________________ यतिधर्मोंपदेशा यतिधो त्, कुतोऽनादीश्वराहतिः 1 // 870 // कर्तुः कर्मफ: दत्ते, कर्वकल्पनया किमु / कर्मकर्तुः फलेन्नो चेत् / कर्तृकल्पनया किमु // 871 / / अशरीरोऽपि कर्ता क्रिया कायें न कारणम् / कर्ता शरीरयुक्त त्कथं कर्ता श्चे महेश्वरः? // 872 / / अकर्माऽपि शरीरी चेत् , सच्चिदानन्दता कथम् / सकर्मव शरीरी चेत्, ईश्वरे किं चिदात्मता? / / 873 // स्यात्साध्यमीश्वरत्वं स्यादेक एव किमीश्वरः? असाध्यत्वे महेशस्य, स्यादेकोऽपि किमीश्वरः // 874 // .बीजजातो यथांकुरो, बीजं तस्माच्च सम्भवेत् / अर्हद्भयो वचनं तस्मादईतां सम्भवस्तथा // 875 // जनन्या गर्भकाले यो, गजादिस्वप्नदर्शकः / संङ्किलष्टरागद्विइ मैव, सर्वत्रौचित्यकारकः / / 876|| सुराचलेऽभिषिक्तोऽप्रेर, शकसामानिकादिभिः / दानं सांवत्सरिकं दत्वा, निकान्तः समहोत्सवम् // 877 // परीषहोपसर्गेभ्यो-मीतः / संयम्मुद्वहन् / हत्वा घातीनि चत्वारि, प्राप्तः केवलमुत्तमम् / / 878 // जिनकर्मोदयाद्देष्टा, तीर्थस्या स्वभाषवत् / / अघातीन्यपि हत्वाऽऽप, शाश्वतं पदमव्ययम् / / 879 // स्वयमाचर्य भन्येभ्यो, धर्म दिशति तीर्थपः / ततः स्वाख्यातता धर्मे, मान्यते बुधसत्तमैः // 880 // एवं जिनेश्वरमते भविभावनीया, स्वाख्यातताऽतनुसुखातिसा. वधाना। धर्म मयाऽत्र लिखिता सुरते खशुन्य-द्विप्रमाणशरदि प्रथितप्रमोदा (2000) // 881 // द्रगे सूर्यपुरे स्थिते दिविषत्पूज्यप्रतापं जिनं, धीवीरं नवनिर्मित भवने ताम्रागमे स्थापितुं / ख्याता धर्ममयी सुपद्यरचना सङ्का। घना श्रेयसे, भन्यानां सुकृतादरान्वितहदामानन्दसिन्धुम्भा / / 882 // इति श्री यतिधर्मोपदेशः॥ . AM // 4 // ___40 'PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust