________________ यतिधर्मापदेशः यतिधमा पदेशः चेञ्चरितान्न किं? // 825 / / श्रेयोनिर्वाणने, शासने मतमहतां / कातिनं दर्शनं शुद्ध, पश्चात्सामायिकादरात - // 826 / / वृत्त चेन्मानसे स्थै, झानादीनां प्रवत्तयेत् / महात्मनां तदा तत्स्थ-गुणभ्यः स्पृहयेन्मनः // 827 // गुणान् वयितुं लोऽलं, गुणेभ्यः स्पृहयालुतां / हां यो मानसे धत्तं, तद्. वृद्ध धर्मवर्धनम् // 828 // महा- स्मनां चरित्रस्य, श्रवणे यो गुणोच्छ्यः / तस्मादप्यधिकः स स्यात्तत्सङ्गवचनादरः // 829 // वृद्धेऽप्यस्मिन् परा वृद्धि, गणादेवाधिगच्छति / अतोऽनशनकारः, ससहाया गिरिं गताः / / 830 // एकोनपञ्चश.या यन्मुनीनां स्कन्धकपिणा / कारिताऽराधना प्रापु-धया कैवल्यमुज्वलम् / / 839 / माहात्म्यं पुण्डरीकाद्रे-विहृते श्रीजिने स्थिताः / कोट्या निवोणमालम्ब्य, पश्चताः पुण्डराकताः // 832 // गोतमस्यातुलो भावा, दीक्षितास्तेन साधवः / अत्यल्पयत्नाः सम्प्रायुः, केवलं विजितान्तराः // 833 / / वृद्धिर्ज्ञानस्य वज्ररपूचा गणसंश्रयात् / गुरवोऽज्य वबुद्धध्यैनां, चमच्चक्रुर्बुदा न किम् ? // 834 // तोसलिपुत्रसूरीणां, पार्थे श्रीआयरक्षताः / पिपठिषवों दृष्टिवाद जग्मुः किं नाम्बयेरिताः ? / / 835 // श्रुतझानसमृद्धिस्तु, विना नाचायसन्ततिम् / क्षमाश्रमणहस्तने-त्युच्यते श्रुतदातृभिः // 836 / / परम्पराप्रवृत्यर्थ, तृतीयं मङ्गलं मतं / शास्त्रे सर्वत्र तद्वृद्धिः, श्रुतस्य गणसाश्रताः // 837 / / एकाकिनो भवेच्छङ्का, तत्त्वे वल्लीव विस्तृताः / तद्व्युच्छेदकृतः सूरे-रभावाद्दर्शनं चलेत् // 838 // प्रभावकानि सदुद्दष्टेः, शास्त्राण्येकः समानुते / नैवाता दर्शनं वृद्धं, गणस्थैरव लभ्यत // 839 // तदेवं परमा वृद्धिधर्मस्य गणसंश्रिता / अध्यंच फलमस्य स्यादेवं गणस्य निश्रया / / 840 / / अधर्मपरिहारी स्याद्धर्मस्य कथको मुनिः / अन्यथा धर्मकथनं, भवेन्नर्तकवृत्तिवत् / / 841 // आवश्यकादिषु स्पष्टं, प्रत्याख्यानान्वितं समं / पदाङ्कितं करोमीति, सूत्रं तच्च मृषा भवेत् / / 842 / / न चोलध्याऽऽदिसूत्राणि, वाचभं परतो भवेत् / यथा वादी तथा कारी, योग्यः स्यादेशको नरः // 843 // यथा वादं विधत्ते न, सोऽन्येषां हेतुतां ब्रजेत् / मिथ्यात्वादेस्ततश्चास्य, दुरन्तोभवसागरः // 844 / / सच्चिदानन्दरूपोऽय-मात्मा कर्ममलावृतः। तत्क्षये तत्स्वरूपः स्याद्धर्मोऽतो ऽघ क्षयात्मकः // 845 // स एवालं क्षयं कर्तु-मघानां यो भवेद्यतः / तदागमनिरोधाय, भृतरिक्तोऽन्यथासुमान् // 84|| यश्च कर्मावरोधः स्यात्, स एव बलमपेयेत् / प्राच्यकर्मक्षये तस्माद्वीजं धर्मस्य संवरः // 847 / / हिंसादीना.P.P.AC.Gunratnasuri M.S... Jun Gun Aaradhak Trust HHHHHI , // 3 // // 38 // KA