________________ भागमो कृति सन्दोहे // 33 // मदानागते जने- दानशाला. अकार्पन, जिनानां पितरः किमु? // 714 // दुर्भिक्षामारिसैन्यादि-भयं लोंके प्रणश्य| ति / त्यागधर्मप्रभावोऽयं, जिनेशातिशयेन किम् ? // 715|| दुखिनो दुखमुद्धत, स्थाप्यते तीर्थमहेता / दुःखसन्सानमुखर्व, प्राणिनामनुकम्पनम् // 716 // सार्था शानादयो दुःखो-च्छेदादन्त्यं प्रयोजनम् / सर्वदुःखान्तकृत्त्वं यतिधोंयत्, प्रोक्तं जैनेन्द्रशासने // 717 / / प्राणानुकम्पनायैव, साधोः समितिपञ्चकम् / व्रताद्भिन्नानुकम्पाऽतो, या पदेशः हेतुर्नरजीविते // 718 // प्रत्यब्दं योजनोन्माने बने वृक्षान् समुच्छिदन् / शशानुकम्पया हस्सी, परीतभवमानवः // 719 // पुरे राजगृहे राक्षः, क्षायिकी दधतो उशम् / श्रेणिकस्याङ्गजो वीर-शिष्यो मेघो न किं ततः१६॥ 720 // युग्मम् दुखिनां द्रव्यदुःखेन, चेच्चित्ते नानुकम्पनम् / संसारासस्य निवेंदो, म वैराग्यं न चांशतः // 721 // संवेगाथा मुमुक्षा सा, भवदुःखविचिन्तनात् / मुच्यन्ते परिनिर्वान्ती-त्यादि.तीर्थविशेषणात् // 722 // यथाधिककरणं न स्या-तथा साधोः प्रवर्तनम् / एकान्ते कीटिकादीनां,निःसवातं तु मोचनम् // 723 // पादावुद्धृत्य गन्सव्यं, प्राणिनं. प्रेक्ष्य वर्त्मनि / प्राणिनां दुःखसबात-परिहाराय कथ्यते // 724 // प्राणा भवन्तु मा वा स्या-तेषां - झाविधौ क्रिया / प्रन्तु मा नन्तु वा जीवाः, कर्मबन्धो न लेशतः // 725 // न जीवरक्षणोद्योगो, भवेद्धिसा नवा भवेत् / हिंस्रो ध्रुवाहसां बन्धो, यस्य स्याहारुणं फलम् // 726 / / जीवितुमिच्छषः सर्वे, जीवा मर्नु न केऽपि च / तस्मादेव वधस्त्यक्तो, निग्रन्यैमोक्षगामिभिः // 727 // व्याप्तेऽनुकम्पया चिते, प्रव्रज्यां लातुमिच्छता। स्यागात्प्राणवधस्या-त्यागोपि क्रियते बुधैः // 728 // अनुकम्पा न वेच्चिने, किं.,प्राणिनां वधं त्यजेत् / / अनुकम्पा च चिचेवेन्त किं प्राणिवर्ष त्यजेत् // 729 // प्राणसख्यां समाश्रित्य, तारतम्यमवे मतम् / शुद्धिसक्रियते प्राण-सरल्यापद्धतपक्रमैः // 730 // बन्नाति नरकेष्वायुः, पञ्चाक्षप्राणिहिंसकः / विहाये मांसमस्यम्व-मावतघरोऽनुमान् // 731 // तेषु स्यादुपस्थाप्या, पटकायेवनुकम्पकः / अघीतकायसूत्रः सन् विधत्या. मे परीक्षिता७३२॥ अनुकम्पान्वितं तीर्थ-मनुकम्प्य जगत् कृतम् / अनुकम्पा विधायसन्, बजत्युन्नतिमुत्तमाम्॥ 733 // आरके घुत्सपिण्या, आये सम्मील्य मानवाः / मासस्थानुकम्पयैव, स्थापयिष्यन्ति निवृतिम् // 73 // गीतस्त्यागाम्नरो वर्ष, सिद्धमप्यनुकम्पनम् / रुपति रोषयेच्चैव, प्राप्य दुर्गतिगागुकान् // 735 / / // 33 // तन्वरू यते बुधैः // 78MSHORam व्याप्तेऽनुकम्पा माझ्यः R पाच चिते पेन XX प्याकम्पनम् / रुणमिमांसिस्थाबुकम्पयैव, स्थापय बजत्युन्नति तमाम __Jun Gun Aaradhak Trust . P.P.AC. Gunratnasuri M.S..