SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ यतिधर्मो आगमोद्धारक कृति सन्दोहे // 19 // सम एवैते, धर्मवादपराः परम् / मुक्त्वाहतं न कश्चिद्यः, सत्यं धर्ममुपादिशत् // 403 // सत्यं द्विधा जने धर्म, तत्राद्यं व्यवहारिकम् / तदाश्रित्य जनः सत्य-वादीति व्यवहारवान् // 404 // जने च केचिदर्था.ये, स्वरूपेणातथाविधाः / उच्यन्ते ते तथात्वेन, निःस्वो लक्ष्मीपतियथा // 405 // अत एव च विद्वद्भि-षैिषा व्यवहारिणी। उक्ताऽपरेव सत्या तु, याऽऽराधनोद्यते जने // 406 // पदार्था मुनयश्चेति, द्वयं सत्त्वेन कथ्यते / आराधनाश्रिता सत्या, यन् मुनीनां हितावहा // 407 / / जीवादीनां पदार्थानां, येषां न्यक्षा विदा नहि / ब्रयुः स्वरूपमेषां ते, किंन साहसवादिता? // 408 // आभवं यः समस्तासु, क्रियासु प्राप्तचेतनः। अहंत्वेन, स वाच्यं स्वं, किं जीवमवमः न्यते? // 409 // दुःखाद् भीरुः सुखं प्रेप्सुः, स्वयं सर्वप्रवृत्तिषु / वर्तमानोऽन्वहं लोकः, किं जीवमवमन्यते // 410 // आश्रयन्नेकमध्यक्ष-मप्रेक्ष्यात्मन उद्भवं / वदन् भूतोत्थमात्मानं, किं. जीवमवमन्यते ?. // 41 // उत्थापयन्ननुमयानुमा प्रतिपदं च ताम् / वार्तादिषु श्रयन्नज्ञः, किं-जीवमवमन्यते // 412 // गोचरातीतमध्यक्षमवैत्यात्मानमअसा / गुणा एवेन्द्रियार्थास्तत्, किं जीवमवमन्यते // 41 // वर्णे गन्धे रसे स्पर्शे, भिन्ने किं धटदर्शनं? / गोचरातीत आत्माऽयं, किं जीवमवमन्यते // 414 // यथाऽऽकृत्यादिबोधेन, झानं घटपटादीषु / तथात्मा झानस्मृतिमिः, किं जीवमवमन्यते? // 415 // न गुणो द्रव्यविमुख, इति शानाज्जीवाश्रयः / द्रव्यरूपः सपर्यायः, किं जीवमवमन्यते // 416 / / गुणोऽपि पर्यवात्मा यद्, द्रव्यं पर्येति तत्तया / द्रव्यपर्यायमय आत्मा, किं जीवमवमन्यते // 417 // आकारः केवलः कुम्मे, मृद्धति न वचस्तथा / जीवदेहमयो मर्त्यः, किं जीवमवमन्यते // 418 // द्रव्यं नास्ति विनावस्था, नावस्था द्रध्यवर्जिता / ज्ञता जीवमयो भूत्वा, किं जीवमवमन्यते // 419 / / पर्यवाणां समुत्पत्तिः, क्रियाकारणयोगतः / तदभावाद् ध्रुवे द्रव्ये, किंः जीवमवमन्यते / / 420 // जन्मनोऽस्माद् ध्रुवं अन्मोत्तरं प्राय यत्। त्रिकालिकम् / जीवद्रव्यं बुधैर्मान्यं, किं जीवमवमन्यते // 421 ॥अनुकूलं सुखं दुःखं, प्रतिकूलं तु वेदयन् / श्रितः शुभाशुभं कर्म, किं जीवमवमन्यते // 422 // जीवे व्यपगते देहा-न्न ग्रावेव सवेदन तंच सूक्ष्ममिति मौग्ध्यात् / कि जीवमवमन्यते // 423 // कश्चित्कोऽपि पराल्लोका-दभावान्न परागतः। प्रेत्याभावो न प्रत्यक्षात किं जीचमवमन्यते. // 42 // धर्मिणां प्रेत्यसद्भावाद्, गतिरच्छैव किरियमे / तत्सद्भावे किं भविष्यन्ति: किं जीवमवमन्यते // 425 // P.P.AC.Gunratnasuri M.S. . . Jun Gun Aaradhak Trust
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy