________________ कृति अनुते / विश्वविश्वे न स भ्राम्येत् , सपोषिकुलमेति च // 66 // कुले बोधियुते जाते, श्रुतिः स्वास्थातधर्मिणी / आगमो- दुर्लभाऽतोऽधुना भव्या, घनं सिद्ध परं त्वणु // 67 // परं प्रान्तो यथा मन्त्र-सिद्धेः कष्टतरो भवेत् / धोऽत्ता यतिथी'द्धारक- भवतां मोक्षा-सन्नो दुष्करतां व्रजेत् // 68 // देशसर्वाविरतेधर्मो भेदद्वयात्मकः / साभिप्वकारतन्वते यं, देश- पदेशः / तोऽसौ न मुक्तये // 6 // पारम्पर्येण सोऽप्येति, सर्व निस्सङ्गताभिधम् / धर्म तदेवं मुक्त्यह, निस्सनं वृणुसन्दोहे तादरात् // 70 // दशधाऽर्य क्षमामाई-वार्जवालुब्धतान्वितः / सत्यशौचतपस्त्याग-संयमब्रह्मचर्यगः // 71 // अप राधिप्वपि क्रुध्यन्न विदन् कर्मवन्धनं / कृतागाः क्षामयेदागो, यथा तस्य न पापिता // 72 / / क्रुद्धः स्याच्चित्त सन्तापी, परापकृतिकर्मठः / उपकारं कृतं हन्याद्, गतः प्रेत्यापि युध्यते // 73 // क्रोधदावे समामेघः, पुष्करावर्ससझकः / तस्मात्तामाश्रयेत् सद्यो, यः स्यादात्मयशंवदः // 74 // भयङ्करो ज्वरः क्रोधो, यदस्माल्लोहितं वपुः / / वक्त्रोष्ठे स्फुरणं शोधो, गले प्रोटिश्च श्रोणिगः // 75 // किञ्चन रमृतिसम्पाद्योऽन्योऽयं क्रोधस्तथा भवेत् / / | आत्मशोषित्वमुद्रीक्ष्य, बुधः संवृणुते लघु // 76 // मासाद्युपवासवद्भयोऽपि, घटकूरभुजो मुनेः / सुरार्चनं के रावलं च, प्राक् श्रुत्वा संश्रयेत् क्षमाम् // 7 // कोधनोऽहिर्महावीरं, त्रिर्दशन् जिनवाक्यतः / क्षमी गोपालघाताना, सोढा द्यामष्टमं ययौ // 78 // क्रोधी नेक्षेत स्वं दोषं, देशकाय प्रकुप्यति / दोषपूर्णः कथमात्मा, दोषनाशी च सद्गुणः // 72 // प्रतिकान्तेः फल दोष-शोषो यद्यपि गीयते / अब्दान्तः शेषयेत् क्रोधं, न चेन्निस्सायेते गणात् / / 80 // परद्रोहपरः क्रोधः, क्रोधो गुणदवानलः / आदौ निरस्य यत्क्रोधं, सर्वा प्राप्या गुणावलिः // 81 // क्रोधो दुष्टो विनाश्येत, क्रुद्धोऽहमिति बोधतः / सुकर तं न कुर्वीत, स कुर्यात् किं परं हितम् ? // 82 // क्रुद्धो देवं गु- 11 रु धर्म-मात्मानं नाशयेत् क्षणात / गोशालेनन किं मुक्ता? वीरदाहाय तैजसी // 83 // उपशान्तिप्रभावेनाशुद्धयदर्जुनमालिकः / ख्रीसप्तमान् जनान्योऽहन् , प्रतिधलं सदैवतः / / 84 // तत्त्वबुद्धिमतत्त्वेषु, तनुयात्तत्त्वरोषतः।। सर्वशं वीतराग किं, न निन्देज्जैनरोषतः // 85 // क्रोधाद्वैरं ततोऽप्रीतिजा प्रेत्यांनुवर्तते / न युध्येते किमु श्वभ्र, गती लक्ष्मणरावणौ ? // 86 // सिंहो हतखिपृष्ठेन, वीरभावे गुणाकरे / सुदंधो हलिका शर्मा द्वेषाविष्टानयो न किम् ? // 7 // गौतमादात्तदीक्षः सन् , वीरे भक्ति समुद्वहन् / दृष्टवा धीरं गृही.जातोगी कि क्रोधात्करोतिना // 88 // वासुदेवभवे राशी, क्रुद्धा स्वस्याधिमानतः / व्यन्तरीभूय सा कि नो-पससर्ज जिनं प्रभुम् // 89 // 1 क-! ___em PP.AC.Gunratnasun M.S Gun Haradhakirust