________________ कृति | पोऽयं, जीवः सङ्गपरामुखः / आदाचाहारमाकारक्षेसैजसस्यैव सङ्गमात् / / 736 // आहाराज्जायते कायस्तस्मिन्ना आगमोभवमनुते / सङ्गभाव विधत्तेच, तस्मात्यापपरम्पराम् // 737 / / परं पश्चानुपूर्व्या स्यात्, त्याग इत्थं विचिन्त्यताम्। यतिधर्मा। द्वारक- कायस्य सर्वथा त्यागे, स्यादेव परमं पदम् // 738 // रागत्यागी भवेदेवः, सङ्गत्यागी गुरुम॑तः / सक्तित्यागी / पदेशः सुदृष्टिः स्याईहत्याग्यव्यये पदें // 739 // येन येन भवे त्यागो, जीवस्यांशेन बाह्यगैः / तेन तेन भवेद्धमों, सन्दोहे जीवस्यांशेन शुद्धिकृद् // 740 // अच्छेद्यस्त्यागधर्मो ऽयं, साधयेत् परमं पदं / क्रमवृद्धो यतः प्रोक्त-मष्टभिश्चरणैः // 34 // शिवम् // 741 // देशपापस्य च त्यागो, जन्मभिरष्टभिरङ्गिनाम् / अविराद्धः शिवं दत्ते, सर्वत्यागाभिगामुकः॥७४२॥ सक्तेस्त्यागोपि लब्धंश्चेत्, प्राणिनां ग्रन्थिमेदतः / अवश्यमव्ययं दत्तेऽहिनोऽर्धावर्तकालतः // 743 // 'मदत्यागे यथा विद्वान् , विद्वान् परः परः पुन गत्वा निगोदमायातस्त्यागी त्यान्येव निश्चयात् / / 744aa त्यागः क्षान्त्यात्म| नि काम्येन, संस्कृति मादवाद् व्रजेत / शुद्धतामाजवे नेयान्मुक्त्या सन्ततिमश्चति // 15 // सत्यशौचयमास्त्या गं, जने धर्मतया स्फुटं। चारयेयुस्तपस्त्याग, वधयेत्तु पदे पदे // 746 / / एवं नवविध धर्म, निधाननवकोपमं / चक्रिनानुभवं प्राप्य, कुरु कर्म विनाश्य भोः ! / / 747 // कुत्र तिष्ठति धर्मोऽयं, कथं भवति रक्षितः? / काचैनं वधयेन्नित्यं कथं दद्यात् परं फलम् ? // 748 // कश्चनं कथयेल्लोकान्, कथं च सुकथो भवेत् ? / कथं ग्राह्यः कथं देयः, कथं च स्थिरतां भजेत् ? // 749 // ब्रह्मचर्याद्भवेत् सर्व-मेतत्तद्गणवासिता / संयमे,सङ्गहानी च, गता मैथुननिवृतिः // 750 // मैथुनान्निवृतिर्बल, चेत् तसद्रक्षणादिषु / प्रबलो गणवासस्तद्, ब्रह्मचर्यतयामतः // 851 // गृहागनाथै मुक्त्वा यः, श्रामण्यं समुपस्थितः / नियमात् स गणे तिष्ठेदन्यथा मुक्तिविप्लवः // 752 // प्रमांदवासितोऽनादेः, संसक्त्या तत् प्रमादिनाम् / अप्रमत्तः प्रमादी स्यात्, संसर्गादाम्रनिम्बवत् // 753 // गुणदोषसमुत्थानं, यद्यप्यात्मकृतेर्मवं / तथापि सनदोषण, दुग्धं तकाद्यथा दधि // 754 // गुणा दोषाश्च जीवस्य, क्षयादुदयाच्च कर्मणां / तथापि सहवासेन, भावस्य परिणामिता / / 755 // ततो योऽनघधर्मार्थी नियमेन गणं श्रयेत् / यतस्तत्र सुधर्माण, एव तिष्ठन्ति साधवः // 756 / / साधुगणे स्थितं दृष्ट्वा, स्पष्ट लोको ब्रवीत्यदः मधर्मस्वरूपोऽयं, बन्यो दिविषदामपि / / 757 // शक्षका गणमाश्रित्य, भवेयुर्मुनयोऽनघाः। प्रवज्यां मुण्डन PPEAC. GunratnasuriM.S. Jun Gun Aaradhak Trust // 34 //