्राणानुकम्पनायैव, साधोः समितिपञ्चकम् । व्रताद्भिन्नानुकम्पाऽतो, या पदेशः हेतुर्नरजीविते ॥ 718 ॥ प्रत्यब्दं योजनोन्माने बने वृक्षान् समुच्छिदन् । शशानुकम्पया हस्सी, परीतभवमानवः ॥ 719 ॥ पुरे राजगृहे राक्षः, क्षायिकी दधतो उशम् । श्रेणिकस्याङ्गजो वीर-शिष्यो मेघो न किं ttH16॥ 720 ॥ युग्मम् दुखिनां द्रव्यदुःखेन, चेच्चित्ते नानुकम्पनम् । संसारासस्य निवेंदो, म वैराग्यं न चांशतः ॥ 721 ॥ संवेगाथा मुमुक्षा सा, भवदुःखविचिन्तनात् । मुच्यन्ते परिनिर्वान्ती-त्यादि.तीर्थविशेषणात् ॥ 722 ॥ यथाधिककरणं न स्या-तथा साधोः प्रवर्तनम् । एकान्ते कीटिकादीनां,निःसवातं तु मोचनम् ॥ 723 ॥ पादावुद्धृत्य गन्सव्यं, प्राणिनं. प्रेक्ष्य वर्त्मनि । प्राणिनां दुःखसबात-परिहाराय कथ्यते ॥ 724 ॥ प्राणा भवन्तु मा वा स्या-तेषां - झाविधौ क्रिया । प्रन्तु मा नन्तु वा जीवाः, कर्मबन्धो न लेशतः ॥ 725 ॥ न जीवरक्षणोद्योगो, भवेद्धिसा नवा भवेत् । हिंस्रो ध्रुवाहसां बन्धो, यस्य स्याहारुणं फलम् ॥ 726 / / जीवितुमिच्छषः सर्वे, जीवा मर्नु न केऽपि च । तस्मादेव वधस्त्यक्तो, निग्रन्यैमोक्षगामिभिः ॥ 727 ॥ व्याप्तेऽनुकम्पया चिते, प्रव्रज्यां लातुमिच्छ्ता। स्यागात्प्राणवधस्या-त्यागोपि क्रियते बुधैः ॥ 728 ॥ अनुकम्पा न वेच्चिने, किं.,प्राणिनां वधं त्यजेत् । / अनुकम्पा च चिचेवेन्त किं प्राणिवर्ष त्यजेत् ॥ 729 ॥ प्राणसख्यां समाश्रित्य, तारतम्यमवे मतम् । शुद्धिसक्रियते प्राण-सरल्यापद्धतपक्रमैः ॥ 730 ॥ बन्नाति नरकेष्वायुः, पञ्चाक्षप्राणिहिंसकः । विहाये मांसमस्यम्व-मावतघरोऽनुमान् ॥ 731 ॥ तेषु स्यादुपस्थाप्या, पटकायेवनुकम्पकः । अघीतकायसूत्रः सन् विधत्या. मे प्रीक्स्सिता732॥ अनुकम्पान्वितं तीर्थ-मनुकम्प्य जगत् कृतम् । अनुकम्पा विधायसन्, ब्ज्त्युन्न्तिमुत्त्माम्॥ 733 ॥ आरके घुत्सपिण्या, आये सम्मील्य मानवाः । मासस्थानुकम्पयैव, स्थापयिष्यन्ति निवृतिम् ॥ 73 ॥ गीतस्त्यागाम्नरो वर्ष, सिद्धमप्यनुकम्पनम् । रुपति रोषयेच्चैव, प्राप्य दुर्गतिगागुकान् ॥ 735 / / ॥ 33 // तन्वरू यते बुधैः ॥ 78MSHORam व्याप्तेऽनुकम्पा माझ्यः ऋ पाच चिते पेन XX प्याकम्पनम् । रुणमिमांसिस्थाबुकम्पयैव, स्थापय बजत्युन्नति तमाम __Jun Gun Aaradhak Trust . P.P.AC. Gunratnasuri M.S..
Page #36
--------------------------------------------------------------------------
________________ कृति । पोऽयं, जीवः सङ्गपरामुखः । आदाचाहारमाकारक्षेसैजसस्यैव सङ्गमात् । / 736 ॥ आहाराज्जायते कायस्तस्मिन्ना आगमोभवमनुते । सङ्गभाव विधत्तेच, तस्मात्यापपरम्पराम् ॥ 737 / / परं पश्चानुपूर्व्या स्यात्, त्याग इत्थं विचिन्त्य्ताम्। य्तिध्र्मा। द्वारक- कायस्य सर्वथा त्यागे, स्यादेव परमं पदम् ॥ 738 ॥ रागत्यागी भवेदेवः, सङ्गत्यागी guruma'taH । सक्तित्यागी । पदेशः सुदृष्टिः स्याईहत्याग्यव्यये पदें ॥ 739 ॥ येन येन भवे त्यागो, जीवस्यांशेन बाह्यगैः । तेन तेन भवेद्धमों, सन्दोहे जीवस्यांशेन शुद्धिकृद् ॥ 740 ॥ अच्छेद्यस्त्यागधर्मो ऽयं, साधयेत् परमं पदं । क्रमवृद्धो यतः प्रोक्त-मष्टभिश्चरणैः ॥ 34 ॥ शिवम् ॥ 741 ॥ देशपापस्य च त्यागो, जन्मभिरष्टभिरङ्गिनाम् । अविराद्धः शिवं दत्ते, स्र्व्त्यागाभिगामुक्ः॥742॥ सक्तेस्त्यागोपि लब्धंश्चेत्, प्राणिनां ग्रन्थिमेदतः । अवश्यमव्ययं दत्तेऽहिनोऽर्धावर्तकालतः ॥ 743 ॥ 'मदत्यागे यथा विद्वान् , विद्वान् परः परः पुन गत्वा निगोदमायातस्त्यागी त्यान्येव निश्चयात् । / 744aa त्यागः क्षान्त्यात्म। नि काम्येन, संस्कृति मादवाद् व्रजेत । शुद्धतामाजवे नेयान्मुक्त्या सन्ततिमश्चति ॥ 15 ॥ सत्यशौचयमास्त्या गं, जने धर्मतया स्फुत्त्ण्। चारयेयुस्तपस्त्याग, वधयेत्तु पदे पदे ॥ 746 / / एवं नवविध धर्म, निधाननवकोपमं । चक्रिनानुभवं प्राप्य, कुरु कर्म विनाश्य भोः ! / / 747 ॥ कुत्र तिष्ठति धर्मोऽयं, कथं भवति रक्षितः? / काचैनं वधयेन्नित्यं कथं दद्यात् परं फलम् ? ॥ 748 ॥ कश्चनं कथयेल्लोकान्, कथं च सुकथो भवेत् ? / कथं ग्राह्यः कथं देयः, कथं च स्थिरतां भजेत् ? ॥ 749 ॥ ब्रह्मचर्याद्भवेत् सर्व-मेतत्तद्गणवासिता । संयमे,सङ्गहानी च, गता मैथुननिवृतिः ॥ 750 ॥ मैथुनान्निवृतिर्बल, चेत् तसद्रक्षणादिषु । प्रबलो गणवासस्तद्, ब्रह्मचर्यतयामतः ॥ 851 ॥ गृहागनाथै मुक्त्वा यः, श्रामण्यं समुपस्थितः । नियमात् स गणे तिष्ठेदन्यथा मुक्तिविप्लवः ॥ 752 ॥ प्रमांदवासितोऽनादेः, संसक्त्या तत् प्रमादिनाम् । अप्रमत्तः प्रमादी स्यात्, संसर्गादाम्रनिम्बवत् ॥ 753 ॥ गुणदोषसमुत्थानं, यद्यप्यात्मकृतेर्मवं । तथापि सनदोषण, दुग्धं तकाद्यथा दधि ॥ 754 ॥ गुणा दोषाश्च जीवस्य, क्षयादुदयाच्च कर्मणां । तथापि सहवासेन, भावस्य परिणामिता । / 755 ॥ ततो योऽनघधर्मार्थी नियमेन गणं श्रयेत् । यतस्तत्र सुधर्माण, एव तिष्ठन्ति साधवः ॥ 756 / / साधुगणे स्थितं दृष्ट्वा, स्पष्ट लोको ब्रवीत्यदः मधर्मस्वरूपोऽयं, बन्यो दिविषदामपि । / 757 ॥ शक्षका गणमाश्रित्य, भ्वेयुर्मुन्योऽन्घाः। प्रवज्यां मुण्डन PPEAC. GunratnasuriM.S. Jun Gun Aaradhak Trust // 34 //
Page #37
--------------------------------------------------------------------------
________________ आगमो कृति चापि, गणादेवाप्यते बुधैः । / 758 ॥ अक्षुत्वाकवली जातो, गणमिन्नो न कश्चन । प्रत्राजयेन्मुण्डयेच, जिनादिकल्पिका अंपि ॥ 759 ॥ पिण्डादौ कल्पिको यावन्न जातस्तावदात्मना । नालं पिण्डादिदोषाणां, परिहाराय पाप्म यतिधोनाम ॥ 760 ॥ प्राणिनं दीक्षायित्वाऽतः, स्थविरेभ्यो गणेशिभिः । अयेते द्विविधां शिक्षा, स्थविरा ग्राहयन्ति त्म्। पदेश द्वारक BI76 ॥ सत्रेऽधीते दोषजाले, शाते पिण्डाश्रयादिषु । निर्दोषमुपभोगी स्यादनूनो महिमा गणे ॥ 762 ॥ पिण्डासन्दोहे यशोधयन् साधु-निधरित्री न संशयः । औद्देशिकादिभोगेन, स्यान्महाव्रतखण्डनम् ॥ 763 / / जानात्यकृतयोगी ॥ 35 ॥ कन, विधि धर्मनिदेशने । देशश्रोहप्रकृत्यादे-रबोधात् परथा मृस्सा॥764aa अज्ञात्वा बालदेशादिद, देशना मार्ग्बाधिनी॥ |मार्गबांधकवाक्यश्चानन्तं संसारमर्जति ॥ 765 ॥ विभक्तौ वचनानां ये, स्युनरा नहि कोविदाः । न समिता न गुप्तास्ते, भाषाविधिविवर्जिताः ॥ 766 ॥ मोक्षो शानक्रियाभ्यां स्यादुमे ते गणसंस्थिते । आचार्यानुकमाल्लभ्ये, अन्यथा केकिनृत्यवत् ॥ 767 ॥ गणे सूत्रार्थपाठी स्याद् , विचित्रामिग्रहो मुनिः । बालवृद्धतपस्व्यादिमुनिमिः संयुतो गणः ॥ 768 ॥ धर्मात्मनां गणे स्थानं,तं द्रष्टात्र ग्वेस्स्ते। तदर्थी संश्रयेतंच, तस्मादणे मुनि:स्थितः ॥ 769 ॥ रक्षन्तो गणमाचार्याः, स्मृतिनोदनवारणैः । रक्षम्ति धर्ममेवेमे, निश्रोपोज्झिताः सदा ॥ 770 ॥ अध्यापयन्त्युपाध्यायाः, शिष्यानङ्गादिसंहतिम् । येन ते मोक्षमार्गस्था; भवेयुः स्वान्यरक्षकाः ॥ 771 ॥ सहायाः साधवः सर्वे, संयमे यत् समं स्थिताः । वारयेयुरतीचारात्, साक्ष्यातेषां बिमेत्यतः ॥ 772 ॥ चित्रमेकाकिनः कामो, ज्वलति ब्रह्मदाहकः । ज्वलितोऽपि स निर्वाति, दृष्ट्वाप्यन्यान् व्रतोद्धरान् ॥ 773 ॥ स्थविरा नूतनान साधून, विहृतान्। कृतयोगिनः । सहाध्यायाः समाध्यायान्, समर्था आतुरान् मुनीन् ॥ 774 ॥ वैयावृत्त्यका वृद्धान, सूर्यादीन शास्त्रधारका । कृतानशनिनो धुर्या, रक्षन्तो धर्मरक्षकाः ॥ 775 ॥ गेहेष्वार्जने दक्षो, व्यापारे धनरक्षणे । कटम्बसेबने चासीन्नतु धर्मस्य वर्धने । / 776 / / न दारादिजनान् बन्धून् , शातेयान् पाटकाश्रितान् । प्रामदेशाधिताल्लोकान् , धर्ममाश्रिस्य वार्चयेत् । / 777 ॥ वाती धर्मस्य गच्छस्थ-मुनेरने प्रवर्तयेत् । पृच्छेद् वृद्धश्व रक्षाया, हे। तून प्राप्य मुनीश्वपन् । / 778 ॥ धर्मस्याराधनां लोके, कारयन्ति मुनीश्वरान् । प्रस्थितान् प्रेत्य धर्माय, प्रेरयत्येव साधवः ॥ 779 ॥ लोका यथा परांल्लोकान् , स्वं व्यवहारं निवेदितुं । दधते शापकं तद्वधर्मचिह्नाहितो मुनिः e , Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
Page #38
--------------------------------------------------------------------------
________________ भागमो पदक कृति सन्दोहे ॥ 3 ॥ ॥ 780 / / प्राप्तुं वर्धयितुं प्राप्तुं , निष्कलाई प्रचारितु । धर्मगांप्रेक्षते लोको, मुमेरास्यं परं नहि ॥ 781 ॥ गतो Paa भवान्तरं मा भूधर्मच्युतो मुनिर्ज्ञ्ः। मृतेऽप्यस्मिन् धरत्यग्रे, चिहं साधुत्वदर्शकम् ॥ 782 ॥ गणे धर्मस्य रक्षा तत्, शान्त्यादि विनयादिच । काकिनो मुनेर्यस्मात्तस्मिन् स्वाच्छन्द्यचक्रिता ॥ 783 ॥ प्रमादवासितो जी वोऽहन्येकस्मिन् शुभाशुभान् । एति भावाम् स्वतन्त्र तं, कोऽल स्थासन्निवारणे ॥ 784 ॥ प्रत्याख्याने ध्रुवे साधु, ॥ पुनः कर्तव्यमस्त्यदः । सामायिके च श्राद्धानां, धर्मरक्षापरो वदेत् । / 785 ॥ परोपदेशपाण्डित्यं, नात्यूचुमुनीश्वराः । सामायिक करोमीति, दानेऽपि न परं वचः ॥ 786 ॥ शानदर्शनचारित्र-हेतुरूपफलेवल । कार्येषु व. शितव्ये तत्, प्रतिज्ञानं भवाश्रितम् ॥ 787 ॥ प्रमादोऽतो मतो दोषो, यो ज्ञानादिष्वनादरः । स्वपरवानग्वृत्तरक्षा कायें मुनेः परम् । / 788 ॥त्राता अपि जडाः प्राणाः, खश्वासायुर्बलोद्भवाः । न त्रायन्ते परे जन्मन्यसत्त्वं विश्वसम्मतम् ॥ 789 ॥ धर्मप्राणास्तु ये दत्ता, रक्षिताच muniishvraiH। अनश्वरास्ततः प्राहुर्धर्मानाशान्तिकां क्षमाम् ॥ 720 ॥ यथाऽत्मा नैव दाह्योऽयमवाद्यवाम्बुराशिना । अमेद्यश्च तथा धर्मो, यत्तस्यासौ गुणो मतः ॥ 791 / / धर्मस्य प्रापणे जीव-परिणामः अयोद्भवः । प्रमादरचलः सैव, रक्षणे धुपयुज्यते ॥ 722 ॥ प्रमादवासितात्मन आप्नुवन्यहा क्षयम् । प्रमादाचलता.साधोरुपदेशाद् गणाश्रितात् । / 793 ॥.suurestdev'suuritv-मुद्ध्रेत् सकलं गणम् । संसाराग्य' थारूपात्, प्रमादस्तेननांशतः ॥ 794 ॥ प्रायश्चित्तं यतः सूत्रे, शिष्याणां नोदनाविधौ प्रमत्तस्य । मतं सूरेस्ततोऽसौ नोदनोद्यतः ॥ 725 ॥ सारयन् गच्छमाचार्यः, शिवं तृतीयजन्मनि । लभते तेने सूरीशः, प्रमावाद् वारयेन्मुनिः ॥ 796 ॥ उपाध्यायादयोऽप्यत्राधिकारिपदमागताः । यत्तेषामपि सूत्रेषु, दण्डः साधोर्सार्न्ने॥797॥ साधूनां सारणायैव, प्रतिक्रम्यान्तिके गुरोः । समीपे स्थानमादिष्ट, साधूनां सायमन्वहम् ॥ 798 ॥ भाचार्यामन्त्रर्ण सर्वेष्वनुष्ठानेषु यन्मतम् । मतो वृद्धिर्भवेद्भावे, जाते ऽजातोपि सम्भवेत् ॥729॥.वाख्क्स्यापि सगाव-रक्षणाय जिनेशिना । गौतमः प्रैषि शतकं, श्रावक शिक्षितुं पुरे ॥ 800 ॥ अतिमुक्तस्य बालाही, चेष्टा रष्ट्रवा त्प्स्विन्ः। वारिता निन्दनोयुक्ताः, किन सधर्मधारणा ॥ 801 ॥ स्थिरीचकार मेघधि, चारित्र्। पान्तुमानर्स । धानुकम्पोदन्तेन, महावीरो जिनेश्वरः ॥ 802 ॥ व्यवहारस्थिरत्वायानुजज्ञे प्रासुकाम्यपि । ॥ 3 ॥ PP.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #39
--------------------------------------------------------------------------
________________ यतिधमों पदेशः रतिधो न वीरोऽव्ययमा स्ते स्थेम्नाऽननसादराः (निसाधवः) ॥ 803 ॥ गौतमस्वामिनः स्थेम्ने, दुमपत्रकपदेशः माहरत् । अनेकभवसंसृष्टः, वीरः सत्त्वहितोद्यतः ॥ 804 ॥ पञ्चपञ्चाशतं प्राहा-ध्ययनानां शुभाशुमे । वीरोर्3a न्त्ये पद च त्रिशच्चा-पृष्टानां साधुसंस्थितेः ॥ 805 ॥ प्रतषटकादयः सर्वः, रक्ष्याष्टादश प्रत्यहं । सामाचार्याहते । रक्षा-कृते धर्मस्य साधुभिः । / 806 ॥ सध्छीलत्वाद्गणस्थानां, स्थानं धर्मस्य सद्गणे । आवश्यकाथै रक्षाऽस्यै-. कादशैर्गणसङ्गतेः ॥ 807 ॥ विनयायादारः सम्य-ग्गणे धर्म प्रवर्धयेत् । वृद्धिधर्मस्य नान्यस्मा-द्विहायचारपश्चकम् ॥ 808 ॥ गणादिनिश्रया स्थास्तु-मुनिः पर्यायवृद्धितः । सुखासिकां परा धत्ते, यस्या वयें सुरोऽन्तिमः ॥ 809 ॥ मुजिरल्पवयस्कः सन् , गणे धर्म प्रयन् । आप्नुयात् केवळ प्राण्या-नन्तानन्दमयं पदम् ॥ 810 ॥ अग्नियथा स्वभावेन, गच्छत्यूर्ध्वमवारितः । तथा धो गणे शान्ति-यस्माच्छान्त्यनुबन्धिनी । / 81 ॥ एकम्तात्यन्तिको धर्मो, गुरोराज्ञां धरत्यलम् । अ सूक्ष्मोऽपि नियमात्, फली पर्यन्त वृद्धिमान् ॥ 812 ॥ हेतवः प्रतिपातस्य न गणे वृद्धिहेतवः । सत्साहचर्यबोधाद्या, धर्मस्यालम्भविष्णवः ॥ 813 ॥ क्रियास्वाध्यायसद्ध्यान. विधानात्खिन्नवर्मणां I मुनीनां कथया कालो, व्यत्येति प्रोदुरात्मनाम् ॥ 814॥ आबाल्यान्मानवा लीना-श्चरितारिखतरास्वपि । कथास्वतः परंतत्त्वमितिही प्रोच्यते बुधैः । / 815 ॥ आद्योऽनुयोग एवेष्टो, यः स्याद्ध्र्म्क्थाम्य्ः। जिनानां गणिनां श्रेणेरुक्तिस्तत्कल्पमंगलं ॥ 816 / / यद्यप्यर्थस्य निणीतिः, केवलाज्शाततो न हि । बहिआप्तिस्वरूपं तदन्तायाऽथनिश्चयः ॥ 817 ॥ अन्यथानुपपन्नाव-निश्चितिआप्तिरान्तरा । सदसत्त्वेन नार्थोऽत्र, परा या विदुषां नयात् ॥ 818 / / अत्यन्तसूक्ष्मबुद्धीनां, विवादापन्न निणये । सत्यप्येवं न बालानां ते हि दृष्टान्तदर्शिनः ॥ 819 ॥ सरसं ते द्विधा शातान् , चरितान् कल्पितानपि । शण्वन्ति तद्गतं वृत्त-माचरन्ति च. हेलया ॥ 820 ॥ यदा च कल्पितं झातं, रसं zro37 1001 तृषु वर्धयेत् । किं कथ्यं चरिते झाते, विशेषात् स्वगणोद्भवे ॥ 821 ॥ अतएवहिचरमेऽङ्कुचित्रा, सुपठितास्तु गण्डिकाः । चरितानि प्रयुक्तानि, जिनादीनामिहर्षिभिः । / 822 / / उपोद्धाते विशेषेण, निर्गमद्वारमुच्यते । जिनानां गणिनां यस्मा-नियुक्तौ श्रोतबुद्धये ॥ 823 ॥ देववाचकवर्यास्तन्नन्द्यारम्भे जिनेशिनाम् । गणिनां चावलीमाहुः, प्राक पुरुषातिभक्तये ॥ 824 ॥ सम्यक्त्वस्य मता शुद्धि-र्या चतुर्विशतिस्तवात् । जिनानां कीर्तनं तत्र, नाम्नां Jun Gun Aaradhak Trust Gunratnasuri M.S
Page #40
--------------------------------------------------------------------------
________________ यतिधर्मापदेशः यतिधमा पदेशः चेञ्चरितान्न किं? ॥ 825 / / श्रेयोनिर्वाणने, शासने मतमहतां । कातिनं दर्शनं शुद्ध, पश्चात्सामायिकादरात - ॥ 826 / / वृत्त चेन्मानसे स्थै, झानादीनां प्रवत्तयेत् । महात्मनां तदा तत्स्थ-गुणभ्यः स्पृहयेन्मनः ॥ 827 ॥ गुणान् वयितुं लोऽलं, गुणेभ्यः स्पृहयालुतां । हां यो मानसे धत्तं, तद्. वृद्ध धर्मवर्धनम् ॥ 828 ॥ महा- स्मनां चरित्रस्य, श्रवणे यो गुणोच्छ्यः । तस्मादप्यधिकः स स्यात्तत्सङ्गवचनादरः ॥ 829 ॥ वृद्धेऽप्यस्मिन् परा वृद्धि, गणादेवाधिगच्छति । अतोऽनशनकारः, ससहाया गिरिं गताः । / 830 ॥ एकोनपञ्चश.या यन्मुनीनां स्कन्धकपिणा । कारिताऽराधना प्रापु-धया कैवल्यमुज्वलम् । / 839 / माहात्म्यं पुण्डरीकाद्रे-विहृते श्रीजिने स्थिताः । कोट्या निवोणमालम्ब्य, पश्चताः पुण्डराकताः ॥ 832 ॥ गोतमस्यातुलो भावा, दीक्षितास्तेन साधवः । अत्यल्पयत्नाः सम्प्रायुः, केवलं विजितान्तराः ॥ 833 / / वृद्धिर्ज्ञानस्य वज्ररपूचा गणसंश्रयात् । गुरवोऽज्य वबुद्धध्यैनां, चमच्चक्रुर्बुदा न किम् ? ॥ 834 ॥ तोसलिपुत्रसूरीणां, पार्थे श्रीआयरक्षताः । पिपठिषवों दृष्टिवाद जग्मुः किं नाम्बयेरिताः ? / / 835 ॥ श्रुतझानसमृद्धिस्तु, विना नाचायसन्ततिम् । क्षमाश्रमणहस्तने-त्युच्यते श्रुतदातृभिः ॥ 836 / / परम्पराप्रवृत्यर्थ, तृतीयं मङ्गलं मतं । शास्त्रे सर्वत्र तद्वृद्धिः, श्रुतस्य गणसाश्रताः ॥ 837 / / एकाकिनो भवेच्छङ्का, तत्त्वे वल्लीव विस्तृताः । तद्व्युच्छेदकृतः सूरे-रभावाद्दर्शनं चलेत् ॥ 838 ॥ प्रभावकानि सदुद्दष्टेः, शास्त्राण्येकः समानुते । नैवाता दर्शनं वृद्धं, गणस्थैरव लभ्यत ॥ 839 ॥ तदेवं परमा वृद्धिधर्मस्य गणसंश्रिता । अध्यंच फलमस्य स्यादेवं गणस्य निश्रया । / 840 / / अधर्मपरिहारी स्याद्धर्मस्य कथको मुनिः । अन्यथा धर्मकथनं, भवेन्नर्तकवृत्तिवत् । / 841 ॥ आवश्यकादिषु स्पष्टं, प्रत्याख्यानान्वितं समं । पदाङ्कितं करोमीति, सूत्रं तच्च मृषा भवेत् । / 842 / / न चोलध्याऽऽदिसूत्राणि, वाचभं परतो भवेत् । यथा वादी तथा कारी, योग्यः स्यादेशको नरः ॥ 843 ॥ यथा वादं विधत्ते न, सोऽन्येषां हेतुतां ब्रजेत् । मिथ्यात्वादेस्ततश्चास्य, दुरन्तोभवसागरः ॥ 844 / / सच्चिदानन्दरूपोऽय-मात्मा क्र्म्म्लावृत्ः। तत्क्षये तत्स्वरूपः स्याद्धर्मोऽतो ऽघ क्षयात्मकः ॥ 845 ॥ स एवालं क्षयं कर्तु-मघानां यो भवेद्यतः । तदागमनिरोधाय, भृतरिक्तोऽन्यथासुमान् ॥ 84॥ यश्च कर्मावरोधः स्यात्, स एव बलमपेयेत् । प्राच्यकर्मक्षये तस्माद्वीजं धर्मस्य संवरः ॥ 847 / / hiMsAdInA.P.P.AC.Gunratnasuri M.S... Jun Gun Aaradhak Trust HHHHHI , // 3 // // 38 // KA
Page #41
--------------------------------------------------------------------------
________________ यतिधों पदेशः तिधर्मोऽपदेशः । मघानां, यां निवृत्तिं प्राणी अश्नुते । सा प्रमादकषायाक्ष-पापाज्जन्तुं निवर्तयेत् ॥ 848 ॥ तस्मात्तदेशमां साधुः, श्रोतृणां पुरतो वदेत् । अत एव स देष्टा), यः स्याद्धिसाधघाज्झितः ॥ 849 ॥ सूक्ष्मत्रसेतराङ्गाना, त्रिधा त्रिधाव त्यजेत् । हास्यलोभभयक्रोधोद्भूतमप्यनृतं तथा । / 850 ॥ ग्राह्य धायमदत्तं चामरमपशूद्भवम् । मैथुनं साधनोदिक्त-वस्तुनो ग्रहणं तथा । / 851 ॥ सर्वसत्त्वहितोद्युक्तो, गुणिनां पादसेवकः । दुःखिषु द्रवतां तन्वन्माध्यसध्यं त नयादते । / 852 / / धर्मस्य देशकः साधु-रेव यत्स महानती । न देशनायां योग्यः स्याद्योऽधमानेष वर्तकः ॥ 853 / / द्वापुत्सर्गापवादी हि, मागौं सद्धर्मसाधने । यावज्जीवं न जीवाना-मवस्था सहशीभवेत् ॥ 854॥ वाणिज्याऽऽयव्ययौ ज्ञात्वाऽन्यथा मूलं तु नाशयेत् । ज्ञात्वा शुद्धिमतीपातं, पदं परं समाचरेत् । / 855 ॥ देहस्य धारणं धर्म-हेतोस्तद्धर्महेतवे । मूलाबाधेन धर्मीष्ठाः, संश्रयन्ति परं पदम् । / 856 ॥ अज्ञात्वा मार्गमज्ञः सन् , शियेतादिदिने मुनिः । नाप्नोति धार्मिकी वृद्धिर्शानादेरव्ययं कथम् ? ॥ 857 ॥ विजानानो मतं जैन, स्याद्वादाचरणोद्यतः । रक्षश्चौरं धनग्राहं, यथा तद्वद्वतं चरेत् । / 858 ॥ श्रोतन् बालादिकान् क्षेत्रं, कालं भावं च यो विदन् करोति मोक्षमार्गस्य, देशमां सोऽङ्गितारकः । / 859 / / पूर्वापराविरोधेन, हितकृत्साधुमार्गवाक । देष्टा तेन प्रकल्पशो, यतिधर्म परं कथेत् । / 860 ॥ अस्माजन्मान्तकाकीर्णा-दुद्धिग्नो भवचारकात् । सदानन्दपदाकाबक्षी, गलीयात् पापभीरूकः ॥ 861 ॥ श्रुत्वा धर्म गुरोभूले, विनयादृतमानसः । गृहीयाद्विधिवद् धर्म, विधिः सर्वत्र साधक ॥ 862 / / पापस्थानानि सर्वागि, श्रदायामोधुरान् गुरुन् । देवान् धर्माश्च मन्वानो, योग्यो धर्मस्य पाल्ने॥ 863 / / अथिनं वीर्यसंयुक्त-मभीतं पापपर्षदः । नरमप्रतिक्रुष्ट च सद्धम प्राहयेन्मुनिः ॥ 864 ॥ अहंदर्चागुरूपास्तिस्तत्त्वज्ञानं स्वनिग्रहः । समध:श्च संसर्गो धर्मवर्धनहेतवः ॥ 865 ॥ जिनानां, जन्मदीक्षाश्य-शाननिर्वाणभूमयः । दृष्टा धर्मोत्थमाहात्म्याः, कुर्युधर्ममविच्युतम् । / 866 / / दशधर्मानिमान् ख्यान्ति , वीतरागा जिनेश्वराः । सेन स्वाख्यातता तेषां, शुद्धस्य शुचयो गिरः ॥ 867 ॥ मोक्षं धर्मो यदादद्याह्यार्थाऽनादीश्वरोक्तयः । धर्मो यदा न मोक्षाय, व्यर्थाऽनादीश्वरोक्तयः । / 868 ॥ धर्मः शक्यो यदा कर्तु, kimnaadiishklpnaa| धर्मोऽशक्यो यदा कत, किमनादीशकल्पना? ॥ 869 -धर्माते न मोक्षोऽस्ति, कुतोऽनादीश्वराहतिः धर्मारतेऽरित mokssshce। ॥ 39 // 539 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #42
--------------------------------------------------------------------------
________________ यतिधर्मोंपदेशा यतिधो t, कुतोऽनादीश्वराहतिः 1 ॥ 870 ॥ कर्तुः कर्मफ: दत्ते, कर्वकल्पनया किमु । कर्मकर्तुः फलेन्नो चेत् । कर्तृकल्पनया किमु ॥ 871 / / अशरीरोऽपि कर्ता क्रिया कायें न कारणम् । कर्ता शरीरयुक्त त्कथं कर्ता श्चे महेश्वरः? ॥ 872 / / अकर्माऽपि शरीरी चेत् , सच्चिदानन्दता कथम् । सकर्मव शरीरी चेत्, ईश्वरे किं चिदात्मता? / / 873 ॥ स्यात्साध्यमीश्वरत्वं स्यादेक एव किमीश्वरः? असाध्यत्वे महेशस्य, स्यादेकोऽपि किमीश्वरः ॥ 874 ॥ .बीजजातो यथांकुरो, बीजं तस्माच्च सम्भवेत् । अर्हद्भयो वचनं तस्मादईतां सम्भवस्तथा ॥ 875 ॥ जनन्या गर्भकाले यो, गजादिस्वप्नदर्शकः । संङ्किलष्टरागद्वी मैव, सर्वत्रौचित्यकारकः । / 876॥ सुराचलेऽभिषिक्तोऽप्रेर, शकसामानिकादिभिः । दानं सांवत्सरिकं दत्वा, निकान्तः समहोत्सवम् ॥ 877 ॥ परीषहोपसर्गेभ्यो-मीतः । संयम्मुद्वहन् । हत्वा घातीनि चत्वारि, प्राप्तः केवलमुत्तमम् । / 878 ॥ जिनकर्मोदयाद्देष्टा, तीर्थस्या स्वभाषवत् । / अघातीन्यपि हत्वाऽऽप, शाश्वतं पदमव्ययम् । / 879 ॥ स्वयमाचर्य भन्येभ्यो, धर्म दिशति तीर्थपः । ततः स्वाख्यातता धर्मे, मान्यते बुधसत्तमैः ॥ 880 ॥ एवं जिनेश्वरमते भविभावनीया, स्वाख्यातताऽतनुसुखातिसा. व्धाना। धर्म मयाऽत्र लिखिता सुरते खशुन्य-द्विप्रमाणशरदि प्रथितप्रमोदा (2000) ॥ 881 ॥ द्रगे सूर्यपुरे स्थिते दिविषत्पूज्यप्रतापं जिनं, धीवीरं नवनिर्मित भवने ताम्रागमे स्थापितुं । ख्याता धर्ममयी सुपद्यरचना स्न्ग्का। घना श्रेयसे, भन्यानां सुकृतादरान्वितहदामानन्दसिन्धुम्भा । / 882 ॥ इति श्री ytidhrmopdeshH॥ . AM // 4 // ___40 'PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust