SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भागमोद्वारककृति सन्दोहे // 17 // पदेशः मातान्, नालं त्रात क्षण कसहायत्वात्वयि लुब्धे समं गतम् // 360 // नन्थस्यास्य तीर्थस्य, रक्षावृद्धयर्थमामत: | सङ्घन लुण्टयन् लोभात्, त्वं किं विश्वासघातीन? // 36 // तप्ता भवाग्निना लोकाः शान्तये त्वत्पदं गताः / लोभात्तभ्यो 'धन गृहन, कथं निर्वापयिष्यसि // 362 // धर्ममेघाशया: सक्त, प्रेक्षते त्वां मयरवत् / तं दहन्नातरौद्राभ्यां, लोभाच्चेवा / यतिधर्माकिमु प्रयात् // 363 // मठान्तेवासिपुस्तेष, त्वं लुब्धः शरणागतान् / परिग्रहारम्भमीतान् , नालं धातुं क्षण क्षमः // 364 // निरवद्ये पथे पान्थः, परास्तत्रावतारयन् / मतो गुरुनिमग्नस्त्वं, लोभात् सावधवत्मनि // 365 / / -संसारान्धि तरन्नेव, तारयेदपरान् श्रितान् / लोमेन त्वं ब्रुडंस्तेषां, भवितासि न तारकः // 366 // अभव्यो यत्यः लुब्धः सन् , भविनां तारको भवेत् / त्वं भव्योपि प्रलुब्धः सन् , भव्यानब्धौ मज्जयसि // 367 // पात्रबुद्धया जनो दत्ते, मुने! भक्तादि ते परं / लुब्धः परिग्रहीकुर्वन् , पापाप्तांस्त्रायसे कथम् 1 // 368 // .. मुधाजीवितया पाM., त्वं मतोऽसि तितीषुणा लोभात्फलं तु भौमादे-राख्यन् किं फलमाप्स्यसि ? // 369 // बालग्लानार्थमेषा ते, -मिक्षा सम्पत्करी परं / लुब्धस्तामन्यथा कुर्वन् , शास्त्रवाफ्यान्न लज्जसि ? // 370 // मतस्ते पात्रनियोगोऽसह| शैक्षातुरार्थकः / धारयंस्तं ब्रडन् लोभान , नग्नाटान् किं वदिष्यसि // 371 // गृहिणामुपकाराय, मिक्षायै भ्रमणं मतम् / कुर्वाणोपि च तल्लुब्ध, उपकारचिकी कथम् ? // 372 // प्रत्याख्यानस्य शोभा सा, दैनिकस्य यदर्षणात् / सूर्यादेरनु भोक्तव्यं, लुब्धस्य ते तु का कथा ? // 373 // निमन्त्र्य बालशैक्षादीन् , भोजनं यमिनां हितम् / निगृह्य लुग्धस्त्वं भक्षन् , स्तेनस्त्वं शासने न कि ? // 374 // चेत्त्वं न लोभमेतोऽसि, जिग्मिषुर्भिक्षणे तदा। छन्दिताऽसि.तपस्व्यादीन् ,न चेत् काकश्ववर्तनम् // 375 // लुब्धोऽन्धसि न स्थविरो, नोपधौं स्याद्रणाग्रिमः / जानन्तिति द्वयोर्चुग्धः, किं लज्जयसि तत्पदात् (न)॥३७॥ सङ्ग्रहोपग्रहे रक्तः, सूरिःसर्वगणार्षकः / क्षामणे गच्छसक्तोऽयं, भण्यतेऽतो न लुब्धता // 377 // वैयावृत्त्योद्भवं सातं, न कदाप्यपगच्छति / निर्लोभ एव तत्कुर्याद्, दिशाः शून्यास्तु लोभिनः // 378 // गृहस्थैर्यन्मुधा दत्तं, संयमोपग्रहाय ते / न दत्सेऽन्येभ्य उद्धृत्य, लोभाद्धा! मोक्षगामिनम् ॥.३७९॥:जानास्यदत्तमेतद्धि, लोभायद भक्षणं गुरोः / लोभात्तथापि कुर्वस्त-दहो महाव्रतोद्धुरः। // 17 // // 380 // तन्वन् श्रीसवात्सल्या तीर्थकत्वं समानुते / वनोषि दोभातजानन्, न ते का कार्यदक्षता 1 // 381 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036408
Book TitleAgamoddharak Kruti Sandohasya Part 03
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1962
Total Pages42
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy