________________ भागमो. द्वारक कृति सन्दोहे / द्रव्यधर्मो भवेत्तस्याःतिचारभीलुके परः // 160 // अत एव न देवाना, शानसामर्थ्यशालिनाम् / तं यद भयं दुःखं, पुण्यप्राग्भारवतां न तत् // 161 // वाञ्छानन्तरसिद्धार्थास्तेऽतो गुप्तीर्दधुन ते / न चागुप्ते व्रत तन्न, निर्ज। राणां व्रतं भवेत् // 162 // परायत्तं मनो यस्य, स भवेद्वतधारकः / शास्त्रादिष्टे विधानेऽपि, सूरये प्राग निवेद-। पदेशः नम् / / 163 // तपोऽभ्यन्तरमाधं तत् , तत्राप्याचं निवेदनम् / सूरये वाचनादीनां, निर्माये तत् परेन तु // 164aa अत एवोच्यते शोधि; स्याहजोन परस्य तु / आपाते त्वतिचाराणां, प्रतिक्रान्त्याघशोधनम् // 165 // अविचार्य यथा बालो, लज्जां त्यक्त्वा वदेजुः। आलोचयेदतिचारान्, यस्तथा स्यात् स शुद्धिभाक // 166 // यथा रब्धा किया सातिचारा भावेन येन तु / तां तथैव विना मायां, गुरोरुक्त्वैव शुध्यति // 167 // मायां चेत्तत्र युञ्जीत, स्वल्पामप्यग्रतो गुरोः / कुस्तीनं तपो नो स, शुद्धिमानोति कल्मषी // 168 // लक्ष्मणार्या यथा भावं, स्वं विलोप्य गुरोः पुरः / आलोचयन्त्यपि प्राप, किं न भीमं भवभ्रमम् ? // 169 // आलोचनापरिणतो, निर्मायं शुद्धिभाग् व्रती / विनाप्यालोचना गीतं, यद् द्रव्यादिसमं तपः // 170 // बालग्लानजराजीर्ण, चाचार्या प्रेक्ष्य शोधनम् / वैचित्र्येणार्पयन्तीष्ट-सिद्धिदं न तु मायिने // 171 // धर्मे हितकरी माया, नाल्पाऽप्यानायते श्रुते / मायायुतं तपः कुर्वन् , स्त्रीवेदो यज्जिनोऽभवत् // 172 / / माययान्धसि गृद्धोऽगादाषाढो नर्तकावलि / त्यक्त्वा चारित्रमारब्धो, नाट्यं कर्तु नृपाग्रतः // 173 // दोषयुक्तोऽयमात्मा यदनाद्यशुभनाटितः / नेक्षते स्वगतान् दोषान् , ज्ञातान् वस्ते च मायया / / 174 // यथा बाधां घनां कुर्याद्, गइवन्तगोंपितं नृणां / मायाऽऽच्छादितदोषाणां, परिणामोऽतिदा. रुणः // 175 // गोपितं स्याद् वणं जातु, नानाय शुभोदयात् / माययाच्छादितो दोषो, नश्येन्नानन्तजन्ममिना१७६|| स्वदोषाच्छादनेप्सुः स्यादन्यात्मगुणलोपनः / परासदोषवाची च, शाठ्यं पापैकसारणिः // 177 // असतोऽपि गुणान् मायी, स्वस्मिन् मन्यत आदरात् / ततो गुणार्जनोद्योगः, स्खलितेऽपि शठे नहि // 178 // अत एव गणिप्रष्ठैः, सूत्रेषूक्ता समाधिकृत् / दोषाणां निन्दना गर्दा, प्रतिक्रान्तिश्च धर्मिणाम् // 17 // प्रतिक्रान्तश्च दोषेभ्यो, नाहंतां गुणवत्त्वतः / धारयेदात्मनीष्टार्थ, ततो व्युत्सृष्टिरात्मनः // 180 // गुणितामदनाशायोत्सर्गे सामायिकेनतौ। आत्मव्युत्सर्जनं सूत्र-कारैरानातमादरात् // 181 / / असती दोषहानि स्वां , गुणवृद्धिं च विष्टपे / घोतितुं यतते | मायी, सर्व मत्वाऽपटुं जनम् // 182 // हानि शात्वाऽपि दोषाणां, वृद्धिं गुणगतां परे / लोषितुं वा जनान् म. कुर्यादामोदया, शायश / दोषाणां तितो गुणार्जनोबाची घ, शाादितो दोषणतिदो 140 SIP.AC.GunratnasunM.S