SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ यतिधों पदेशः तिधर्मो'पदेशः / मघानां, यां निवृत्तिं प्राणी अश्नुते / सा प्रमादकषायाक्ष-पापाज्जन्तुं निवर्तयेत् // 848 // तस्मात्तदेशमां साधुः, श्रोतृणां पुरतो वदेत् / अत एव स देष्टा), यः स्याद्धिसाधघाज्झितः // 849 // सूक्ष्मत्रसेतराङ्गाना, त्रिधा त्रिधाव त्यजेत् / हास्यलोभभयक्रोधोद्भूतमप्यनृतं तथा / / 850 // ग्राह्य धायमदत्तं चामरमपशूद्भवम् / मैथुनं साधनोदिक्त-वस्तुनो ग्रहणं तथा / / 851 // सर्वसत्त्वहितोद्युक्तो, गुणिनां पादसेवकः / दुःखिषु द्रवतां तन्वन्माध्यसध्यं त नयादते / / 852 / / धर्मस्य देशकः साधु-रेव यत्स महानती / न देशनायां योग्यः स्याद्योऽधमानेष वर्तकः // 853 / / द्वापुत्सर्गापवादी हि, मागौं सद्धर्मसाधने / यावज्जीवं न जीवाना-मवस्था सहशीभवेत् // 854|| वाणिज्याऽऽयव्ययौ ज्ञात्वाऽन्यथा मूलं तु नाशयेत् / ज्ञात्वा शुद्धिमतीपातं, पदं परं समाचरेत् / / 855 // देहस्य धारणं धर्म-हेतोस्तद्धर्महेतवे / मूलाबाधेन धर्मीष्ठाः, संश्रयन्ति परं पदम् / / 856 // अज्ञात्वा मार्गमज्ञः सन् , शियेतादिदिने मुनिः / नाप्नोति धार्मिकी वृद्धिर्शानादेरव्ययं कथम् ? // 857 // विजानानो मतं जैन, स्याद्वादाचरणोद्यतः / रक्षश्चौरं धनग्राहं, यथा तद्वद्वतं चरेत् / / 858 // श्रोतन् बालादिकान् क्षेत्रं, कालं भावं च यो विदन् करोति मोक्षमार्गस्य, देशमां सोऽङ्गितारकः / / 859 / / पूर्वापराविरोधेन, हितकृत्साधुमार्गवाक / देष्टा तेन प्रकल्पशो, यतिधर्म परं कथेत् / / 860 // अस्माजन्मान्तकाकीर्णा-दुद्धिग्नो भवचारकात् / सदानन्दपदाकाबक्षी, गलीयात् पापभीरूकः // 861 // श्रुत्वा धर्म गुरोभूले, विनयादृतमानसः / गृहीयाद्विधिवद् धर्म, विधिः सर्वत्र साधक // 862 / / पापस्थानानि सर्वागि, श्रदायामोधुरान् गुरुन् / देवान् धर्माश्च मन्वानो, योग्यो धर्मस्य पालने॥ 863 / / अथिनं वीर्यसंयुक्त-मभीतं पापपर्षदः / नरमप्रतिक्रुष्ट च सद्धम प्राहयेन्मुनिः // 864 // अहंदर्चागुरूपास्तिस्तत्त्वज्ञानं स्वनिग्रहः / समध:श्च संसर्गो धर्मवर्धनहेतवः // 865 // जिनानां, जन्मदीक्षाश्य-शाननिर्वाणभूमयः / दृष्टा धर्मोत्थमाहात्म्याः, कुर्युधर्ममविच्युतम् / / 866 / / दशधर्मानिमान् ख्यान्ति , वीतरागा जिनेश्वराः / सेन स्वाख्यातता तेषां, शुद्धस्य शुचयो गिरः // 867 // मोक्षं धर्मो यदादद्याह्यार्थाऽनादीश्वरोक्तयः / धर्मो यदा न मोक्षाय, व्यर्थाऽनादीश्वरोक्तयः / / 868 // धर्मः शक्यो यदा कर्तु, किमनादीशकल्पना। धर्मोऽशक्यो यदा कत, किमनादीशकल्पना? // 869 -धर्माते न मोक्षोऽस्ति, कुतोऽनादीश्वराहतिः धर्मारतेऽरित मोक्षश्चे। // 39 // 539 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy