________________ आगमो यतिधर्मापदेशः द्वारक- रुति // 27 // त्याख्यान्ति पाप्मनाम् / स्थानानि न परं तेषु चारित्रे स्वीकृतिर्ननु // 581 // संयमः सचरित्रे स्यात् , संयमोपकृतिर्मता / रजोहत्यादयो यस्मात्, सिद्विलिङ्गात्स्वलिङ्गता // 582 // न. चेदुपकृतिर्धार्या, नोपकार्यस्तु. संयमः / नग्नाटोऽत मतः शास्त्रे, सर्वसंवादनिर्गतः // 583 / / लिङ्गसार्मिकाः सर्वे, साधवो यत् समेत्विमे / रजोहत्यादिलि सत्संयमस्यैव विभ्रति // 584 | ज्ञानाद्युत्पत्तिहेतौ चेदात्माऽन्वहमुदीर्णधीः / रक्षेत् परेषां न ध्वंसेज्मानाद्यास्मगुणान् सुधीः // 585 // ज्ञानादिमन्त आत्मानो, रक्ष्या हिंस्याः क्वचिन्नहि / तदर्था योगवृत्तिर्या, शैव संयम उच्यते // 586 // परेषां ये गुणान् नन्ति, शानाद्यान् देहिनां नराः / बध्नन्ति कर्म तद्म ते, मुच्यन्ते रक्षणाततः 587 // शय्यम्भरतासूत्रे, भाषितं दशकालिके / सूरिमिधर्महेतूनां, मध्ये संयमनं परम् // 588 // सं यमस्योत्तमत्वेन, दीक्षाकल्याणक मतं / जिनानां वार्षिकं दान-मुत्सवश्च तदाश्रितः // 582 // मोक्षस्याव्याहतोउध्वाऽयं,जिनाः सर्वे ससंयमाः / ध्रुवं स्वलिङ्गसिद्धास्ते, नान्यलिङ्गाः- कुलिङ्गिनः // 520 // संयमस्य ग्रहस्तीमिति लोकान्तिकाः 'सुराः / जिनं तीथे प्रवर्तस्वेत्याहुर्दीक्षामहे स्फुटम् // 59.1 // संयमो जगतस्त्राणमिति संयममाचरन् जन्माद्यात मितिः ध्यावा, शमाय जिनदीक्षणं // 522 // हत्वा वाह्यान् यथा शत्रनान्तराञ् शोधये नृपः / बाह्यान् कर्मरिपून साधुः, शोधयित्वा तपश्चरेत् // 513 // बायरप्युच्यते शास्त्रे, तपः कर्मविशुद्धये / / इत्तिन्न पुरा बद्ध कर्म तप उज्झ्यते // 554 // मिथ्यात्वादिप्रभावेन, कर्म जीवेन प्राक सितम् / परं तदागतं योगैस्तत्तपो योगसंश्रितम् // 595 // तप्यन्ते तपसा योगा, इति नेह विवादनम् / तप्तस्तैः कर्मणां तापो, जीवे स्था स्लूनि यत् समम् // 526 // हेम्नि लग्नो मलो ज्वाला-जलयोगेन नश्यति / आत्मलग्नं तथा कर्म जयस्वाला। नलो धमेत् // 597 // आत्मनस्तपनाद् भीतो, जहौ तपनबन्धुरः / तद् दुःखमित्युदीर्यागान्नदीनीरजनाजलम्॥५२॥ संयमस्यातिदौष्कर्यान्मायासू नुर्हतोऽमुना / नन्दामासाद्य नाट्यं स, वोधिप्राप्तेरनाटयत् // 599 / / सपासंयमभ्रष्ट संशात्वा सहायकाः जहुः / मिक्षवः पञ्च ये ह्यासन्, संयमे तपसि स्थिता // 600 // तपो दुःखमिति त्याज्य, शानं ध्यानं च ब्रह्म किम् / योगेषु विष तनुते, न दुःखं ? क्लीवदुर्जयम् // 601 // शान्ता विजयम् // 1 // मना न दुःख-मिति चेन्मुक्तिगामिभिः / न बलात् क्रियते, ह्येतल, कस्याध्यात्मबलोद्धरः / / 602 // तस्य विनो। // 27 // PP. Ac. Gunrainasuri M.S. Jun Gun Aaradhak Trust