SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगमो कृति चापि, गणादेवाप्यते बुधैः / / 758 // अक्षुत्वाकवली जातो, गणमिन्नो न कश्चन / प्रत्राजयेन्मुण्डयेच, जिनादिकल्पिका अंपि // 759 // पिण्डादौ कल्पिको यावन्न जातस्तावदात्मना / नालं पिण्डादिदोषाणां, परिहाराय पाप्म यतिधोनाम // 760 // प्राणिनं दीक्षायित्वाऽतः, स्थविरेभ्यो गणेशिभिः / अयेते द्विविधां शिक्षा, स्थविरा ग्राहयन्ति तम्। पदेश द्वारक BI76 // सत्रेऽधीते दोषजाले, शाते पिण्डाश्रयादिषु / निर्दोषमुपभोगी स्यादनूनो महिमा गणे // 762 // पिण्डासन्दोहे यशोधयन् साधु-निधरित्री न संशयः / औद्देशिकादिभोगेन, स्यान्महाव्रतखण्डनम् // 763 / / जानात्यकृतयोगी // 35 // कन, विधि धर्मनिदेशने / देशश्रोहप्रकृत्यादे-रबोधात् परथा मृषा॥७६४ा अज्ञात्वा बालदेशादिद, देशना मार्गबाधिनी।। |मार्गबांधकवाक्यश्चानन्तं संसारमर्जति // 765 // विभक्तौ वचनानां ये, स्युनरा नहि कोविदाः / न समिता न गुप्तास्ते, भाषाविधिविवर्जिताः // 766 // मोक्षो शानक्रियाभ्यां स्यादुमे ते गणसंस्थिते / आचार्यानुकमाल्लभ्ये, अन्यथा केकिनृत्यवत् // 767 // गणे सूत्रार्थपाठी स्याद् , विचित्रामिग्रहो मुनिः / बालवृद्धतपस्व्यादिमुनिमिः संयुतो गणः // 768 // धर्मात्मनां गणे स्थानं,तं द्रष्टात्र गवेषते। तदर्थी संश्रयेतंच, तस्मादणे मुनि:स्थितः // 769 // रक्षन्तो गणमाचार्याः, स्मृतिनोदनवारणैः / रक्षम्ति धर्ममेवेमे, निश्रोपोज्झिताः सदा // 770 // अध्यापयन्त्युपाध्यायाः, शिष्यानङ्गादिसंहतिम् / येन ते मोक्षमार्गस्था; भवेयुः स्वान्यरक्षकाः // 771 // सहायाः साधवः सर्वे, संयमे यत् समं स्थिताः / वारयेयुरतीचारात्, साक्ष्यातेषां बिमेत्यतः // 772 // चित्रमेकाकिनः कामो, ज्वलति ब्रह्मदाहकः / ज्वलितोऽपि स निर्वाति, दृष्ट्वाप्यन्यान् व्रतोद्धरान् // 773 // स्थविरा नूतनान साधून, विहृतान्। कृतयोगिनः / सहाध्यायाः समाध्यायान्, समर्था आतुरान् मुनीन् // 774 // वैयावृत्त्यका वृद्धान, सूर्यादीन शास्त्रधारका | कृतानशनिनो धुर्या, रक्षन्तो धर्मरक्षकाः // 775 // गेहेष्वार्जने दक्षो, व्यापारे धनरक्षणे / कटम्बसेबने चासीन्नतु धर्मस्य वर्धने / / 776 / / न दारादिजनान् बन्धून् , शातेयान् पाटकाश्रितान् / प्रामदेशाधिताल्लोकान् , धर्ममाश्रिस्य वार्चयेत् / / 777 // वाती धर्मस्य गच्छस्थ-मुनेरने प्रवर्तयेत् / पृच्छेद् वृद्धश्व रक्षाया, हे। तून प्राप्य मुनीश्वपन् / / 778 // धर्मस्याराधनां लोके, कारयन्ति मुनीश्वरान् / प्रस्थितान् प्रेत्य धर्माय, प्रेरयत्येव साधवः // 779 // लोका यथा परांल्लोकान् , स्वं व्यवहारं निवेदितुं / दधते शापकं तद्वधर्मचिह्नाहितो मुनिः e , Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy