SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ यतिधर्मापदेशः कृति सन्दोहे नृणां सन्त्येव लोकेऽस्मिन् ,ज्योतिप्का रत्नगेहिनः। उत्तरे प्राज्यधर्माणः, किं जीवमवमन्यते // 42 // नाकेऽत्यक्षे भागमो शिवेऽत्यक्षे, शान्तिय॑क्षा न किं नृणाम् / किं स्यात् कषायदावेन, किं जीवमवमन्यते॥४२७॥ दुःखप्रतिक्रियाः कामाः, बारक शैत्यादिसाधना यतः / स्वाभाविकी पराशान्तिः, किं जीवमवमन्यते // 428 // नासर्वक्षाक्षनिवृत्त्या, स्यादभावोऽर्थगोचरः / नान्धा दृष्टया जगच्छ्न्यं , किं जीवमवमन्यते // 429 // प्रवीणो योऽर्थज्ञाने स्यातं निषेद्धं तु स क्षमः। सन्तं जीवमजानानः, किं जीवमवमन्यते // 430 // स्पर्शवर्णरसातीतं, योऽथै शातुं क्षमो नहि / स्पादिगोचराRoll तीतं, किं जीवमवमन्यते // 431 // कथं ज्ञानं किमाधारं, कश्च हेतुश्चलाचले / अतोऽत्रालम्ब्य धृष्टत्वं, किं जीवमवमन्यते // 432 // परीहारे हि पापानां, हानिः कापि न सन्तुणाम् / अत्यजन् गर्तसम्पाती, किं. जीवमवमन्यते // 433 / / गर्भकालात् सुखं दुःखं, वेदयन् विविधं जनः / कर्मणोऽगात्फलमिव किं जीवमवमन्यते // 434 // पश्येन्नाजो यथा व्याघ्र, म्रियते किंन तावता? / मोक्षानीक्षणतो नाघात, किं जीवमवमन्यते // 435 // तप्तायसी भयस्थानं, गणयन् वृक्षसाक्षिवत् / साधयन्नास्तिको जीवं, किं जीवमवमन्यते // 436 // निषेधको न विश्वस्त, विश्वे जीवात्परः पुनः / भूत्वा निषेधको घटः, किं जीवमवमन्यते // 437 // तनुक्षितेः परं तत्त्वं, न कामेशु विवे 1 किनां / सुखं कण्डूयनाभं तत् , कि जीवमवमन्यते // 438 // तपो रोगविनाशाय, सहिष्णुत्वाय शान्तये / धातू नां तद भुवन् दुःखं, कि जीवमवमन्यते // 439 // आत्मानमनुकृत्या येऽभ्युपगम्यापि सर्वगम् / मन्वानाश्चेतना. देहा-दित्याख्यान्तो हि नास्तिकाः॥४४०॥ शानस्थानात् परे स्थाने, किं नु स्मृत्यादि दृश्यते? / प्रत्य गन्ताक सभागन्ता, कथं वा मृतिरात्मनः // 441 // कर्मोदयानुभावेन, जीवाजीवप्रवर्तनं / लेष्टुघासे मृते मत्थ-कि लेष्टों कर्मविक्रियाशा आदर्शऽसन्निकृष्टानां, छाया बधैर्न दृश्यते। दरस्थमय आकर्षन्नयस्कान्तोऽपि कि नहि // 443 / / सर्वे सर्वत्र चेज्जीवा, कस्य किं कर्म किं फलं? / चित्ताद्यपीह दुस्थं स्यादात्मनीष्टं मते विभोः // 444 // IS आत्मन्यवयवोपते, कथमक्षेषु सनमः / ज्ञानाशानान्वयात्किन, मान्यो विरोधिसङ्करः // 445 / / ज्ञानादीनां गुणाना: सत्स्थानां कर्मक्रियावतां / परिणामभुवां ज्ञानं, कथमझात' आत्मनि // 446 // अतीन्द्रियार्थवेत्ता योऽसावात्मान KIबदेतं / तद्वेता निर्गतो मोहाद्रागद्वेषमयाज्जनः ||447 // मोहरागद्विडाक्रान्तो, घनं कर्म प्रतिक्षणं / समादत्तं न का . . RIPP.AC. Gunratnasuri Ms. . Jun Gun Aaradhak Trust , ना, छाया आत्मन्यवयवोपलावा, कस्य // 20 //
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy