SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भागमो पदक कृति सन्दोहे // 3 // // 780 / / प्राप्तुं वर्धयितुं प्राप्तुं , निष्कलाई प्रचारितु / धर्मगांप्रेक्षते लोको, मुमेरास्यं परं नहि // 781 // गतो Paa भवान्तरं मा भूधर्मच्युतो मुनिर्जनः। मृतेऽप्यस्मिन् धरत्यग्रे, चिहं साधुत्वदर्शकम् // 782 // गणे धर्मस्य रक्षा तत्, शान्त्यादि विनयादिच / काकिनो मुनेर्यस्मात्तस्मिन् स्वाच्छन्द्यचक्रिता // 783 // प्रमादवासितो जी वोऽहन्येकस्मिन् शुभाशुभान् / एति भावाम् स्वतन्त्र तं, कोऽल स्थासन्निवारणे // 784 // प्रत्याख्याने ध्रुवे साधु, || पुनः कर्तव्यमस्त्यदः / सामायिके च श्राद्धानां, धर्मरक्षापरो वदेत् / / 785 // परोपदेशपाण्डित्यं, नात्यूचुमुनीश्वराः / सामायिक करोमीति, दानेऽपि न परं वचः // 786 // शानदर्शनचारित्र-हेतुरूपफलेवल / कार्येषु व. शितव्ये तत्, प्रतिज्ञानं भवाश्रितम् // 787 // प्रमादोऽतो मतो दोषो, यो ज्ञानादिष्वनादरः / स्वपरवानग्वृत्तरक्षा कायें मुनेः परम् / / 788 ॥त्राता अपि जडाः प्राणाः, खश्वासायुर्बलोद्भवाः / न त्रायन्ते परे जन्मन्यसत्त्वं विश्वसम्मतम् // 789 // धर्मप्राणास्तु ये दत्ता, रक्षिताच मुनीश्वरैः। अनश्वरास्ततः प्राहुर्धर्मानाशान्तिकां क्षमाम् // 720 // यथाऽत्मा नैव दाह्योऽयमवाद्यवाम्बुराशिना / अमेद्यश्च तथा धर्मो, यत्तस्यासौ गुणो मतः // 791 / / धर्मस्य प्रापणे जीव-परिणामः अयोद्भवः / प्रमादरचलः सैव, रक्षणे धुपयुज्यते // 722 // प्रमादवासितात्मन आप्नुवन्यहा क्षयम् / प्रमादाचलता.साधोरुपदेशाद् गणाश्रितात् / / 793 ।।.सूरेस्तदेव'सूरित्व-मुद्धरेत् सकलं गणम् / संसाराग्य॑ थारूपात्, प्रमादस्तेननांशतः // 794 // प्रायश्चित्तं यतः सूत्रे, शिष्याणां नोदनाविधौ प्रमत्तस्य | मतं सूरेस्ततोऽसौ नोदनोद्यतः // 725 // सारयन् गच्छमाचार्यः, शिवं तृतीयजन्मनि / लभते तेने सूरीशः, प्रमावाद् वारयेन्मुनिः // 796 // उपाध्यायादयोऽप्यत्राधिकारिपदमागताः / यत्तेषामपि सूत्रेषु, दण्डः साधोरसारणे॥७९७॥ साधूनां सारणायैव, प्रतिक्रम्यान्तिके गुरोः / समीपे स्थानमादिष्ट, साधूनां सायमन्वहम् // 798 // भाचार्यामन्त्रर्ण सर्वेष्वनुष्ठानेषु यन्मतम् / मतो वृद्धिर्भवेद्भावे, जाते ऽजातोपि सम्भवेत् ।।७२९॥.वाखकस्यापि सगाव-रक्षणाय जिनेशिना / गौतमः प्रैषि शतकं, श्रावक शिक्षितुं पुरे // 800 // अतिमुक्तस्य बालाही, चेष्टा रष्ट्रवा तपस्विनः। वारिता निन्दनोयुक्ताः, किन सधर्मधारणा // 801 // स्थिरीचकार मेघधि, चारित्र। पान्तुमानर्स / धानुकम्पोदन्तेन, महावीरो जिनेश्वरः // 802 // व्यवहारस्थिरत्वायानुजज्ञे प्रासुकाम्यपि / // 3 // PP.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy