Book Title: Agamoddharak Kruti Sandohasya Part 03
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
Catalog link: https://jainqq.org/explore/036408/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ... आगमोद्धारक-ग्रन्थमालायाः चतुर्दशं रत्नम् . . णमोत्थु णं समणस्स भगवओ महावीरस्स . आगमोद्धारक-कृतिसन्दोहस्य .. . तृतीयो-विभागः 120 .. छवि Serving Jinshasan रजी 99103149 078978 gyanmandir@kobatirth.org ... पम् रु.१००० प्रकाशक संशोधकःरमणलाल जयचन्द शाह परमपूज्य आगमोद्धारक आचार्यप्रवर है. शेठ मीठाभाई कल्याणचन्दनी पेढी श्री आन्दसागरसूरिपुङ्गवपट्टधर:कपडवंज (जि. खेडा) आचार्य श्रीमन्माणिक्यसागसूरिः / मा. श्रीकैलाससागरसूरि ज्ञानमन्दिर श्रीमहावीर जन आराधना केन्द्र कोका (गाधीनगर। पि 382009 . Edi ... P.P.AC. Gunratnasuri M.S. . 3un Gun Aaradhak Trust Page #2 -------------------------------------------------------------------------- ________________ ... मुद्रणस्थानः-कळा विजय प्रिन्टींग प्रेस .. मुा. इदगाह, पो. कतारगाम, जि, सुरत.. - प्राप्तिस्थानो: श्री जैनानन्द पुस्तकालय गोपीपुरा सुरत W. R.... (2) श्री सरस्वती पुस्तकभण्डार हाथीखाना रतनपोल अमदावाद शाह वाडीलाल गोरधनदास . महात्मा गांधीरोड वडोदरा श्रीकैलारागाररापि मानसिक श्रीम...ार नwitमा केन्द्र। कोवा - - .0mmat... .AR. Gunratnasyri M.S. JuriGun Aa, Page #3 -------------------------------------------------------------------------- ________________ . ॐ नमो जिनाय यतिधर्मोपदेशः [1] // 1 // भो भव्या ! निजरूपधाम रुचिरं जन्मादिदुःखोज्झितम् , शश्वज्ज्ञानसुखादिपूर्णममलं प्राप्तुं शिवं चेन्मनः / तत्क्षान्त्यादिमुखेऽत्र धर्मदशके शुद्ध विधत्तोद्यममित्येवं जिनराज आप्तविमलक्षानो जंगी पर्षदः // 1 // धर्म करोति यो देही, क्षान्यादिदशरूपकम् / न स भ्राम्यति लोकेऽत्र, रज्जूसप्तद्विकोन्मिते // 2 // धर्म दशविर्ष नैनं चकारेति गतादिकात् / कालादनन्तानावर्तान, भ्रान्तो जन्मान्तकाकुलान् // 3 // धर्मेच्छा दुर्लभा लोके, कामक्रोधादिसल्कुले / तत्रात्महितधर्म-माप्नोति मितजन्मरुक // 4 // स्वप्नेऽपि न स्पृशन्त्येन-मनार्याः कुत्सितान्तराः / आर्यक्षेत्रभवाः केचिन्, नरा अपि तथाविधाः // 5 // आर्यक्षेत्रे कुले शुद्ध, . शुद्धजाती समुद्भवे। आबाल्याज्जायते धर्म, मतिः स्वकुलधर्मगा // 6 // तत्र बुद्धधर्माढयेऽझिनो जन्म कुले भवेद / आबाल्यावबुधर्मेण, रक्तमान्तरमनुते // 7 // अल्पान्येष जगत्यत्र, धर्ममाणि कुलानि च / जाते परत्र धर्माप्तिलभावधी मणेर्यथा // 8 // लव्धे धर्मेऽपि सामन्या, स्वाख्याता दुर्लभो जिनः / ततः श्रीचकूले जाता, स्युर्धर्मेण न संयुताः // 9 // अप्राप्य धर्मस्वाख्यानलब्ध्वा बोधिसम्भवं / जन्तुः कर्मभराकान्तो, विश्वे विश्वेऽत्र भ्राम्यति // 2 // लब्ध्वा बोधि से एवाङ्गी, स्वाख्यातं धर्ममाप्नुयात् / लोके भ्राम्यन् समग्रेऽस्मिन्, योऽनल्प कर्म निर्जरेत // 1 // यद्ययनल्पबन्ध्येव पापमण्वेव निर्जरेत् / धर्मश्रुति विना देही, चित्रमेष बदुक्षयः // 12 // अकामा निर्जरा यावग्रन्धिदेशसमागमम् / यत्रैको कोटिरग्धीनां, शेषोनवावतिष्ठति // 1 // यथाऽन्त्या बससंशुद्धियथाऽन्त्यो या गदक्षयः / यत्नसाध्यस्तथैषाऽत्र, शेषा कोटयपि दुम्क्षया // 14 // शानदर्शनचारित्रैः, क्षयस्तस्याः क्रमादमी गुणा मार्गस्थधामानस्तत्वय्यां साधना हिता // 15 // स एव निर्जरा बही-माश्चर्येणापि साधयेत् / स्वभावात् | संवृणोत्याक्री, हेतून मिथ्यात्वभाविनः // 16 // तथामव्यत्वपाकेन, जीवे भावो भवेसंथा। आयान्त्यनादितो येन पापानि निरुणद्धि सः // 17 // अन्यथा प्रन्थिदेश स, प्राप्नुयान्नैव पूर्ववत् / ततो युक्तं महावन्ध हेल PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #4 -------------------------------------------------------------------------- ________________ यतिधोपदेशः आगमोद्धारककृतिसंदोहे // 2 // संवृणुते तदा // 18 // न चेत् संवरमारोहेत, कर्माणि मागिवाश्रवेत् / कर्मणामाश्रवे यस्मान्मिथ्यात्वाद्या बलान्विR.ताः // 19 // आश्रुतं बध्यते कर्म, मिथ्यात्वादिभिरङ्गिना / विधाय विविधान् मेदान्, रसं कालं च तद्वतम् // 20 // तत्संवरेण हीनो तु, ग्रन्थिदेशन गृच्छति / अनाद्याश्रवनिष्ठःस, पापानि सञ्चिनोत्यलम् // 21 // आश्रवाः कायमूला यन्न वागाद्यशरीरके। सर्वेषां देहिनामक्षा-द्या भवन्ति शरीरजाः // 22 // मरणागतोप्यनी, ध्रुवं त्याज्ये तनौ निजे / ममत्वं तद्विधं धत्ते, नैवं प्राक न परेष्वपि // 23 // तत्पुष्टयै सकलं जन्मा-श्रवसंस्थिः तजीवनः / न च दुर्जनवदेहः, पुष्टोप्येति पदं परम् // 24 // निष्पाद्योऽयमशुद्धानां, सञ्चयेन पुरः पुनः। तद्विधेनैव पोष्योऽयं, भृतस्तेनैव तिष्ठति // 25 // सक्तो देहे धने बन्धावपत्ये विषयेष्वपि / रज्यते संग एको हि, सृजति स्वां परम्पराम् // 26 // सर्वेभ्यो नैनमात्मानं, भिन्नं वेत्ति स सङ्गभाक् / विपर्यस्तेऽक्षिणि भ्रष्ट, स्वरूपात् किं न दृश्यते ? // 27 // वेत्ति नैको जायतेऽङ्गी, म्रियते ह्येक एव च / एकः पापानि कुरुतेऽत्रामुत्राप्येक आतिभाक् // 28 // मितो भवोऽङ्गिनां न्यक्षं, साधन्तो भवभाविनां / आत्मद्रव्यमनुत्पन्नं, संसारे भ्रमति स्फुटम् // 29 // भवे भवे पृथग मुक्ता, देहाः पितर आर्यकाः / भार्या पुत्राः सहैकोऽपि, जीवं नैति भवान्तरे // 30 // संसारे मीलितं सर्वः, बहायासेन चार्जितं / तत् सर्व परिहर्तव्यं, क्षणेनैकेन सर्वथा // 31 // यद्यत्कर्मार्जितं भोगो-पभोगादिसमर्थने / प्रेत्य तत्तेन भोक्तव्यं, धनं तस्य तु पश्चिमैः॥ 32 // एवं प्रतिभवं चिन्वन्, कर्म तत्फलमाप्नुवन् / विरज्यते न संसारी, तेनात्मधुक परो नहि // 33 // भवे च मन्यते स्वीयान् , यानर्थान् पितवान्धवान् / स्त्रियः पुत्रांश्च ते सर्वे, दूरस्था मरणागमे // 34 // नार्था भवन्ति त्राणाय, न कुटुम्बन सदधृदः / सुरैरप्रतिकार्य च, जन्मव्याधिजरान्तके // 35 // अर्थाश्चिताः स्त्रियो व्यूढा, समं पातं कुटुम्बकम् / स्निग्धाश्च सुहृदः सर्वे, शरणं न यमागतौ // 36 // अनित्ये कतिचिद्घस्र-मासवर्षयुगान्तिके / मुग्धस्तनुकुटुम्बार्थे,-जीवितेऽपि च चञ्चले // 37 // अनित्यमायुरारोग्यं, यौवनं बलमृद्धयः / सर्व चलंतु संसारे, मोहात् तदपि मुह्यते // 38 // हेतवः पञ्च जगति, कार्यराशी समुदिताः / जीवाजीवाश्रिते नैकः स्वतन्त्रः कार्यसाधकः // 39 // कालस्वभावनियति-कर्मयत्नाश्च ते पुनः / तत्र स्वभावतो भव्ये, कालाच्चान्त्यावृति गते // 40 // प्राप्येऽवश्यतया धर्मे, कर्मण्यल्पत्वमागते / ग्रन्थिं गते | प्रयत्नः स्थान, मोहरागद्विडन्तकः // 41 // एवंविधे तु जीवे स्याच्छिथिला मोहजा दशा / जातायां च श्लथायां / Namsadhimanisawaiteraneerinewsserioupatinuo Jun Gun Aaradnak True d aie financ // 2 // i alist Page #5 -------------------------------------------------------------------------- ________________ आगमोद्धारककृतिसन्दोहे ॥शा स्यात्तस्यां जीवे विवेकिता // 42 // धनं वपुर्बलं धाम, यौवनं चपलं समं / संसारे नित्यमेकं तु, शिवं वेत्ति विवेकतः // 43 // विवेक्येव. विनवत्येतत्, त्राणं किञ्चिन्न विश्वगम् / धर्मो हि त्राणमार्त्तानां, परिणामात्ययावनात्। यतिधर्मों॥४४॥ प्रेत्याङ्गी यात्यवशः सन् , पुण्यपापप्रणोदितः / प्रागुपात्तान् विहाय रुवान्, एकाक्येवासहायकः // 45 // य पदेशः द दृश्यं विश्वगं सर्व, तद्धेयं यत् पृथग्भवम् / सार्ध स्वरूपमेत्येवात्मनो ज्ञानादि नापरम् // 46 // प्रेत्येह प्राग्भवेध्वजी, कायकारालये स्थितः / सर्वेषां मोहहेतूनां, देहो मूर्धन्यतां गतः // 47 // आरभ्यतेऽयमारम्भे, भवस्यान्ते च मुच्यते / आद्यान्ताशुचिरूपश्च, कोऽत्र देहे. ममत्वभाव // 48 // एवं मोहमले क्षीणे, जायते शुद्धभावनः / चेतनास रुणयाशु, क्रोधादीनाश्रवान् लघु // 42 // क्रुध्येन्मायेद्वञ्चयेन्न, न लुभ्येच्च विवेकवान् / न लिम्पेदातरौद्राभ्यां, जीवं न दूरयेद् गुणान् // 50 // एवं चापूर्वकरणं, यियासुर्न घनं मलम् / आश्रवेत् संवरेच्चाशु, रागद्वेषाल्पभावतः // 51 // आयान्तै चिक्कणाद्भावाद्, रागद्वेषोद्भवात् पुरा / निरुणद्धि महामोहं, सानुर्मारुतवेगवत् // 62 // भाविभद्रो विवेक्येवं, संवृणन्नाश्रवान् परान् / निर्जरां कुरुते यस्मान्निर्जरा संवृतेर्बलम् // 53 // विभागे च पदार्थानां, तत्वाद् द्वे एव सुन्दरे / जीवाजीवावेव तत्वे, नाभ्यां भिन्नं जगत्यपि // 54 // परं देष्टा यदि ने स्याद्धेयादेयार्थदेशनः / देशनायाः फलं श्रोता, किं लभेतात्मयत्नतः // 55 // स हिती देशको या स्याद्धयादेयार्थबोधकः / येन स्यान्निखिला चेष्टा, विघ्नहीनेष्टसाधिनी // 56 // आदेयस्तत्त्वतो मोक्षो, जन्ममृत्यादिवर्जितः / शश्वज्ज्ञानसुखालीढः, कर्मलेपोऽपि यत्र न // 57 // निर्जरा संवरश्चास्य, साधकी, बाधको पुनः / / बन्धाश्रवौं ततस्तत्व-सप्तके जिनगीः परा // 58 // पुण्यपांपे शुभाशुभ-कर्मणी साधने परे ग्रन्थिस्थौली तो गाढ-कर्मनिरण व्रजेत् // 59 // अभोगो नापि कोप्यङ्गी, भोगो नोदयमन्तरा / कर्मणां भोगतो नाशोऽतो नानिर्जरकोऽसुमान् // 60 // अबोधान्मोक्षतत्त्वस्यापेक्षन्ते नहि निर्जराम् / दुःखवेदाद् भवेद्या सा; निर्जराकामिका ऽसष // 61 // मोक्षमन्यादर्श मत्वा, :: निर्जरां चान्यथाविधाम् / सावयवहुलोपायर्या च साऽकामनिर्जरा // 12 // का पितशद्विर्याऽभीराणां मन्थनिकया। अग्निजलादिपाताधैर्या ऽपि साकामनिजरा // 63|| परिवाटूतापसाssजीवा-विकार त्यविराधकाः / अकामनिजेरावन्तः, सकामाऽऽराधकेऽङ्गिनि / / 64 // स ग्रन्थेः पुरतो गच्छन्नपूर्वकरणं प्रजेत् / तत्र तां निर्जरां कुर्याद्, या न. पूर्व भवोदधौ // 65 // एवं निर्जीय कर्माणि, यदा सम्यक्त्वम . P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #6 -------------------------------------------------------------------------- ________________ कृति अनुते / विश्वविश्वे न स भ्राम्येत् , सपोषिकुलमेति च // 66 // कुले बोधियुते जाते, श्रुतिः स्वास्थातधर्मिणी / आगमो- दुर्लभाऽतोऽधुना भव्या, घनं सिद्ध परं त्वणु // 67 // परं प्रान्तो यथा मन्त्र-सिद्धेः कष्टतरो भवेत् / धोऽत्ता यतिथी'द्धारक- भवतां मोक्षा-सन्नो दुष्करतां व्रजेत् // 68 // देशसर्वाविरतेधर्मो भेदद्वयात्मकः / साभिप्वकारतन्वते यं, देश- पदेशः / तोऽसौ न मुक्तये // 6 // पारम्पर्येण सोऽप्येति, सर्व निस्सङ्गताभिधम् / धर्म तदेवं मुक्त्यह, निस्सनं वृणुसन्दोहे तादरात् // 70 // दशधाऽर्य क्षमामाई-वार्जवालुब्धतान्वितः / सत्यशौचतपस्त्याग-संयमब्रह्मचर्यगः // 71 // अप राधिप्वपि क्रुध्यन्न विदन् कर्मवन्धनं / कृतागाः क्षामयेदागो, यथा तस्य न पापिता // 72 / / क्रुद्धः स्याच्चित्त सन्तापी, परापकृतिकर्मठः / उपकारं कृतं हन्याद्, गतः प्रेत्यापि युध्यते // 73 // क्रोधदावे समामेघः, पुष्करावर्ससझकः / तस्मात्तामाश्रयेत् सद्यो, यः स्यादात्मयशंवदः // 74 // भयङ्करो ज्वरः क्रोधो, यदस्माल्लोहितं वपुः / / वक्त्रोष्ठे स्फुरणं शोधो, गले प्रोटिश्च श्रोणिगः // 75 // किञ्चन रमृतिसम्पाद्योऽन्योऽयं क्रोधस्तथा भवेत् / / | आत्मशोषित्वमुद्रीक्ष्य, बुधः संवृणुते लघु // 76 // मासाद्युपवासवद्भयोऽपि, घटकूरभुजो मुनेः / सुरार्चनं के रावलं च, प्राक् श्रुत्वा संश्रयेत् क्षमाम् // 7 // कोधनोऽहिर्महावीरं, त्रिर्दशन् जिनवाक्यतः / क्षमी गोपालघाताना, सोढा द्यामष्टमं ययौ // 78 // क्रोधी नेक्षेत स्वं दोषं, देशकाय प्रकुप्यति / दोषपूर्णः कथमात्मा, दोषनाशी च सद्गुणः // 72 // प्रतिकान्तेः फल दोष-शोषो यद्यपि गीयते / अब्दान्तः शेषयेत् क्रोधं, न चेन्निस्सायेते गणात् / / 80 // परद्रोहपरः क्रोधः, क्रोधो गुणदवानलः / आदौ निरस्य यत्क्रोधं, सर्वा प्राप्या गुणावलिः // 81 // क्रोधो दुष्टो विनाश्येत, क्रुद्धोऽहमिति बोधतः / सुकर तं न कुर्वीत, स कुर्यात् किं परं हितम् ? // 82 // क्रुद्धो देवं गु- 11 रु धर्म-मात्मानं नाशयेत् क्षणात / गोशालेनन किं मुक्ता? वीरदाहाय तैजसी // 83 // उपशान्तिप्रभावेनाशुद्धयदर्जुनमालिकः / ख्रीसप्तमान् जनान्योऽहन् , प्रतिधलं सदैवतः / / 84 // तत्त्वबुद्धिमतत्त्वेषु, तनुयात्तत्त्वरोषतः।। सर्वशं वीतराग किं, न निन्देज्जैनरोषतः // 85 // क्रोधाद्वैरं ततोऽप्रीतिजा प्रेत्यांनुवर्तते / न युध्येते किमु श्वभ्र, गती लक्ष्मणरावणौ ? // 86 // सिंहो हतखिपृष्ठेन, वीरभावे गुणाकरे / सुदंधो हलिका शर्मा द्वेषाविष्टानयो न किम् ? // 7 // गौतमादात्तदीक्षः सन् , वीरे भक्ति समुद्वहन् / दृष्टवा धीरं गृही.जातोगी कि क्रोधात्करोतिना // 88 // वासुदेवभवे राशी, क्रुद्धा स्वस्याधिमानतः / व्यन्तरीभूय सा कि नो-पससर्ज जिनं प्रभुम् // 89 // 1 क-! ___em PP.AC.Gunratnasun M.S Gun Haradhakirust Page #7 -------------------------------------------------------------------------- ________________ आगमोबारक कृति संदोहे तापराधः फमठो, देवत्वे कर्मठो भवन् / क्षमाधरं श्रीपाश्र्व नो -पससर्ज क्रुधोबुरः 1 // 90 // क्रोधोत्थाप्रीतिशान्त्यर्थ , सर्वदेवनमस्किया / वा मताऽन्यथावादी, भवसागरगामुकः // 91 / / अगारिकोधशान्त्यर्थ, कुर्याद गच्छादहिर्गणी / मुनि मायां प्रयुज्यापि, यत् क्रोधो धर्मबाधनः // 92 // क्रोधवैरविघातेन, दृष्ट्वाऽर्चामईदादिगा यतिधोंम् / स्तुवन्ति शासनं लोका, हेतुरर्हः समुन्नतौ // 93 // जैने धर्म शमं सारं, क्षाम्यन्त्वितीर्यते ततः / शाम्येद्योऽसौभवेद्धर्मी, क्वचिद्धर्मो द्वयोरपि // 94 // क्षन्तव्यं क्षामयेच्चान्यं, क्रोधवैरप्रशान्तये। भूयोभूयः इति प्रोक्तं, कल्पे पर्युषणाभिधे // 25 // अन्वेषते स्वभावं स, यः स्याच्छान्तिमहोदधौ / मग्न इत्युच्यते भूरिकृत्वो जैनैः क्षमापनम् // 96 // वैरान्वितो यथा स्कन्धोऽमीचिधर्मविराधकः / भीतश्चेत्तं ततो घेहि, क्रोधवैरोज्झितं मनः / // 97 // कृषौं चित्रे यथा भूमेः, शुद्धिरावश्यिकी मता / धर्म गुणे तथा चेतः-शुद्धिरित्थं विचार्यताम् // 98 // धान्यक्षेपो यथा शुद्ध, तले निष्कोपजन्तुषु / गुणबीजानि रोह्यन्ते, विनयादृतमानसैः // 99 // ये देवा गुरवो ध- / H, शापभापितविष्टपाः। वन्ध्या गुणैश्च धर्मश्च, धर्मिभिर्वर्ण्यतां गताः // 100 // लोके लोकोत्तरे मार्ग, शिक्षासम्भविनोगुणा / ग्रहणासेवने शिक्षे, लभ्ये नाविनयैर्नरैः // 101 // यथारकुशं गजो मत्तो, मेंठं वर्म च नो गणेत् / मानमत्तोऽसुमानेव, धर्मान् देवान् गुरूंस्तथा // 102 // जातिलाभकुलैश्वर्यधुतरूपबलेनिजम् / प्रेक्षमाणोऽधिकंनम्रो, न परे तद्गुणाः कुतः / / 103 / / आधातुं निश्चयं सोऽलं, कर्तव्यस्य भवेत् क्षमः / यः साध्यस्य गुणाझ्यत्वं, निर्दोषत्वं च साधितुम् // 104 // नाविनीतस्य शिक्षा स्याद, गुणदोषमतिर्न ताम् / विना, विनयहीनस्तन्नाधातुं निश्चयं क्षमः // 105 // न श्रेयान्निश्चयोऽझस्यानिश्चिते न शुभा क्रिया / आदाय विनयी शिक्षा, निश्चयात् साधयेद्वितम् / // 106 // संशयी हन्यते विघ्नहन्ति तान्निश्चयी दृढान् / मत्वेति प्रथम कार्यः, सकणैः कार्यनिश्चयः // 107 // साध्यनिश्चयवान् हेतू-नवश्यं साध्यसाधकान् / अन्वेषते च सुप्तस्य, मुखे होतोर्न मूषकाः // 108 // उपायानामर्पि-शानं, नान्तरा शिक्षकान् भवेत् / तदुपायविबोधार्थ,तज्ज्ञान्नम्रः समाश्रयेत् // 109 // हेतुझान भवेत्कार्यि, हेतूनां व्यापृतिर्यदि / शून्याऽऽसेवनया सा स्यात् , केकिनृत्यमिवाफला // 110 // तज्ज्ञसेवोद्भवोऽभ्यासो | भवेदासेवनागतः। समुपासीत विनयी, तज्ज्ञान्मानं विहाय तु // 111 // मिश्चयशानकार्याणि, समेति विनयी नरः / अधिनीतो नरोऽरण्य-महिष इव दुर्जनिः // 112 // लोकोत्तरेऽध्वनि प्राप्या, गुरोरत्नत्रयी पुनः / प्रायो। हमवश्यं साध्यसाधकान् / बोधार्थ तज्ज्ञान्नम्रः समान मायनिधयवान् हेतू-नवश्यं सातान्निश्चयी दृढान् / मत्वातप्रदाय विनयी शिक्षा, निधयात मस्तन्नाधातुं 10 // तज्ज्ञसेवोन्या विनयी / PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #8 -------------------------------------------------------------------------- ________________ आगमोद्धारकप्रति सन्दोहे // . शानावृतेर्जन्तु श्रुत्वा पुण्यपापवित् // 113 / / स्वयम्बुद्धा जिनास्तेपि, प्राग्भवे गुरुबोधिताः / जाता अप्रतिपातेन, बोधवन्तो भवेऽत्र हि // 114 // येपि श्राद्धकुले जाता, निसर्गेणैव सदृशः / प्रायस्ते प्राग्भवे चीर्ण-मोक्षमार्गा| गुरोर्मताः // 115 // जीवाजीवाऽश्रवबन्धाः, संवरो निर्जरा शिवं / नातीन्द्रियार्थहग्वाणी-श्रवणात ऊह्यते // 116 // अत एव हि सम्यक्त्वे, प्रतिबन्धकशान्तितः / लभ्येप्युक्तमार्यवयरुपदेशोद्भवत्वतः // 197 // अविनीतो मदाध्मातो, न स्याद् विनयवान् गुरौ / शुश्रूषकः, श्रुतशानी, कुतः स्वप्नेप्यसौ भवेत् // 118 // एष्वज्ञातेषु | तत्त्वेषु , परोक्षं सर्वथा शिवम् / विद्यात्सदा ज्ञानपूर्ण, जन्ममृत्यादिवर्जितम् // 119 // संसारे यत्र कुत्रापि, जायते जन्तुराश्रये / दुःखं जन्मजरामृत्यु-सम्भवं ह्यनिवारितम् // 120 // सामस्त्येन सरत्यत्र, जातोऽशी प्रोज्झ्य मेलितम् / अतः संसारसञ्जाऽत्र, सार्थका बुधदेशिता // 121 // मेलितं नहि मोक्तव्यं, त्याज्यं स्थानं न च श्रितं / सच्चिदानन्दपूर्णत्वं, सदाऽत्रातो मतं शिवम् // 122 // शिवे झाते स्वरूपेण, संसारे दुःखसकुले / भव्यो जीवो भवेत् साध्ये, शिवे यत्नपरः सदा // 123 // निश्चयः शिवसाध्यस्य, हेतुः सम्यक्त्वगः परः / शिवसिद्धथै ततो धीमान् , झीप्सति प्रापकेतरे // 124 // बन्धाश्रवौ भवे हेतू; शिवे. संवरनिर्जरे / मनुते गुरुसद्वाफ्य-सुधापुष्टान्तरो नरः // 125 / / एतदेवं गुरुदद्याद्, झानं संसारतारकम् / अन्यत्रासुलभ, लोको, दद्याज्ञानं भवप्रदम् // 126 // हानान्मानस्य विनयाद् ,गुरोर्शाते इमे उमे। हानायाश्रवबन्धानां, ससंयम तपश्चरेत् // 127 // विनयाद गुरुकुले वासस्ततो ज्ञानादयो गुणाः / विवधन्ते, ततो मुञ्चेद्, गुरुं यावद्भवं नहि // 128 // सहानेकैर्यजेत् सिद्धि, विनयी गुरुवासयुक / नैकसिद्धा हि भूयांसो, जह्यान्मानमितो बुधः // 129 // दृश्यतां मानमत्तोऽसौ, भरतो लघुबान्धवान् / अभ्यषेणयदुज्झित्वा, मर्यादां कुलगां निजाम् // 130 // बाहुबली मदारूढो,.यानुपर्षभमात्तिमान् / शानिभ्यो लघुबन्धुभ्यः, सम्भाव्योनत्वमात्मनः // 131 // त्रिपृष्ठो मानतोऽकार्षी-निदान मथुरापुरि / प्राग्भवेऽतो गतः श्वभ्रं, न कर्म पक्षपात त् // 132 // मेघाम्भोभिः परिप्लाव्य, साकेतं नापसौ मुनी गतौ श्वभ्रन कि मानो, महान्तमपि पातयेत् ? ॥१३शासीतां सती विदन् लकाधिपो मानादनपर्यन् / सराष्ट्रराज्य स्वकुलं, न विनाश्य गतस्तलम् ? // 134 // मार्दवेन ततोमान, निहत्य गुरुमाश्रयेत् / ज्ञानश्रेष्टा गणिप्रष्टा, याबज्जीवं यथा जिनम् // 135 // श्रुत्वा गुरुमुखाद् भूयोऽमुत्र तद्धीनता मदाद् / गुरुसेवी बुधो जातु, नहि मा. P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Sincludivlialive HimalshetaneDallasticelordPremidioidishabharattniversies mainpinte r estination Page #9 -------------------------------------------------------------------------- ________________ यतिधर्मोपदेशः आगमो- द्धारक कृति संदोहे धति केनचित् // 136 // श्रुत्वा यक्षासमा आर्याः, प्रेक्ष्य वज्रसमान् मुनीन् / कः श्रुतेन मदं कुर्याद् ? रश्चक्रिपुरो यथा // 137 // गतो 'जन्तुंनिगोदेषु, शाकलभ्यार्पणं गतः / निरादिके भवे भ्रान्तः, गुरुबतेऽत्र को मदः? // 138 // यथा भ्रम्यां स्थितो बालो, नोच्चस्थोऽपि मदं व्रजेत् / विदन् क्षणान्तरे पातं, को मदोऽतो भवभ्रमे?॥१३॥ किं मदेन गुणाढ्यत्वे, हीनगुणेऽप्यनेन किं ? / न मदेन गुणोत्पादो, गुणहानिस्त्वतो घना // 140 // मोक्षाध्वा प्रगुणस्तस्य, मदं हत्वा भवेन्मृदुः / लघु ग्रामं गमी गन्ता, ऋजुर्वको विलम्बतः // 141 // गुणान्वेषी मुमुक्षुः स्यान्तामृदोरेषणा गुणे / गुणप्राप्योऽपवर्गोऽतो, मानिनो नहि सम्भवेत् // 142 // अनादितो गुणहीनस्तान यात्येतत्प्रशंसया / दर्शनशानचारित्र-शंसाऽचारोऽत्र सत्तमः / / 143 // प्रेक्षेतावममात्मानं, यस्तस्मिन् स्याद् गुणागमः | गु| णापूर्ण मनो दृष्ट्वा, कथमायान्ति सद्गुणाः? // 144 // गुणाः कर्मक्षयायालं चेत्ते तं कुर्युरजसा / युक्ता अन्यत्र ते तं न, तडागाम्भोऽग्निवत् क्षमाः // 145 // स्वभावतो गुणाः सर्वेऽनुबन्धिनो गुणावलौ / चेत्ते दोषेषु. युज्यन्ते, यतन्ते दोषपोषणम् // 146 // परिकृत्तश्रुतौ पुंसि, कुण्डले कोऽपि नार्पयेत् / मुनौ विनयहीने न, मुक्त्यहै श्रुतमर्पयेत् // 147 // नामिमानी गणे तिष्ठे-नागणस्य श्रुतक्रिये / श्रुतक्रियोद्भवो मोक्षो, मोक्षाश्यति मानवान् // 148 // विद्यां दातुं समायातोऽतिशयी कोप्युपाश्रयम् / अविनीतान्मुनीन् प्रेक्ष्य, बहिर्व्याघुट्य जम्मिवान् // 14 // विनयः शासने मूलं, विनयादभिगम्यते / लोकेऽपि शिक्षिता अश्वाः, सक्रियन्ते पदे पदे // 150 // सामाचार्यः प्रदीयन्ते, धार्यन्ते च मुनीश्वरैः / प्रद्धर्न ता विना मोक्ष प्रापकं चरणं भवेत् // 151 // आचार्योऽपि गणाधीशोऽधीत्यादी वन्दतेऽपरान् / नम्रो विनयवान् साधुर्यथा वृक्षः फलोच्छ्रितः // 152 / / गौतमोऽपि गणिप्रष्ठः, प्रेक्ष्य ज्येष्ठकुलं गतः / केशिनो न समीपं कि,? श्रुत्वैतद्विनयी भव // 153 // क्रोध हत्वा मनः शान्त, विनयेनार्जिता गुणाः-मान निहत्य शोध्यास्ते, यदि फलस्य संस्पृहा / / 154 // क्षयोपशम एवादौ, कर्मणां गुणहेतुकः / तत्रांशेनोदयोऽवश्यं, सातिचारास्ततो मुखे // 155 // अत एवोच्यते सुरादौ स्यात्सातिचारता। क्रियाणां निरतिचापा, फलरूपा क्रियास्ततः१५६। गुणस्थानेषु.ष प्राक, प्रमत्तसंयताभिधम्।अप्रमत्तःसंयतः स्यात्ततोऽश्रे सप्तमे गुणे / / 157 // आद्यानि | सकषायाणि, गुणस्थानानि तत्पुरः चत्वारि निष्कघायाणि, न प्राग व्रतमुसमं ततः॥ 158 // वर्जनेनातिचाराणा, धर्मा प्राग यतते यतः / सातिचारमनुष्टान भतिचारभयान्विते // 15 विमति नातिचारेभ्यो, धमै च "तनुते पुमा- . , .. P.P.AC.Sunratnasuri M.S. Jun Gun Aaradhak Trust Page #10 -------------------------------------------------------------------------- ________________ भागमो. द्वारक कृति सन्दोहे / द्रव्यधर्मो भवेत्तस्याःतिचारभीलुके परः // 160 // अत एव न देवाना, शानसामर्थ्यशालिनाम् / तं यद भयं दुःखं, पुण्यप्राग्भारवतां न तत् // 161 // वाञ्छानन्तरसिद्धार्थास्तेऽतो गुप्तीर्दधुन ते / न चागुप्ते व्रत तन्न, निर्ज। राणां व्रतं भवेत् // 162 // परायत्तं मनो यस्य, स भवेद्वतधारकः / शास्त्रादिष्टे विधानेऽपि, सूरये प्राग निवेद-। पदेशः नम् / / 163 // तपोऽभ्यन्तरमाधं तत् , तत्राप्याचं निवेदनम् / सूरये वाचनादीनां, निर्माये तत् परेन तु // 164aa अत एवोच्यते शोधि; स्याहजोन परस्य तु / आपाते त्वतिचाराणां, प्रतिक्रान्त्याघशोधनम् // 165 // अविचार्य यथा बालो, लज्जां त्यक्त्वा वदेजुः। आलोचयेदतिचारान्, यस्तथा स्यात् स शुद्धिभाक // 166 // यथा रब्धा किया सातिचारा भावेन येन तु / तां तथैव विना मायां, गुरोरुक्त्वैव शुध्यति // 167 // मायां चेत्तत्र युञ्जीत, स्वल्पामप्यग्रतो गुरोः / कुस्तीनं तपो नो स, शुद्धिमानोति कल्मषी // 168 // लक्ष्मणार्या यथा भावं, स्वं विलोप्य गुरोः पुरः / आलोचयन्त्यपि प्राप, किं न भीमं भवभ्रमम् ? // 169 // आलोचनापरिणतो, निर्मायं शुद्धिभाग् व्रती / विनाप्यालोचना गीतं, यद् द्रव्यादिसमं तपः // 170 // बालग्लानजराजीर्ण, चाचार्या प्रेक्ष्य शोधनम् / वैचित्र्येणार्पयन्तीष्ट-सिद्धिदं न तु मायिने // 171 // धर्मे हितकरी माया, नाल्पाऽप्यानायते श्रुते / मायायुतं तपः कुर्वन् , स्त्रीवेदो यज्जिनोऽभवत् // 172 / / माययान्धसि गृद्धोऽगादाषाढो नर्तकावलि / त्यक्त्वा चारित्रमारब्धो, नाट्यं कर्तु नृपाग्रतः // 173 // दोषयुक्तोऽयमात्मा यदनाद्यशुभनाटितः / नेक्षते स्वगतान् दोषान् , ज्ञातान् वस्ते च मायया / / 174 // यथा बाधां घनां कुर्याद्, गइवन्तगोंपितं नृणां / मायाऽऽच्छादितदोषाणां, परिणामोऽतिदा. रुणः // 175 // गोपितं स्याद् वणं जातु, नानाय शुभोदयात् / माययाच्छादितो दोषो, नश्येन्नानन्तजन्ममिना१७६|| स्वदोषाच्छादनेप्सुः स्यादन्यात्मगुणलोपनः / परासदोषवाची च, शाठ्यं पापैकसारणिः // 177 // असतोऽपि गुणान् मायी, स्वस्मिन् मन्यत आदरात् / ततो गुणार्जनोद्योगः, स्खलितेऽपि शठे नहि // 178 // अत एव गणिप्रष्ठैः, सूत्रेषूक्ता समाधिकृत् / दोषाणां निन्दना गर्दा, प्रतिक्रान्तिश्च धर्मिणाम् // 17 // प्रतिक्रान्तश्च दोषेभ्यो, नाहंतां गुणवत्त्वतः / धारयेदात्मनीष्टार्थ, ततो व्युत्सृष्टिरात्मनः // 180 // गुणितामदनाशायोत्सर्गे सामायिकेनतौ। आत्मव्युत्सर्जनं सूत्र-कारैरानातमादरात् // 181 / / असती दोषहानि स्वां , गुणवृद्धिं च विष्टपे / घोतितुं यतते | मायी, सर्व मत्वाऽपटुं जनम् // 182 // हानि शात्वाऽपि दोषाणां, वृद्धिं गुणगतां परे / लोषितुं वा जनान् म. कुर्यादामोदया, शायश / दोषाणां तितो गुणार्जनोबाची घ, शाादितो दोषणतिदो 140 SIP.AC.GunratnasunM.S Page #11 -------------------------------------------------------------------------- ________________ आगमोद्धारक कृति. वा, यततेऽन्धाभशठानिमः // 183 // अन्तरायोदयाल्लाभ-मलध्वाऽपि प्रकाशितुम् / स्वस्यापोतुमन्यसत सतं यतते शठः / / 184 // ख्यात्यर्थी ख्याति मायावी, दान पुण्यं पराक्रमम् / असत्यं सत्यमन्यस्य, दुतेऽन्धं गण / यन् जगत् // 185 // धर्माख्याय्यपि लोकानां, रंकमृद्धं पृथग्भणेत् / धर्म मार्गपरः साधुर्यथा निःस्वे तथेश्वरे।। 186 / / ' व्यसनानि यथा लोके, स्वागमानि पुर पुनः / स्वभावरूपमायान्ति, मायापीयं तुरन्तगा // 187 // कृत्वाल्पं दर्शितुं भूरि, धार्मिकाणां मनो यदि / शीले दाने व्यये तीथे, माया गच्छति कुत्र न 1881 ईश्वरोऽपि धनं लोकाद्, गोपितुं पृथिवीतले / निखाति मायया तेन, गीताख्या प्रणिधिनिधौ // 189 // आर्जवेन ततो मायां, हत्वा शुद्धात्मतां श्रयेत् / जाताजाता निहन्तव्या, मायेत्युक्तं बहुश्रुतैः // 190 // अविश्वास्यो भवेन्मायो, यतिधर्मोपदेशः / सन्दोहे // 9 // तत्त्वबोधने / मूलं विश्वास एषोऽहै, विश्रम्भं न सृजेच्छठः // 19 // तैरश्चीं गतिमाप्स्यन्ति, नूनं मायाविनो नराः। रम्या रत्नत्रयी यत्र , नायाति श्रुतिगोचरम् // 193 // शुद्धं कृत्वा मनस्तस्माद् , यावत्कैवल्यमाप्यते / गुर्वायत्तेन तावद्भो, निर्माय स्थीयतां पथि // 194 // प्रमादा विनिवर्तन्ते, गुणे षष्ठे मुनेः पुनः। दुर्वारा सप्तमे माया, गुणे याऽप्यनुवर्तते // 195 // माया नान्यैः प्रतिकार्या, यथा क्रोधादयःपुनः। मायैवास्याः प्रतिकारोऽतोऽप्रमसा गतास्तकाम् / / 19 / / दुष्पयुक्तस्य दम्भस्य, शासनावर्णकारिणा / दम्भ एवौषधं तेना-प्रमत्तस्तं चिकीर्षति // 197 // रक्षिका शासनस्यात्र, सा नैवान्योपघातिका / अत एव न मत्तोऽसौ, मायां कुर्वन् सुसंयमी // 198 // वञ्चयन्ते जनान् मायापरा लोका न जानते / वञ्चितः स्यात् परो नो वा, स्वात्माऽवश्यं तु वञ्चितः // 199 // तदमायो मुनिभूत्वा स्वान् दोषान् विधिवदिशेत् / गुरुभ्यो येन चारित्रं, निरघं स्याच्छिवावहम् // 200 // क्षान्त्या लब्धो मृदुत्वेन, संस्कृतो गुणसङ्ग्रहात् / आर्जवेन धृतः शुद्धो, धर्मः किं न शिवाप्तये // 201 // परे देवत्वमिच्छन्तः, कुदेवत्वमघिश्रिताः / अशक्ता निग्रहं कर्तु, लोकानां कर्मधारिणाम् // 202 // तथापि मायया लोकान, विप्रतार्य,मृषोक्तिमिन 6 वयं निग्रहकर्तारोऽप्रीतेष्वित्युद्गृणन्ति ते // 203 // युग्मम् // निग्रहश्चेत् कृतस्तेन, तद्भक्ते: निग्रहः कुतः। तदम३क्तश्च किं लोको, निग्रहोज्झितविग्रहः // 204 // स्वस्वकर्मभुजो लोकाः, स्वस्वर्मकृतः पुनः। करिमनुयात्येतत्, कर्म- परा लोका न जानेवान्योपघातिका / अतरावर्णकारिणा / दम्भ एवोषध नः। मायैवास्याः प्रतिकारोऽतर्वारा सप्तमे / वञ्चितः स्यात् पवन मत्तोऽसौ, मायां कुर्वन् मत्तस्तं चिकीर्षति // 19 // येन चारित्रं, निरघ वातयः // 20 // परे, देवत्वावतार्य मृषोक्तिमिः 9 // Jun Gun Aaradhak. Trust . P.P.AC.Gunratnasuri M.S. Page #12 -------------------------------------------------------------------------- ________________ और द्धारक पदेशः कृति सन्दोहे // 10 // गांवल्सको यथा // 205 // सयोगः कुरुते कर्म, सयोग एव तत्फलं / भुनक्त्यत्र न सकान्तिः, पृथक्कर्म पृथम्भवी // 20 // अनुग्रहककर्माण, ईशाश्चेत् किं समे न हि ।अनुग्रहफला भक्ताः , परेऽनुग्रहवञ्चिताः? // 207 // निग्रहः कर्मणा स्बेन, स्वेनैवानुग्रहस्तथा / शुभाशुभानि कर्माणि करोत्यङ्गी भुनक्ति च // 208 // उमासक्तो हतः शम्भुः, पू. ज्यतां प्रापितो जने / तथास्थो नन्दिना धूतनींतःसोऽपीश्वरे पदे // 209 // सयादवपूरीदाहात् ,, सन्तुष्टानां द्विषां कृते / या लीला दर्शिता लोके, हलिना हरिवाक्यतः // 210 // सा कामगर्दभैरुक्तेश्वराथा स्वं समाश्रिता। ऋजुर्जनो न किं धूतर्वच्यते छन्नमायया ? // 21 // मोक्षमार्गाध्वनीनं चेद् , देवं गुरुंच देशयेत् / आइत्यो देशकः स स्याद् धूर्तानां.स कथं भवेत् ? // 212 / / अर्थकामैकगृद्धास्तत्, परामालम्ब्य धृष्टतां / देवानां च गुरूणां च, व्याजेन धूर्ततां श्रिताः // 21 // ईश्वरार्पितसौख्येप्सुर्मुग्धो विश्वे जनो भृशं / तत्र कामार्थगृद्धाः किं, वञ्चयन्ते ठका नहि ? 21|| सरलाः कतिचिल्लोके, सन्मार्गस्योपदेशकाः / ग्रन्थे वचने रक्ताः, श्रावका कतिचिन्ननु // 215 // अजैना गुरवः सवें, शातिं चैत्यं मठं धनम् / अधिष्ठायैव वत्तम्ते, गृहिभ्यो भारिताः पुनः // 216 // सदारा गुरवो जा ताः, सक्षेत्रा उपदेशकाः / कामभोगमयो धर्मो, न किं विश्वे ठकैः कृतम् ? // 217 // पूज्यो देवो गुरुः सेव्यः, कार्यो धर्मों मुमुक्षुमिः / मन्वानो पि जनो, धूर्तेः पात्यते भवसङ्कटे // 218 // ऋजवो मृदवाक्षान्ता, जना धर्माधिकारिणः / वदन्तोऽपीति हा!धूर्ताः, ऋद्धा मत्ता शठाः बभुः // 219 // धर्मा वैराग्यमूलाः स्युर्विरक्ता गुरवो भवात् / झानानन्दभृतो. देवा, इत्थं वादाः कृतौ वृथा // 220 // भवो जन्मादिदुःखाढयो, भवः कामक्रुदुद्भवः। वदन्तोऽपी ति संसार-तारकान्न ठका जगुः / / 221 / / क्षान्त्या धर्म परं प्राप्य, मार्दवेन विभूण्य च / शोधयित्वाऽऽर्जवेनायों.. रक्षेद् धूर्तप्रसङ्गतः // 222 // प्राप्तभूषितशुद्धन, जीवो धर्मेण नन्दति / यावल्लोभाब्धिवेलाभिः, क्षुद्राभिरपि नो यते // 223 // विकारादात्मनो रम्ये, रागालोमा प्रसूयते / जातश्चोटेलमत्यन्त, नभस्वद् ध्रुवमेधते // 24 // लन्धुमिच्छति लोमेन, लाभो लोभ समेधते / लाभलोभौ तदन्योन्यं, वघेते मानवर्जितौ॥२२५॥ बीजं यथा फलं दत्ते, फले बीजान्यनाहतम् / लोभालाभो भवेत् तस्माल्लोभश्चासीम उद्भवेत् // 226 // हते लोभो हतो लामे, भवेट बान भवेदपिलोमे हते हतो लाभो, नश्येत् सन्ततिरेतयोः // 227 // बीजे नष्टेऽश्कुरोन स्थान्, नष्टेऽस्मिन् बीजविP.P. Ac Sunratnasuri M.S. ' Jun Gun Aaradirak Trust // 10 // Page #13 -------------------------------------------------------------------------- ________________ आगमोद्धारक कृति सन्दोहे // 12 // प्लवः / तदेतरविनाशेना-खिला नश्यति सन्ततिः॥२२८॥ या लोभलाभयोरत्र, सन्ततिः स्याहुरन्तका / लोभनाशैक यतिधर्मोंनाश्या सा, मूलाल्लोभ त्यजेत् सुधीः // 229 // लाभो न जनयेल्लोम, तद्गं लोभ यदि त्यजेत् / लामो न लोभ पदेशः मात्रोत्थः, सोऽन्तरायक्षयोद्भवः // 230 // लोभः स्वतन्त्रत्याज्योऽस्ति, तत्यागे लाभवानपि / कर्मणा बध्यते नैव, लोमेऽलामेऽपि बन्धवान् // 231 // हते लाभेपि लोमेन, श्रयेतां कर्मणां दृढौ / जीवे स्थितिरसौ यौ द्राक, सम्परायप्रवर्धकौ // 232 // हते लोमे तु लाभान्न, प्रकृत्यंशोपि कर्मणां / प्रातिहार्योद्धवा पूजाऽबन्धके केवलिन्यपि // 233 // लामे नैकतरोऽपि स्याद् , बन्धो नैवाश्रवो न च / कषायजाश्रवो लोभाद्वन्धोऽस्थितिभा--" वयोः // 234 / / लोभ औदयिके भावे, लाभः शस्तेषु विष्वपि / लोभः कर्मविकारात्मा, लाभस्त्वात्मगुणोऽनघः // 235 // लोभ न जनयेल्लाभोऽननुबन्धी शुभोदयात् / यो लाभो जनयेल्लोभ, सातिचारवृषोद्भवः // 236 // लो 78178 भानुबन्धिनं लाभ, ये श्रितास्ते तलं गताः / लोभानुवन्धरहित-लाभवन्तो दिवं गताः // 237 // शर्करामाक्षिकातल्यो, जीवो निर्लोभलाभभाक। सरलेष्मसरघातुल्यो, लामे लोभानुगे रतः // 238 // लाभाय लब्धातीसर्गः, शास्त्रेणापि प्रणोद्यते / लोभाय लब्धातीसर्ग,ऋषीणां गर्हणास्पदम् // 239 // लोभस्यापि समुत्सर्गः, शस्तो नो लोभहेतवे / लाभाय त्वतिसगोऽस्य, लोभस्य शस्यते ध्रुवम् // 240 // लोभस्य परिहारो येऽन्तलाभविभावनात् / अभव्या वापि ते भव्या, न कश्चिन्नियमोऽमुतः / / 241 // अलोमकं पदै ध्यात्वा, ये लोभत्यजनोद्यताः ।भावलिङ्गा पदं लातुं, योग्याः, सर्वज्ञताङ्कितम् // 242 // त्यागे लाभस्य लिङ्गं स्याद्, द्रव्यरूपं स्तुतेः पदं / भावलिङ्गं भवेल्लोभत्यागान्निश्रेयसास्पदम् // 243 // लोभतित्यक्षया प्रोक्तं; परिग्रहान्निवर्तनम् / लाभतित्यक्षया परिग्रहान्नि'वर्तन तथा // 244 // लोभबुद्धया मवेल्लामे,कर्मणामाश्रवस्ततः / उपसृष्टो गृहस्तस्मा-दाप्तः पञ्चम आश्रये // 245 // साधत्वे बाधमाधत्ते, लामो लोभाविलात्मनि / निर्लोभलाभहीनो न, क्षमः स्यान्मोक्षसाधने // 246 // नग्नाटा निद्ववाः सर्वे, विसंवादिपदं गताः / उत्थाप्य नितरां लाभ, लोमेमोज्झितमीप्सितम् // 247 // परं पोते.पतत्रीवाS-I पानालयतम्बकम् / धितास्ततोऽभवत्तेषां, न्यायो ज्वरपलाण्डका // 248 // लोभयुक्तोऽहता लाभस्त्याज्यत्वेन शनिवेशित गृहत्यागे त्रिंत किंन, निग्रंथत्वमुदीरितम् ? // 249 / / नैकेन्द्रियाद्या वखाधे, रहिता अपि साधष P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #14 -------------------------------------------------------------------------- ________________ आगमो द्वारककृति सन्दोहे // 12 // अन्तिः साधवः शक्रा-दिकृतां भूतिमाश्रिताः // 250 // कर्म सम्बन्धमात्राच्चेत्सिद्धाः किं कायसदिनः / / क्षेत्र यतिधमो कालो गतिलिङ्ग, सिध्यत्सु किं न साध्यते // 251 // लोकस्याग्रं गताः सिद्धा, धर्मास्तिकायसङ्गताः / अधर्माकाशसम्बद्धा, एव तत्र न किं स्थिताः ? // 252 / / पहिलो नौचितीमञ्चेत् , कार्यसिद्धेः परामुखः / निर्वस्त्रो बहुवस्त्रो वा, नोपायस्य पथेपि सः // 253 // तथा नग्नाटमार्गस्य, नेता मूछों गतः पुरा / रत्नकम्बल आवि. | टो, धर्मोपकरणं जही // 254 // लोभत्यागेन लाभस्य, त्यागः परं मुनेः पदम् / लाभत्यागेन लोभस्य, त्यागस्तु मू . | खेतास्पदम् / / 255 / सम्भाब्यानर्थपातं तु, क्षुभ्येत् क्रुद्धः शठो मदी। लुब्धो शात्वापि लोमेन, तत्रात्मानं समुत्क्षिपेत् // 256|| स्वल्पकालात्रयस्त्वाद्या, लोमे तु चिररात्रिता। क्षिप्रनाश्याः परे ह्येष, न नश्यति भवान्तरे // 257 // नश्येत् | क्रोधः प्रणामेन,मानः सन्मानसाधनात् / माया बुद्धिप्रयोगेण, लोमस्तु तैः प्रवर्धते // 25 // पातालकूपसादृश्य, लोमे यत्पूरितः पुनः / पुरःपुरो नवं वाञ्छन् , पूरितुं नैव शक्यते // 259 // पूर्व प्रयःसुखोच्छेद्या, यदेकस्मिन् गुणे मुनिः। युगपत् छिनत्ति सत्तात-स्त्रीनपि श्रेणिगत्वरः // 260 // लोभो दुरछेद आप्तो यन्नवमं स्थानकं मुनिः / खण्डान् कृत्वाऽपि नोच्छेत्तुमेकाकिनमलं.भवेत् // 261 // अवमं नवमं हित्वा, दशमं स्थानमागतः / छिनत्ति खण्डखण्डेन, लोमें दुश्छेदताऽस्य तत् // 262 // छित्वैवं शमितोऽप्येष, दण्डादिकसमाश्रयात् / उद्भय पातयेत् साधु, यावदाद्या गुणस्थितिम् // 263 // श्रेणिमूर्धस्थितं साधु-माद्यं गुणं. समानयन् / लोभश्चकास्ति योधेपु, मोहस्यैष भयङ्करः // 264 // त्यक्तं गृह व्रतं चीर्ण-माचार्यादामतं श्रुतं / लब्धा श्रेणिः परावीर्याद, गतं लोभात् सम हहा। // 265 / / / अधे न किञ्चिदस्त्यस्य, दण्डादेः परमात्मना / अकाण्डलोभलब्धेन, पाते सैवावलम्बितः // 266 // निर्माहो मु-। च्यते चक्री, यः षट्रखण्डधराधिपः / लोभाघातो न रंकोऽपि, प्रत्युतोपैति दुर्गतिम् // 267 // आदर्शभवने प्राप, केवलं भरताधिपः / रङ्को वैभारगः प्राप, सप्तमी गतपात्रकः // 268 // त्यागवीय समुत्पन्ने, लोभहान्या मनीषिणाम् ।त्याज्ये न कोऽपि मेदोऽस्ति, बहोऽल्पीयसोऽर्थतः // 269 // मुनित्वात्यै विधियः स्याच्छादिष्टः। समो द्वयोः / स त्यागोपि विवेकोत्थः, समो बहल्पगः पुनः // 270 // शीत्र बहुभवन् लोभः, स्वल्पोऽप्येष स्व. भावतः / विश्वस्यान्न ततोऽल्पेऽस्मिन श्रेणेस्वल्पोपि पातयेत // 271 // दुष्परा लोभगये, सदेवैरपि माना / ॥श्शा PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus चाः परमात्मना न कोऽपि, प्राण त्यागवीय विधियः स्थाऽप्येष स्व MatesDEMINoti Page #15 -------------------------------------------------------------------------- ________________ आगमोद्धारक यतिधों कृति पदेशः सन्दोहे. // 13 // | संसारवर्तिनः सर्वे, भ्राम्यन्तेऽनेन निर्दयम् / / 272 / / क्षीणमोहा-जिनाः सवें, शानावरणसंक्षयात् / तेषां सार्वश्यमप्येते, वीतरागा लुमेः क्षये / / 273 / / प्रावल्याच्चास्य मोहस्य, कथ्यते केवलोद्भवः / कषायाणां क्षये सर्व-शानं प्राप्यत ईश्वरैः // 274 // द्विमासकनकोत्थानो, न कोट्या निष्ठतां गतः / लोभोऽयं तदरं. पूर्व-मेष नैव प्रसज्यते // 275 // कार्षापणशतं वाञ्छन्नादौ लब्धे पुरः पुरः। वाञ्छन् नायं नजेन्नाशं, प्राप्य देवेन्द्रतां पुनः // 276 // इन्द्रा स्तत्तद्विमानार्थ, कलहायन्त आत्मना / इति श्रुतगिरं श्रुत्वा, त्यजेल्लोभ न को बुधः ? // 277 // सामान्येन समे | जीवा, लोभवार्धिप्लवा यतः / आहरदेहखश्वासवन्तः सर्वे तदाश्रयात् // 278 // परं पञ्चाक्षसञ्चित्वे, प्राप्ते लोभाकुरा घनाः / अन्धो देहाश्रयापत्यग्रह एषां सदाग्रहः // 272 // व्यवहारपथं यातो, जीवो लुभ्यति कीर्तये / कीर्ति च मनुते साध्यां, लक्ष्म्या नत्वन्यसम्भवाम् // 280 // मत्वैवं पूर्णयत्नेनाद्रियते लक्ष्मिहेतवे / 'यस्यास्तिस्य मित्राणी'-त्यादिसंस्कृतचेतनः // 281 // धनोपार्जनरक्तोऽसौ, लीनः प्राप्ते धने. भृशं / जन्मनोऽस्मात् परं जन्म, भाव्यसौ प्रेक्षते नहि // 282 // लक्षणं सर्वतन्त्राणां, वाक्यर्धर्मस्य निश्चितम् / प्रेत्य दुर्गतिमुद्ध्वस्य, धर्मः कुर्याच्छुभां गतिम् // 283 // यदार्थलोभो मन्दः स्यात्तदा धर्मादरो भवेत् / अत एवोक्तमाप्तैन्निर्लोमे धर्मसंश्रयः // 284 // हृद्याधाय परं जन्म, त्यक्त्वा लोभ सृजन क्रियां / धार्मिकी स्यादभव्यो बा, जीवो भव्यत्वभागपि // 285 // चरमावर्त्तवयङ्गी, मोक्षार्थी नेतरःपुनः / नैर्ग्रन्थं वचनं ह्यर्थ, इत्यसौ मन्यते हृदि / / 286 // पुरो नैर्मल्यमागच्छन् ,परमार्थ मनुते तकत् / उदग्रवीर्यसंयुक्तो, धर्म दानादिकं श्रयेत् // 287 // क्षीणानन्तचतुष्कोऽसौ, मिथ्यामोहस्य नाशतः / बद्धलक्षोऽव्यये शेष, मनुतेऽनर्थकारणम् / / 288 // नैनन्थे वचने लीनः, पुरस्कुर्याच्छिवं पदं / सर्वत्र दानशीलादौ, देवाद्याराधनास्वपि // 289 // अपुत्रा स्वामिना नुन्ना, सुलसा नाकिनोदिता / मोक्षं. मुक्त्वा न मेऽन्येहेत्युवाचायं सतां नयः // 290 // आस्तिक्यामनुकम्पायुक, स्याद् सम्यक्त्ववत्यपि / समग्रसंसृतेः खिन्नो, मोक्षमात्रार्थनः सुटक // 291 // प्रशान्तवाहिताऽतोऽस्य, संसारे देहसाधनः / मनुतेऽतोभवे सारं, साधनं जैनशासने // 292 / / अतो नायं गुरोधर्माद्देवाद् भोगैकसाध्यदृक् / भोगाप्त्यै न विधत्तेऽयं, स्वप्ने गुर्वादिबाघनम् // 293 / / सारभूतां मन्यतेऽसौ, सप्तक्षेत्री, धनादितः / प्रत्यहं पोषमाधत्ते, तेरस्या मोक्षभावना मारा घनाः / अन्धा. पतः / आहरदेहखश्वासागर श्रुत्वा, त्यजेलो प्राप्य देवेन्द्रतः पुनः याध्या, लक्ष्म्या नवा एषां सदाग्रहः // तदाश्रयात् // 27 बुधः ? // 277 // 26 // इन्द्राम व्यसौ प्रेक्षते वाहतचेतनः // २८३मवाम् // 280 // म व्यवहारपथं याता, पञ्चाक्षसमित्य, मान समे / / So, लीनः प्राप्त पते लक्ष्मिहेतवे मात कीर्तये / / सस // 13 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #16 -------------------------------------------------------------------------- ________________ यतिधर्मो आगमोद्वारककृति सन्दोहे // 14 // // 29 // चैत्यानि मोक्षसत्यानि, तीर्थान्यव्ययपादिकाः / चतुर्वर्णस्तु सहोऽयं, सार्थवाहोपमः शिवे // 295 // विराम्बानि जिनराजानां, भाव्यादों निजात्मनः / युद्धनीतिः समाचारो, मत्वेत्युद्यच्छति प्रधीः // 296 // नष्टोन स था लोभस्तथापि नास्य साधनं / देवादिभ्यो न सेवायां, चैष बाधाय कुत्रचित् // 297 // लोभोऽनन्तानुबन्थ्येष, देवे धमें गुरौ तथा / निरपेक्षो भवेत्तस्मात् , साधने बाधनेऽपि वा // 289 // अत एवोच्यते क्रुद्धः सदृछ नांगोविधायिनि / अपकारमनास्तत्तु, देवाद्याराधनाश्रितम् // 299 // रुद्धा मृगावती पुर्या, श्रीवीरस्य निनंसया / प्रद्योतेन जगामेवं, न धर्म वैरसाधनम् // 300 // एतल्लोभस्य साम्राज्य-मियंती भूमिमागतः / सहकार्याणि देवादेमुक्त्वासक्तो धरेत्तकम् // 301 // शेषलोभामिभूतात्मा, सद्दर नातो विरज्यति / आरम्भाद्भोगतोऽर्थाच्च, चारि प्रतिबन्धमाक // 302 // मनुते वक्ति लोकानां, पुरश्चायमिदं वचः / श्रद्धाप्रतीतिरुच्यह न नैन्थात् परं मतम् // 303 // नैर्ग्रन्थस्याभिलाषेण, दानाद्यां तनुते क्रियां। दुस्त्यजत्याग्ययं सदृग, मतो दुष्करकारकः // 304 // स्याल्लोभस्य यदा स्थित्याः, पल्यानां न्यूनतात्मनः / पृथक्त्वस्य तदा लोभ, व्रतवाधाकरं त्यजेत् ॥३०५॥संविभागे मतं दानं, न्यायागतधनोत्थितम् / अपरस्वं च चैत्यादौ, प्रदेयमिति कीर्त्यते // 306 // देवादिपुष्पपूजायां, यथा लाभस्य कीर्तनात् / महादानं तु तद्यत् स्याद्, गुर्वदत्तविवर्जितम् // 307 // धर्मार्थ न करोतीहां, धनोपार्जनवर्यने / / प्राप्त व्यये तु सद्योगं, सप्तक्षेत्र्यां स मन्यते // 308 // वित्तार्थ नास्य धोऽस्ति, वित्तं धर्मार्थमस्ति च / लुप्तायां लोभकाष्टायां, स्यादेवं वतिनां मनः // 309 // मनस्यस्य परो भाति, पदार्थः पारलौकिकः / चैत्यतीर्थसमुद्धारेऽर्थे व्ययते सङ्घपुष्टये // 310 // सङ्घाची प्रतिवर्ष स, वात्सल्यं समर्मिणाम् / यात्रात्रिकं श्रुतस्याची, स्नात्रं देवस्व: वर्चनम् // 311 // उद्यापनं यथाशक्ति, झानाधुत्सर्पणार्थकं / क्षणं गुरुप्रवेशेऽसौ, विधत्ते सङ्घतर्पणम् // 312 // दीक्षोद्यतं कुटुम्ब स्वं, निष्कामयति भावतः / क्षणं विधाय निस्वानां, सहायं वृत्तिसाधनः॥३१३॥ चैत्यार्चासङ्घकायेषु, शाने भक्त्या धनं वपेद् / दीने हीने पशौ दुःस्थे, यया लोभहानितः // 314 // समाचीर्णवतः श्राद्धः, प्रतिमाः स्वाः समुद्वहन् / लोभकाष्ठाप्रहाणाया-रम्भादीन् वर्जयेत् तथा // 315 // जीवितान्तसमापन्नो, लोभ व्युत्सृज्य सर्वथा। तीयें बनेऽजने देशे; संलिख्य मरणं श्रयेत् // 316 // अहो लोभस्य माहात्म्यं, यद् द्वादशवती धरन् / Page #17 -------------------------------------------------------------------------- ________________ MST / अन्तऽपि आगमो यतिधर्मों पदेशः द्धारक कृति सन्दोहे // 15 // बदरास्वादलुब्धः स, भाविभद्रो वनं गतः / / 317 // त्याज्यं सर्व परेतेन, जानन् , लोभाज्जनः पुनः। अन्तेऽपि न व्ययेदर्थ, व्युत्सृजेन्न च धर्म्यपि // 318 // मृता नैके च लोभान्धा, जातास्तिर्यग्भवेष्वपि / अधिष्ठाय निधि खातं, निजान्नन्ति कुटुम्बिनः॥३१९॥ श्रावका अपि लोभान्धा, गृहन्ति धार्मिकं धनम् / सहसाऽतिचरन्त्यात्तान्यपि मौग्ध्यातानि च // 320 // मातापित्रादिनोफ्तं स्वं, धर्माथें न व्ययन्त्यपि / कीर्तिलोभान्धितात्मानो, विधित्सन्ति परं स्वकम् // 321 // कृत्वा स्वं क्षेत्रसाच्छ्राद्धो, लोभोषप्लुतचेतनः / तद् व्ययत्यन्यथाकारं, कृत्वा वा न व्ययेदपि // 322 // लाभभूपकृतामाज्ञां, कृत्वा शिरसि किं जनाः / न कुर्वतेऽग्निपातादि वान्तसन्मार्गवासनाः // 323 / / देवधर्मगुरुभ्योऽपि, किं न दुह्यन्ति लोभतः / दानस्यापि प्रसङ्गे यत्, स्वं वदन्त्यन्यदीयकम् // 324 // अकल्प्ये लोभतः क्षिप्त्वा, कल्प्यं दत्ते न साधवे / एवं चेदन्नदानादौ, लोभः किं न परत्र सः? // 325 // संलिख्यानशनस्थोऽपि, श्राद्धो लोमेन किं नहि - / इहलोकाशंसनाद्य-तिचारान् कुरुते मुधा ? // 326 // प्रपित्सवः परिवज्यां, किं लोभान्धितचेतनाः / उपेक्ष्यावसरं तस्या, नं मग्ना भवसागरे? // 327 // लोभसाम्राज्यमुलं, ब्रह्मचार्यपि शक्तिमान् / परिव्रज्यां समादातुं, सबैराग्योप्यलं न हि // 328 // पत्यौ मृते विशन्त्यग्नि, निःस्पृहा वनिता भवेत् / प्रविवजिषुः स्वे किंन, लोभान्मुञ्चति लालसाम् / / 329 / / सवैराग्यः समीक्ष्यार्थी, पौरसङ्घनृपैः कृताम् / संन्यः / स्यन् म्रियमाणो वा, लोभात् किं तत्र नो सजेत्?॥३३०॥ लोभान्धः स्वस्य सत्कारं, मीलयेच्छासनोन्नतिम् / परेषां गणिनामेनं दृष्टिरागतया भणेत् // 331 // स्वरूपं दृष्टिरागस्य, लोभनिनष्टलोचनः / न वेत्ति प्रतिबन्धं यदसौ कर्याजिनाश्रये // 332 // स्वस्य सङ्के फुले गच्छे, साधौ लोभविमोहितः / दूषयन्नपरान् सत्यान, महामोहं न किंवजेत? // 333 // लोमेनास्थाय साध्वादीन् , स्वान् परांस्तु-जिघांसति / दुष्षमाकालजं पाप, तस्मिन्नेव पचेलिमम् // 334 // लोमेन गणलुब्धानां, मृषोक्तिः पाठव्यत्ययः / प्राच्यनाशो नवोत्पादः, शासनस्य विडम्बना // 335 // भाव्यनन्ताघ्रसाम्राज्या-मिथ्याष्टिः सुरः क्वचित् / चेत्सान्निध्यकरः किंन, क्लेशिन्यास्तनयोद्भवः? // 336 // गोशालस्य यथा तेजो-लेश्या संसारवर्धिनी / शासनस्य तु द्रोग्भ्री च, लुब्धैश्वर्य सदा तथा // 337 // गणलब्धो यथा गोष्ठा-माहिलो निववो ऽजनि / तथा गच्छादिलुब्धानां, साधुतापि भयङ्करी // 338 // यथा लुब्धो PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #18 -------------------------------------------------------------------------- ________________ गणेशत्वे, प्रेत्येह च भयङ्करः / वराहो वीरतीर्थस्य, तथा लुब्धाः परे पदे / / 339 // त्यक्त्वा गृह कुटुम्ब स्वं, दे। यतिधमाआगमो Rशं ज्ञातीगृहस्थताम् / मोक्षाय निर्गतो लोभा-दुपधौ सज्यते मुनिः / / 340 // प्राबल्यं धृतिशक्त्योर्नोपधिः पदेशः द्धारक संयमसाधने / तेनोक्तोऽप्यद्भुतं लोभान्मुनिस्तत्रैव मुह्यति // 341 // आसने शयने स्थाने, परिवारे च पुस्त कृति के / लोभान्मुह्यन् मुनिर्वाक्यं, स्थापयेन्मोक्षबन्धगम् // 342 // कर्मसंवरणायोक्त उपधिस्तीर्थ मुनेः / शोभावृद्धिसन्दोहे ममत्वैस्तं, मुनिबन्धाय कल्पते // 343 // यथा वोद्रो जले कर्षन् , रङ्गरक्षामनाः स्त्रियाम् / न जीवितं गतं विद्यान् // 16 // मुनिलोभात्तथोपधौ / / 344 // गृहिणां भवपाताय, गृहपुत्रादिसञ्चयः / यथा तथा मुनेर्लोभात्, शिष्यपुस्तादिसञ्चयः // 345 // चिन्तया गृहिणां पातो, भवाब्धौ दुस्तरे यथा / मुनेःतथा गौरवाय, शिष्यपुस्तादिचिन्तया // 346 // संयमायोपयोग-श्चेद्युक्तं साधनधारणम् / चेल्लोभायोपयोगोऽस्य, व्यर्थ साधनधारणम् // 347 / / उपेक्ष्य जीवरक्षा चेन्, मुने रक्षसि साधनम् / शोभालुब्धस्तदा किं त्वं, ब्रूषे तद्धर्मसाधनम् // 348 // क्लेशेनोपाय॑ रौद्रेण, रक्षन् धनगवादिकम् / गृही चेदुर्गतिगन्तो-पधिलुब्धस्य ते न कि? // 342 // भोक्तव्यं गृहिभिः कर्म-कृतमन्यार्थमा. त्मना / मुनेर्लुब्धस्य न्यायोऽसौ, स्यात् किं काकेन भक्षितः 1 // 350 // मुने बेत्सि न, कि पूजाईदादेारिता तव / निरवद्याप्यनुबन्धे, लोभः कस्ते मठादिषु 1 // 351 / / अनूद्यमपि ते न | स्यात्, स्नानं भावात् शुचौ हि सं / वारितेत्यहंदर्चा चेल्लुब्धः शोभाहतः कथम् ? // 352 // पूजाहीशूकयुग्मं ते, धार्य मास्त्विति वारिता / पूजा चेल्लुब्धचैतन्यो, धरसेशूकपोट्टलान् // 353 // षट्कायजीवरक्षार्थ, पुष्पाद्यैः पूजनं न ते / स्थानाद्यर्थ तदा लुब्ध, आरम्भ किं न लज्जसे? // 354 // अप्रमादेऽपि ते न स्यात्, प्राणिप्राणविराधनम् / इत्यर्चा चेन्निषिद्धा ते, लुब्धः किं हंसि प्राणिनः // 355 // द्वितीयं ते पदं पात, नेति चित्ते विचिन्तय / लोमेनापि द्वितीयं चेद,भ्रष्टः किं कमलप्रभः 1 // 356 // अर्हता तीर्थमादिष्टं, मुक्त्यै शानादिसाधनात् / लुब्धस्त्वं चेद्भवे लोकान्, क्षिपसीत्यवनं कुतः? // 357 // त्वं सहायोऽसि लोकानां, भवाब्धि- / तरणैषिणां / त्वां नमस्यन्तीति लुब्धस्त्वं, किं भयं शरणान्न तत् ? // 358 // मुनिसङ्घप्रभावेन, तीर्थमित्याप्तगी। परं / स्वाथें लुब्धे मुनित्वं चे-नष्टं श्रीजैनशासनम् // 359 // सवेन त्वं प्रदायान्न-पानायं नम्यते हुदा / संयमै P. Ac. Gunratnasuri M.S. Jun,Gun Aaradhak Trust Page #19 -------------------------------------------------------------------------- ________________ भागमोद्वारककृति सन्दोहे // 17 // पदेशः मातान्, नालं त्रात क्षण कसहायत्वात्वयि लुब्धे समं गतम् // 360 // नन्थस्यास्य तीर्थस्य, रक्षावृद्धयर्थमामत: | सङ्घन लुण्टयन् लोभात्, त्वं किं विश्वासघातीन? // 36 // तप्ता भवाग्निना लोकाः शान्तये त्वत्पदं गताः / लोभात्तभ्यो 'धन गृहन, कथं निर्वापयिष्यसि // 362 // धर्ममेघाशया: सक्त, प्रेक्षते त्वां मयरवत् / तं दहन्नातरौद्राभ्यां, लोभाच्चेवा / यतिधर्माकिमु प्रयात् // 363 // मठान्तेवासिपुस्तेष, त्वं लुब्धः शरणागतान् / परिग्रहारम्भमीतान् , नालं धातुं क्षण क्षमः // 364 // निरवद्ये पथे पान्थः, परास्तत्रावतारयन् / मतो गुरुनिमग्नस्त्वं, लोभात् सावधवत्मनि // 365 / / -संसारान्धि तरन्नेव, तारयेदपरान् श्रितान् / लोमेन त्वं ब्रुडंस्तेषां, भवितासि न तारकः // 366 // अभव्यो यत्यः लुब्धः सन् , भविनां तारको भवेत् / त्वं भव्योपि प्रलुब्धः सन् , भव्यानब्धौ मज्जयसि // 367 // पात्रबुद्धया जनो दत्ते, मुने! भक्तादि ते परं / लुब्धः परिग्रहीकुर्वन् , पापाप्तांस्त्रायसे कथम् 1 // 368 // .. मुधाजीवितया पाM., त्वं मतोऽसि तितीषुणा लोभात्फलं तु भौमादे-राख्यन् किं फलमाप्स्यसि ? // 369 // बालग्लानार्थमेषा ते, -मिक्षा सम्पत्करी परं / लुब्धस्तामन्यथा कुर्वन् , शास्त्रवाफ्यान्न लज्जसि ? // 370 // मतस्ते पात्रनियोगोऽसह| शैक्षातुरार्थकः / धारयंस्तं ब्रडन् लोभान , नग्नाटान् किं वदिष्यसि // 371 // गृहिणामुपकाराय, मिक्षायै भ्रमणं मतम् / कुर्वाणोपि च तल्लुब्ध, उपकारचिकी कथम् ? // 372 // प्रत्याख्यानस्य शोभा सा, दैनिकस्य यदर्षणात् / सूर्यादेरनु भोक्तव्यं, लुब्धस्य ते तु का कथा ? // 373 // निमन्त्र्य बालशैक्षादीन् , भोजनं यमिनां हितम् / निगृह्य लुग्धस्त्वं भक्षन् , स्तेनस्त्वं शासने न कि ? // 374 // चेत्त्वं न लोभमेतोऽसि, जिग्मिषुर्भिक्षणे तदा। छन्दिताऽसि.तपस्व्यादीन् ,न चेत् काकश्ववर्तनम् // 375 // लुब्धोऽन्धसि न स्थविरो, नोपधौं स्याद्रणाग्रिमः / जानन्तिति द्वयोर्चुग्धः, किं लज्जयसि तत्पदात् (न)॥३७॥ सङ्ग्रहोपग्रहे रक्तः, सूरिःसर्वगणार्षकः / क्षामणे गच्छसक्तोऽयं, भण्यतेऽतो न लुब्धता // 377 // वैयावृत्त्योद्भवं सातं, न कदाप्यपगच्छति / निर्लोभ एव तत्कुर्याद्, दिशाः शून्यास्तु लोभिनः // 378 // गृहस्थैर्यन्मुधा दत्तं, संयमोपग्रहाय ते / न दत्सेऽन्येभ्य उद्धृत्य, लोभाद्धा! मोक्षगामिनम् ॥.३७९॥:जानास्यदत्तमेतद्धि, लोभायद भक्षणं गुरोः / लोभात्तथापि कुर्वस्त-दहो महाव्रतोद्धुरः। // 17 // // 380 // तन्वन् श्रीसवात्सल्या तीर्थकत्वं समानुते / वनोषि दोभातजानन्, न ते का कार्यदक्षता 1 // 381 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #20 -------------------------------------------------------------------------- ________________ x.. रा तन्वन् साधुषु वात्सल्यं, चक्री जात इहादिमः। विदन्नप्येतदाघ्रातो, लोमेन, न करोषि तत् // 382 // चतः आगमो २धर्ममेदेषु, दानमादौ प्रकीर्त्यते / लोमेन हार्यते तच्चेत्, काऽऽशा तवाव्यये पदे // 363 // श्रावकाणां व्रतेषग्रं, मतं / यतिधर्मा'. . द्धारक दानं शिवार्थकम् / लुब्धः साधुरकुर्वस्तद्, भविष्यन्त्यां कथं भवेत् // 384 / हत्वाऽनन्तानुबन्ध्यादीन , सम्यक्त्वं पदेशः कृति शिवदायकम् / लब्ध्वाऽऽत्मरमणः त्वं सन् , मुने ! लोभ दधासि किम् ? // 385 // हित्वा दारान् धनं गेहान्. सन्दोहे लब्ध्वा मोक्षप्रदं व्रतम् / महाव्रतधरो जातो, मुने / लोभं दधासि किम् ? // 386 // अधीते जिनराहुक्ते, षटकाया॥१८॥ दिप्रदर्शके / श्रुते परीक्षितो गीतै-मुने / लोभं दधासि किम् ? // 387 // पर्यायक्रमसंप्राप्तं, प्रकल्पादि त्वयाधीतं / गीतार्थो. देशनाहस्त्वं, मुने !. लोभ दधासि किम् ? // 388 // स्वयं कार्यः परिहारो, यथावादीतथाकियः / हेयानामित्थमाम्नाते, मुने! लोभ दधासि किम् ? // 389 // ये त्वां श्रिताः (शिवो) गुणो-धुक्ताः शिवाय "स्पृहयालवः। तेऽनुक र आचारं, मुने! लोभं दधासि किम् ? // 390 // इच्छाकारादिकाः सामाचार्यश्चारित्रकारणम् / तिरश्चां चरणं नेतो, मुने! लोभं दधासि किम् // 391 // विनयः शासने मूलं, : विनयो मोक्षपादिका / महानिधेः समं लब्ध्वा, मुने! लोभं दधासि किम् // 392 // अतिशायीनि शास्त्राणि, प्राप्तानि कृपया. गुरोः / देवादीनां वरेऽतृष्णो, मुने ! लोभं दधासि किम् // 393 // पर्यायपरिणामाभ्यां, प्राप्तं शोधिकरं श्रुतम् / मेढीभूतोऽसि गच्छे त्वं, मुने! लोभं दधासि किम् // 394 // स्वरूंपरमणीसूय, बाह्य व्युत्सृज्य दुखदम्। आराधनासमायुक्तो, मुने ! लोभं दधासि किम् // 395 // प्रीत्यादिनाशको लोभो, विनयादिवानलः / गुणश्रेणिनिघाती स, मुने! लोभं दधासि किम् ? // 396 // लोभेन प्राणिनो भ्रान्ताः, पतिता मोक्षमार्गगाः / प्रमादवृक्षबीजंस, मुने! लोभ दधासि किम् ? // 397 // नेशश्चेद्धर्तुमेनं त्वं, मोक्षे तत्प्रापके धर / एतदेव हि वैराग्यं, यन्नाशस्तेन तस्य तु // 398 // बाह्येऽनित्ये गतायाते, भवे प्राप्येप्यनेकशः / बाह्येऽर्थ घता ते चेन्मोक्षाय किं तनुं त्यजेः ? // 399 / / कुरु तत्र मुने / लोभ, यल्लब्ध नहि त्यज्यते / अनन्तत्वात्पुनस्तत्र, नांशतोऽपि // 18 // प्रवर्तनम् // 400 // हतः क्रोधो हतो मानो, हता मायाऽर्थना हता। प्राप्तो धर्म परं दूरे, मोक्षात्सत्यो न चेदयम् // 40 // रत्नं वित्तव्ययेनातं, स्वर्णयुक्त्या विभूषितम् / आदर्शवत् परं मृष्ट, परं काचस्तदा किमु // 402 // आस्तिका Jun Gun Aaradhal Trust निधः समं लब्ध्वा, मुना लाभ दधासि किम् // 39 // // इच्छाकारादिकाः सामा Page #21 -------------------------------------------------------------------------- ________________ यतिधर्मो आगमोद्धारक कृति सन्दोहे // 19 // सम एवैते, धर्मवादपराः परम् / मुक्त्वाहतं न कश्चिद्यः, सत्यं धर्ममुपादिशत् // 403 // सत्यं द्विधा जने धर्म, तत्राद्यं व्यवहारिकम् / तदाश्रित्य जनः सत्य-वादीति व्यवहारवान् // 404 // जने च केचिदर्था.ये, स्वरूपेणातथाविधाः / उच्यन्ते ते तथात्वेन, निःस्वो लक्ष्मीपतियथा // 405 // अत एव च विद्वद्भि-षैिषा व्यवहारिणी। उक्ताऽपरेव सत्या तु, याऽऽराधनोद्यते जने // 406 // पदार्था मुनयश्चेति, द्वयं सत्त्वेन कथ्यते / आराधनाश्रिता सत्या, यन् मुनीनां हितावहा // 407 / / जीवादीनां पदार्थानां, येषां न्यक्षा विदा नहि / ब्रयुः स्वरूपमेषां ते, किंन साहसवादिता? // 408 // आभवं यः समस्तासु, क्रियासु प्राप्तचेतनः। अहंत्वेन, स वाच्यं स्वं, किं जीवमवमः न्यते? // 409 // दुःखाद् भीरुः सुखं प्रेप्सुः, स्वयं सर्वप्रवृत्तिषु / वर्तमानोऽन्वहं लोकः, किं जीवमवमन्यते // 410 // आश्रयन्नेकमध्यक्ष-मप्रेक्ष्यात्मन उद्भवं / वदन् भूतोत्थमात्मानं, किं. जीवमवमन्यते ?. // 41 // उत्थापयन्ननुमयानुमा प्रतिपदं च ताम् / वार्तादिषु श्रयन्नज्ञः, किं-जीवमवमन्यते // 412 // गोचरातीतमध्यक्षमवैत्यात्मानमअसा / गुणा एवेन्द्रियार्थास्तत्, किं जीवमवमन्यते // 41 // वर्णे गन्धे रसे स्पर्शे, भिन्ने किं धटदर्शनं? / गोचरातीत आत्माऽयं, किं जीवमवमन्यते // 414 // यथाऽऽकृत्यादिबोधेन, झानं घटपटादीषु / तथात्मा झानस्मृतिमिः, किं जीवमवमन्यते? // 415 // न गुणो द्रव्यविमुख, इति शानाज्जीवाश्रयः / द्रव्यरूपः सपर्यायः, किं जीवमवमन्यते // 416 / / गुणोऽपि पर्यवात्मा यद्, द्रव्यं पर्येति तत्तया / द्रव्यपर्यायमय आत्मा, किं जीवमवमन्यते // 417 // आकारः केवलः कुम्मे, मृद्धति न वचस्तथा / जीवदेहमयो मर्त्यः, किं जीवमवमन्यते // 418 // द्रव्यं नास्ति विनावस्था, नावस्था द्रध्यवर्जिता / ज्ञता जीवमयो भूत्वा, किं जीवमवमन्यते // 419 / / पर्यवाणां समुत्पत्तिः, क्रियाकारणयोगतः / तदभावाद् ध्रुवे द्रव्ये, किंः जीवमवमन्यते / / 420 // जन्मनोऽस्माद् ध्रुवं अन्मोत्तरं प्राय यत्। त्रिकालिकम् / जीवद्रव्यं बुधैर्मान्यं, किं जीवमवमन्यते // 421 ॥अनुकूलं सुखं दुःखं, प्रतिकूलं तु वेदयन् / श्रितः शुभाशुभं कर्म, किं जीवमवमन्यते // 422 // जीवे व्यपगते देहा-न्न ग्रावेव सवेदन तंच सूक्ष्ममिति मौग्ध्यात् / कि जीवमवमन्यते // 423 // कश्चित्कोऽपि पराल्लोका-दभावान्न परागतः। प्रेत्याभावो न प्रत्यक्षात किं जीचमवमन्यते. // 42 // धर्मिणां प्रेत्यसद्भावाद्, गतिरच्छैव किरियमे / तत्सद्भावे किं भविष्यन्ति: किं जीवमवमन्यते // 425 // P.P.AC.Gunratnasuri M.S. . . Jun Gun Aaradhak Trust Page #22 -------------------------------------------------------------------------- ________________ यतिधर्मापदेशः कृति सन्दोहे नृणां सन्त्येव लोकेऽस्मिन् ,ज्योतिप्का रत्नगेहिनः। उत्तरे प्राज्यधर्माणः, किं जीवमवमन्यते // 42 // नाकेऽत्यक्षे भागमो शिवेऽत्यक्षे, शान्तिय॑क्षा न किं नृणाम् / किं स्यात् कषायदावेन, किं जीवमवमन्यते॥४२७॥ दुःखप्रतिक्रियाः कामाः, बारक शैत्यादिसाधना यतः / स्वाभाविकी पराशान्तिः, किं जीवमवमन्यते // 428 // नासर्वक्षाक्षनिवृत्त्या, स्यादभावोऽर्थगोचरः / नान्धा दृष्टया जगच्छ्न्यं , किं जीवमवमन्यते // 429 // प्रवीणो योऽर्थज्ञाने स्यातं निषेद्धं तु स क्षमः। सन्तं जीवमजानानः, किं जीवमवमन्यते // 430 // स्पर्शवर्णरसातीतं, योऽथै शातुं क्षमो नहि / स्पादिगोचराRoll तीतं, किं जीवमवमन्यते // 431 // कथं ज्ञानं किमाधारं, कश्च हेतुश्चलाचले / अतोऽत्रालम्ब्य धृष्टत्वं, किं जीवमवमन्यते // 432 // परीहारे हि पापानां, हानिः कापि न सन्तुणाम् / अत्यजन् गर्तसम्पाती, किं. जीवमवमन्यते // 433 / / गर्भकालात् सुखं दुःखं, वेदयन् विविधं जनः / कर्मणोऽगात्फलमिव किं जीवमवमन्यते // 434 // पश्येन्नाजो यथा व्याघ्र, म्रियते किंन तावता? / मोक्षानीक्षणतो नाघात, किं जीवमवमन्यते // 435 // तप्तायसी भयस्थानं, गणयन् वृक्षसाक्षिवत् / साधयन्नास्तिको जीवं, किं जीवमवमन्यते // 436 // निषेधको न विश्वस्त, विश्वे जीवात्परः पुनः / भूत्वा निषेधको घटः, किं जीवमवमन्यते // 437 // तनुक्षितेः परं तत्त्वं, न कामेशु विवे 1 किनां / सुखं कण्डूयनाभं तत् , कि जीवमवमन्यते // 438 // तपो रोगविनाशाय, सहिष्णुत्वाय शान्तये / धातू नां तद भुवन् दुःखं, कि जीवमवमन्यते // 439 // आत्मानमनुकृत्या येऽभ्युपगम्यापि सर्वगम् / मन्वानाश्चेतना. देहा-दित्याख्यान्तो हि नास्तिकाः॥४४०॥ शानस्थानात् परे स्थाने, किं नु स्मृत्यादि दृश्यते? / प्रत्य गन्ताक सभागन्ता, कथं वा मृतिरात्मनः // 441 // कर्मोदयानुभावेन, जीवाजीवप्रवर्तनं / लेष्टुघासे मृते मत्थ-कि लेष्टों कर्मविक्रियाशा आदर्शऽसन्निकृष्टानां, छाया बधैर्न दृश्यते। दरस्थमय आकर्षन्नयस्कान्तोऽपि कि नहि // 443 / / सर्वे सर्वत्र चेज्जीवा, कस्य किं कर्म किं फलं? / चित्ताद्यपीह दुस्थं स्यादात्मनीष्टं मते विभोः // 444 // IS आत्मन्यवयवोपते, कथमक्षेषु सनमः / ज्ञानाशानान्वयात्किन, मान्यो विरोधिसङ्करः // 445 / / ज्ञानादीनां गुणाना: सत्स्थानां कर्मक्रियावतां / परिणामभुवां ज्ञानं, कथमझात' आत्मनि // 446 // अतीन्द्रियार्थवेत्ता योऽसावात्मान KIबदेतं / तद्वेता निर्गतो मोहाद्रागद्वेषमयाज्जनः ||447 // मोहरागद्विडाक्रान्तो, घनं कर्म प्रतिक्षणं / समादत्तं न का . . RIPP.AC. Gunratnasuri Ms. . Jun Gun Aaradhak Trust , ना, छाया आत्मन्यवयवोपलावा, कस्य // 20 // Page #23 -------------------------------------------------------------------------- ________________ यतिधों आगमोद्वारककृति सन्दोहे // 21 // पदेशः चाप्नोति, सार्वजय वीतकल्मषम् // 448 // अतः सर्वक्षमूल स्यात् , सत्यमात्मादिगोचरं। तथाभूतान.ये ते न; सत्यात्मादिप्ररूपिणः // 12 // अशरीरे न.सापश्य, संयमादि न तद्विधे / शरीरं नाऽस्त्यबन्धस्य वृथाऽनादीशकल्पना // 450 // सिद्धो बुद्धो. विमुक्तरचे ति प्रत्यर्थिभुवो गिरः / बन्धो शानादिमि श्यो, वृथाऽनादीशकल्पना 51|| समानेपि च, जीवत्वेऽनादिशुद्धाः परेन किं? | शानादिलक्षणाः सर्वे, वृथाऽनादीशकल्पना // 452 // सर्वज्ञोऽसाविति प्रोक्तं, सर्वक्षेनेतरेण. वा / विधाऽपि, सार्वतोत्पादो, वृथाऽनादीशकल्पना // 453 // आत्माद्यतीन्द्रियार्थानां, देष्टा सर्वशतायुतः / न चेद् व्यर्थानि शास्त्राणि, वृथाऽनादीशकल्पना // 54 // देष्टा मुखेन सहितो, मुखं तनुयुजस्तनुः / नाकर्मणों न सोऽबन्धो, वृथाऽनादीशकल्पना // 455 // कालस्यानादितां नित्यानन्तता परमेशिनां / पूर्वे पूर्व हेतवोऽमी, वृथाऽनादीशकल्पना // 456 // बन्धोऽपि कर्मणोऽना दिः, कृतकोः वर्तमानवत् / साधनादी. व्यक्तिवाही,. वृथानादीशकल्पना // 457 // अकर्मणोऽपि बन्धश्चेत्, सिंद्धेऽनाश्वास आदर:...न धर्म, कर्मणोऽहेतोवृथानादीशकल्पना // 458 // नाबन्धस्योदयो नैवानुदये कर्मबन्धनं। निबन्धोऽतः शिवेऽयोगो, वृथाऽनादीशकल्पना // 451 / / विना धर्मण सिद्विश्वेद, वृथा. धर्मार्थिता नरे। सद्धर्मणैव, सिद्धिश्चेद, वृथाऽनादीशकल्पना // 460 // सम्बोधसुवृत्तानि, सिद्धहेतुर्यदा मतः / तान्येवाहत्य सिद्धिश्चद् वृथाऽनादीशकल्पना // 461 ॥कहींनं न कर्म स्यान्न कर्ता कर्मवर्जितः / बीजारे यथाऽनादे-वृथा इनादीशकल्पना // 462 // आत्मा शानगुणो द्रष्टा, सुखदु:खविमुक्तिमान् / युक्तो दृष्टया प्रवृत्त्या चायुस्तनू गोत्रदानयुक्. // 463 // आत्मानमष्टधा..कर्म-शान्तेरुदयाच्च सत्फलं / सर्वाण्यप्यविशेषेण, नाशयित्वा शिवं बजेत् // 464 // अशानाः कर्ममेदानां, गुणाना- मात्मभाविनाम् / अवित्त्वा तत्क्षयोपायं, कथमाचर्य सिद्धिगा। // 465. सिद्धौ, जिगमिषा येषां ते. प्राक्तत्प्राप्तिनिश्चयाः। चरमा गते व्रते, निश्चितिरेवमनिनाम् // 466 // सिद्धिरेव जगत्यर्थो, तापरः परमार्थभाक ! विहायैनां च तन्मार्ग, जगत्सर्व भयं मनेत् // 47 // सिद्धयथा साधनान्यस्या, बाधकानिःच.श्रीप्सति / शात्वाश्रववन्धौ तुष्टो, यो तपसि वर्तते // 468 // एवं च शानदर्शन| चारित्रैरांत्मशुद्धिमान् / ज्ञाननादीनि हत्वा सोऽरागः केवलमाश्रयेत् // 469 // द्रच्याध्वकालभावात्मा, सर्वोs " // 21 // P.P.A.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #24 -------------------------------------------------------------------------- ________________ खारक . सन्दोहे रास्तेन पुगवे / मानाधीना मेयसिद्धिस्तस्मिन्मेवोपपद्यते // 40 // दूरमन्त व्यापि, निष्प्रदेश प्रदेशयुक् / भूमि आगमो. भवद्भावि द्रव्य-मनेनाशेषमीक्षते // 472 // स्वरूपस्य पदार्थानां, केवलेनावबोधनात् / साक्षात् दृष्ट्वात्मादिसाथै, सेप्टे.यातुं तु मनुवम् // 72 // यथार्थ घेत् पदार्थानां, विना केवलसंविदं / स्वरूपमेव बुद्धन, सत्योद्यत्वं मरीचिका // 473 // बाला युवेंथाऽशाना, सत्यवादामिमानिनः। अवीतरागासर्वशास्तथा मोक्षाध्यदेशका // 2 // // 47 // धृष्टवां परमां नित्वा,छामस्थ्येन मलीमसाः। 'आत्माद्यर्थानकात्वापि, भवन्ति मार्गदेशकाः // 47 // रूपस्पर्शादिषिकलो, नह्यात्मेन्द्रियगोचरः / केवलेन बिनैतेषां, देशना ध्यानध्यमेव हि // 46 // आसतामात्ममु-१॥ ख्याना-मिन्द्रियातीतमूर्तिनाम् / असत्यान्यणुमुख्यानां, रूपं वितथमुच्यते // 47 // अनन्त अणवः सूक्ष्मा, सूक्ष्म दृश्ये न सम्मताः / षष्टित्रिशाशं तं, पृष्टत्वेन न्यवेदिषः // 478 // न वर्गणा विदुस्तेऽष्टी, पृथ्व्या दीस्ते पृथग जगुः / वाला अप्यधुना वायोरपांच विदुरेकताम् // 479 // प्रदेशोऽभ्रस्य कालस्य, समयः सौम्यतो / / 3 मतः / न यैप्तेिरभावेन, ते किं सर्वडताभृतः // 40 // जगत्सर्व शुभां वाचं, स्वस्मिल्लात्यतथादशं / / / सर्वेऽप्यात्मसु साक्ष्य, लान्त्यल्पमतमा अपि // 481 // रागो द्वेषो महामोहस्त्रयोऽप्येते सुदुर्जयाः / वैराग्येण / / यस्तेषां तच्च दुर्लभमहिनाम् // 482 // अनिर्जित्य महामोह, सार्वइयं न श्रयेज्जनः। नाविभाते विभाते स्याद्वानोरुदयसम्भवः // 483 // असर्पक्षो जनो भूयान् , सर्वसत्यामिमानवान् / दुर्लभ तत्त्वसज्वानं, सेन सत्यं सुदुर्लभम् // दुर्लमे तत्त्वसज्याने, सत्यधर्मनिरूपणं / दुर्लभ सेन जीवानां, दुर्लभा शुद्धधर्मवाक | // 48 // सद्धर्मश्चेच्छ धर्मनाम्ना जनो भ्रमेत् / सूक्ष्मबुद्धया ततो धम, परीक्षेत हितावहम् / 486 ॥न पन्धेन परीक्ष्यं स्यात्, सनं भुवि दुर्लभं / सूक्ष्मघुद्धया विना धों, न परीक्ष्यो नृणां भवेत् // 487 // शाकेऽपरीक्षिते धनं, धान्ये मासोऽशुके ऋतुः / दारेषु जन्म धर्मे तु, भवाः सख्यातिगा वृथा // 488 // दारेश्वयें गृहे धान्ये, क्षेत्र वादार सुनिर्णयाः / धर्म वादच्छिदाऽरक्तेऽद्विष्टे सा दुर्लभा. दशा // 489 // त्यज्यते बसनं लोक सुरादिसम्म सुखं / दुर्घमेण कृतो पासो, न गच्छति भवान्तरे // 490 // तथाभव्यत्वपाकरचेजी कालादिमिर्मवेत् / स्वभाषतस्सदा सत्य, धर्म रोचति नान्यथा // 491 // योगिनवान वानमा सत्र TASHARMAkMediiadincataanta r Page #25 -------------------------------------------------------------------------- ________________ आगमो दारक कृति // 23 // स्थाद्विवादनं / आतेऽस्मिंचते शीनं, नैवं धर्मविषादनम् // 499 // भूयांसो धार्मिका वादा, असत्याः सत्यक- यतिधमी पिणः / धर्मा यतो महाघे यवनकार्य च भूरि तत् // 423 // परीक्षा दुर्लभा तत्र,सर्वेयधर्मवादिनः / आग्रहक दस्तत्त्वात् , सत्यो धर्मः सुभाग्यतः // 494 // परेशा धृष्टतां धृत्वाऽशात्या जीवान् स्वरूपतः / लोकहेर्या प्रसान् जीवानाहुर्न स्थावरान् पुनः॥४९५॥अब्धिमुपेक्ष्य बिन्दु य, आख्यातीह नरोयथा ।तथाऽनन्तानुपेक्ष्यामी, स्तोकानेव जगुस्तकान् // 426 // झित्यप्तेजीमरुद्वानान्, सद्वित्रिचतुःपञ्चखान् / जीवान् जीवतया प्राहुयें सर्वशा यथार्थतः // 497 / जीवान्मत्वा सांस्तेऽपि, नोयुर्धर्म विधाऽमलं / शुद्धः कषेण भेदेन, तापेनाचारमार्गग // 428 // जीवानामुपकारः स्यात्, पारम्पर्यात् परस्परं / तदुपेक्ष्य वयोऽधम्य, जीवो जीवन मित्यगुः // 499 // असानामपि रक्षायै, नोपकरणानि चक्षिरे / रजोहत्यादिकान्येमिः, सम्भवोऽस्याः कथं भवेत् // 500 / जीवरक्षाविधिोक्ता, प्रमार्जनमुखोपि यः / नेर्यासमितिप्रमुखा, आचारोपि निदेशितः // 501 // हिंसाकारिषु येऽनर्था, दयाकारिषु ये गुणाः / तन्निन्दाप्रशंसा, पुष्टान्तास्तैश्च नोदिताः // 502 // मित्नामिन्ने तनोवि, हिंसाहिंसादिसम्भवः / नित्यानित्येऽविभौ जीवेश्वभ्रादिगतिसम्भवः // 503 // शुद्ध स्वर्ग भवेत्तापात) तथाऽर्थाः / स्वाद्विरः पुनः / कपाछेदोन तापोऽस्ति, लेशतोऽपि कुतीथिनाम् // 504 // योग्य आचारधर्माय, स यस्य स्या कुटुम्बिके गुणान्यायार्जितार्थाचा, पञ्चत्रिंशत् सुभमवत् // 505 // स्वयं चाक्षुद्रायः स्यादेकविंशतिसगुणैः। अलक्कतोयथा क्षेत्र, निम्नोन्नत्यादिवर्जितम् // 506 // दानशीलतपोभावा, बीजं धर्ममयं शुभ लोमेच्छामीकुचिन्ताबां, व्यवच्छेदाद्वितावहम् // 507 // मिथ्यादृष्टयुद्भवत्कर्म, सम्यगदृष्ट्या निरुध्यते / तथैवावतसम्भूतं यतादानेन रुध्यते // 506 // पापस्थानानि सम्यक्त्वाद, पापस्थानतया मनेत् / निरोद्धव्यानि धर्मायाशक्तः स्थूलान्यपि त्यजेत् // 509 // | चिन्तयेदात्मनाऽजन, सम्यग्दृष्टिः स्थिरांशयात् / प्राय शिवं तदध्वा तु, शुद्ध संवरनिर्जरे // 510 // वीक्षेत प्र. त्यह जीवं, संवृतं तपउद्यतम् / सुमार्गगं तथा च स्याद, कायपाती भवावटे // 511 // भव्यत्वपरिपाकेन, ऊ. ई यात्येनमा भयात् / सम्यक्रवहानचारित्रं, शुद्धाच्छुद्धतम प्रजेत् // 516 // जीवाजीवाश्रवन्धान, संवरं निजरी शिव / तत्त्वानि लघुकर्माती, धधीवातवाक्यतः 1513 // * सुक्ष्मवादरमेदेना-मन्तप्रत्येकमेदतः / ग. न - / Ac. Gunratnasuri M.S... Jun Gun Aaradhak Trust Page #26 -------------------------------------------------------------------------- ________________ तिवेदकषायायैरजियों विबिंधा भुवि // 51 // जीवानी पुलानी चा. योगाधर्मादिवस्तुनः / कालपुद्गलजीवाना, भागमो- पटक द्रव्येषु सिद्धथति // 515 // संकषायांकषायाणां, शाननाद्यष्टकर्मणाम् / मनोवाकायजाद्योगांदाश्रयो बन्धमू यतिधों। द्धारक- मिका // 516 // कर्माणूनां गृहीतानां, क्षीरनीरवंदात्मनि / मिथ्यात्वाद्यैरसं काल, बन्धो निर्धार्य बन्धनम् ॥५१७कृति / आगच्छत् कर्म रोद्धव्यं, धर्मः क्षान्त्यादिमिः सदा / विविधं च तपः कृत्वा, क्षेयं प्राग्बद्धकर्म तु // 518 // संसा--10. सन्दोहे जा र भात्तदाभ्याम, धर्म्यशळे शिवाप्तये / सदानन्दचिंदापूर्ण, शिव जन्मान्तकोज्झितम् // 519 / / एषामला स. 24 // सप्ततत्त्वी, पुण्यपापे तु साधने / श्रद्दधाति नसें ह्येवं, स्वभावाद्वा गुरोगिरा // 520 // मतिश्रुतावधिमन:- पर्याय केवला-विदः / क्रमों (तासू सरं श्रुतं लब्ध्वा , चारित्रेण--शिवं व्रजेत् // 521 // येऽमुंमागे न बुद्धास्ते, जंगुः। शीलं श्रुतं द्वयम् / प्रधानगौणभावेन, हाऽशाना, कतमा दशा? // 522 // तृप्तिरारोग्यमाप्ति-स्तीरं राज्यं जा यो यशः / न केवलेन वृत्तेन, शानेनान्यतरेण वा.॥ 523 / / ये केवलेन बुद्ध्वैवं, सत्यं धर्म फलान्वितम् / उत्तमोत्तमतां प्राप्ता-~स्ते लोकेभ्यो जगुस्तकम् // 524 / सूक्ष्मान्तरितदूराजानीते केवलात्मना / सत्यस्तित्केवलं राग-द्वेषांशुचिपरिक्षयात् // 525 // सर्वेऽपि वादिनः स्वेशान्, सर्वज्ञान सत्यवादिनः / ऊचुः परं द्वयं तत्स्याच्छुचावात्मनि नापरे // 526 // मालिन्यापगमः शौचं; द्वयमापेक्षिकं त्वदः / एको मलो न सर्वेषां, शौचमेक भवेत्कथम् ? // 527 // ज्ञाननादीनि कर्माणि,,चिदानन्दमयात्मनः / मलं तस्य तु शौच स्या-दव्यये संस्थितिः पदे // 528 // रागद्वेषौ चारित्रे, शाने विस्मरणादिकम् / सम्यक्त्वे संशयाद्याश्च, मलो नाशे तु शौचता // 529 // 1 // दुर्भ शानमर्थानां, सत्यं तत्रापि देशना / शौचेनैव यथाशात-मशौचो विपरीतवाक / / 530 // सत्यवादैषिणा कायें, पुरः शौचे परीक्षणम् / दोषा अष्टादशाता, यस्मात् स.परमः शुचिः / / 531 // मलाः सत्येऽशता क्रोधो, मानः शाठ्यं लुमिर्मदः ।.रागोऽरागास्वपिः शोकोऽली चौर्य भयं वधः // 532 // मात्सर्य प्रेम रमणं, हास्यमेते मृषाखनिः / नतद्रहिते सत्यं, तद्वान्नापूज्यतां व्रजेत् // 533 // एवं सर्गस्थितिप्रान्तैषियित्वा मृषा जनम् -1 ई. "ives - श्वरत्वं समातान्ति, नभ्योऽशौचोऽपरो भुवि // 534 // न समक्षं परेषां स्यात्, स्त्रीसनी नर उत्तमः / ये तु मूर्ति खिया युक्तां, स्थापयन्ति स्वका मलात् // 535 // तहकप्रेमरसा रक्ता, अयुः सार्वतां कथम् ।-आत्माद्य |24|| MP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #27 -------------------------------------------------------------------------- ________________ स आगमोद्वारक . . .कृति सन्दोहे // 25 // - तींद्रियार्थानां, कथं सत्यप्ररूपकाः ? // 536 // स्वां मूत्तिं शस्त्रमालाकां, रागद्विइमोहसूचिकां / स्थापयन्ति कर्थ शौचं, सत्यार्थानां प्रशासने ? // 537 // आरम्भार्थेषु ये सक्तास्ते किं सत्यानुवादिनः / यद्वा तद्वा जना किन, ख्यान्ति स्वार्थकतत्पराः? // 538 // अत एवोच्यते सद्भि- शीलो शानवानपि / उपजीव्यो. जलापूर्णो, यतिधोयथा.नीवैः श्रितोऽवटः // 53 // शुचिः स एव धर्मः स्याद, यत्र शास्त्रेरिता किया / मैत्रीप्रमोदकारुण्य-मा | पदेशः ध्यस्थ्येन विभूषिता // 540 // देवपूजा गुरूपास्तिः, सा शुचिस्तदगुणाश्रया / या संयुक्ताऽऽन्तरभक्या, सत्काले मोक्षहेतवे / / 541 // वृत्तिायागतेद्रव्यैरन्यावश्चनयुक किया / अन्त्यापकारवियुता, चिन्ता धर्मार्थिनः शुचिः // 542 // शुचिर्या देहवस्त्रादेस्तन्नैर्मल्याय धार्यते / सा लौकिकी यतो नैषा, पापनाशाय युज्यते // 543 // // यद्यात्मा शुचितां यायाद्रागादिमलवर्जितः। यथास्थं वुध्यते पृथ्व्यादीनां भावाननीश्वरान् // 544 // अभ्रार्योगारताम्राद्याः, स्वस्वस्थानसमुद्भवाः / काठादाग्निमरुद्भ्योऽम्बु वृक्षाद्याकर्षणोद्भवाः / / 545 // शुचिरात्मा कथं दुःखसुखे स्वप्राच्यकर्मजे / भाविन्यौ पुण्यपापोत्थे, गती चेशं निमीलयेत् // 546 // ईश्वरः सर्वजन्तूनां, जीवादीनि प्रकाशयेत् / सूर्यवंज्जन्तवस्त्वस्माद्धयादेये प्रवर्तकाः // 547 // एवं कर्मापगमतः, शौचोऽङ्गी सत्यवांग्रतः। लोकानां पुरतः सत्य-मेवाख्याति न चेतरत् // 548 // झाननादृष्टनाशेन, जीवे झानं यथा स्फुरेत् / चारित्रमोहनाशेन, देही चारित्रवान् भवेत् // 542 // कैवल्यं गृहिलिङ्गस्था, आप्य चारित्रमियति / केवली भरतः शक्रेणाचितश्चरणं श्रितः // 550 // शुचिंतां प्राप्य सर्वेऽपि, संयमाध्वनि गत्वराः / भवन्ति निर्मले हेन्नि, कालिमा स्यात् किमंशतः / AL552 // आत्मज्ञाननिलीनानां, कर्तव्यं नावशिष्यते / वागियं शानपापानां, स शानी फाल्गुनाभवत् (का) / / 552 // शानिनःसंयमे मना, आश्रवेभ्यस्तु निर्गताः / नोच्चलो भवेज्ज्ञानी, संयमो ह्यात्मरक्षकः // 553 // संयमः सप्तदशंधा, पृथ्वीरमादिसाधनैः / हिंसा यत्सर्वपापेषु, प्रथमं पदमञ्चति // 554aa चरंस्तिष्ठन् समासीनः, शयानोऽनन वदन् नरः / जीवरक्षापरः स्याच्चेल्लेशेनापं न गच्छति // 555 // रक्षायां निरपेक्षो यः, स हिंस्रोऽहिंसकोऽपि सन् / बधीयाचिकणं पापं, पाके यस्य फलं कटु // 556 // निर्विकल्पवशोपेतो, जिनः केवलितां धरन् / संयमा.. // 25 // यैव तत्याजा-न्धःसदोष न किं प्रभुः // 557 // स आत्मो संयमी.यः स्याद्धिसादिभ्यो निवृत्तिमान् / योंगाक्षगोप सर्व एवं कर्मापगमतः // 548 // ज्ञान 0 कोबा (गाधीनगर) पि 382004 श्रीमहावीर जन आराधना केन्द्र 1. श्रीकैलासराागरारि ज्ञानमन्दिर र मवेत् // 54 .. " PP.AC.Gunratnasuri M.S. .: Jun Gun Aaradhak Trust Page #28 -------------------------------------------------------------------------- ________________ आगमो पदेशः // 26 // . को भूत्वा, कषायश्चितुरस्त्यजेत् / / 558 // जीवो गृहाति योगेभ्योऽनुक्षणं कर्मसंहतिम्। संयमेन विशुद्धात्मा, तदैव तां विनाशयेत् // 55 // यथाख्याते च चारित्रेऽधिगते नैति बन्धनम् / अवेद्यं कर्म तदपि, वेद्यं समयमात्रगम् ॥५६॥चारिप्रमोहनाशेन, चारित्र परमं भवेत् / परमासंयमस्तु स्या-दयोगे :योगरोधनात् // 56 // मोक्षमार्गतया प्रोक्तं,चारि यम्महर्षिभिः। मार्गः साधनमित्येवा-मिप्रेत्य नतु साध्यताम् // 562 // संयमोऽयोगपर्यन्तोऽयोगश्च द्विविधो मतः / आयोऽयोगो भवस्थानां, सिद्धानामपरः, पुनः // 563 // समानेऽपि च जीवत्वे, सिद्धानां नहि बन्धनम् योगातीतदर्शतेषां, सदा संयमसिद्धितः // 56 // चारित्रस्य प्रतिक्षा ऽभूत, तच्च सामायिकादिकम् / भवान्तेन समें साऽगाद, तत्सिद्धो न चरित्रवान् // 565 // अचास्त्रिा च या वृत्तिः, कौघस्य निबन्धिनी / न सा सिद्धेऽत उक्तोऽसौ, न युक्तो नाऽव्ययुक्तकः॥ 566 / / जीवाजीवात्मकं तत्वं, नैतद्भिन्नं जगत्त्रये / सप्ततत्त्वी तथाप्युक्ता हेयाव्यप्रसिद्धये।। 567 // परमार्थन-मोक्षस्तू -पादेयोऽत्र शरीरिणाम् / परं न स स्वरूपेण, सिद्धो यद् गृह्यते महि / / 568 // प्रतिबन्धक्षवादात्म- स्वरूपं प्रकटं सदा / सैष तज्ज्योतिरिव तु, दीपकायात् स्वयं भवेत् / / 569 // अभावः प्रतिबन्धानां, गुणसवातघातिनां / नवागमानां रोधे स्यात्, क्षयोऽपि तत्त्वतस्ततः // 570 // समुच्छिन्नक्रिया-1 ध्यानाद, गणस्थाने चतुदेशे / सर्वान्त्यकर्मनाशेऽपि, तदयोगीति कथ्यते // 571 // संवरात्मा सरोधः स. उस्कृष्टः संयमः पुनः / तत्त्वतः सप्ततच्या या, कथा सा. संयमार्थिका // 572 // रत्नत्रयी समादेया, सम्यक्वाथा मता क्षुते ।युज्येते निश्चिती बोधे, द्वे आधे व्यापृते न.च // 573 / / प्रतिबन्धनिरासेऽव्यों, व्यापार संयमाश्रिता। तपो बलं संवृतेर्यदन्यथा गजधावनम् // 574 / / तथाच साधनं मुक्तेः संयमः परमं मतम् / साधवोऽप्यत उच्यन्ते नम्याः संयमिताधराः (नामतः) // 575 // विहरन्तः समे प्रोक्ता, संयमेनैव भाविताः / साधवो मोक्षमार्गस्य, स्वपरय प्रसाधकाः // 576 // यद्यप्यात्मगुणो शान मुत्तमं स्वस्वभावतः / परं जन्तु मिरादेयं, हेयादेयप्रसाधनात् // 577. कण्टकादि अपश्यन्तो, हानादानोद्यता नहि। चेत् तद् वृथा दर्शनं त-दन्धान्नहि विशिष्यते // 578 // अत.एवं नयद्वारे, यतितव्येन देशना / उपादेये च हेये च, तज्ज्ञानं संयमात् फलि // 572 // चतस्रो गतयो शान-दर्शनवसनसाः / मुक्तिर्न तासु यत्तासु नहि सर्वासु संयमः // 580 // सज्ञिपञ्चाक्षतिर्यश्चोंऽन्त्ये प्र " Babidasidin.dhandabasindi bidiockasikakilMilaiac.unsahakataradiatockerractorolaitakisationali Jun Gun Aaradhak Trust t iesthaaraats m irmthit Page #29 -------------------------------------------------------------------------- ________________ आगमो यतिधर्मापदेशः द्वारक- रुति // 27 // त्याख्यान्ति पाप्मनाम् / स्थानानि न परं तेषु चारित्रे स्वीकृतिर्ननु // 581 // संयमः सचरित्रे स्यात् , संयमोपकृतिर्मता / रजोहत्यादयो यस्मात्, सिद्विलिङ्गात्स्वलिङ्गता // 582 // न. चेदुपकृतिर्धार्या, नोपकार्यस्तु. संयमः / नग्नाटोऽत मतः शास्त्रे, सर्वसंवादनिर्गतः // 583 / / लिङ्गसार्मिकाः सर्वे, साधवो यत् समेत्विमे / रजोहत्यादिलि सत्संयमस्यैव विभ्रति // 584 | ज्ञानाद्युत्पत्तिहेतौ चेदात्माऽन्वहमुदीर्णधीः / रक्षेत् परेषां न ध्वंसेज्मानाद्यास्मगुणान् सुधीः // 585 // ज्ञानादिमन्त आत्मानो, रक्ष्या हिंस्याः क्वचिन्नहि / तदर्था योगवृत्तिर्या, शैव संयम उच्यते // 586 // परेषां ये गुणान् नन्ति, शानाद्यान् देहिनां नराः / बध्नन्ति कर्म तद्म ते, मुच्यन्ते रक्षणाततः 587 // शय्यम्भरतासूत्रे, भाषितं दशकालिके / सूरिमिधर्महेतूनां, मध्ये संयमनं परम् // 588 // सं यमस्योत्तमत्वेन, दीक्षाकल्याणक मतं / जिनानां वार्षिकं दान-मुत्सवश्च तदाश्रितः // 582 // मोक्षस्याव्याहतोउध्वाऽयं,जिनाः सर्वे ससंयमाः / ध्रुवं स्वलिङ्गसिद्धास्ते, नान्यलिङ्गाः- कुलिङ्गिनः // 520 // संयमस्य ग्रहस्तीमिति लोकान्तिकाः 'सुराः / जिनं तीथे प्रवर्तस्वेत्याहुर्दीक्षामहे स्फुटम् // 59.1 // संयमो जगतस्त्राणमिति संयममाचरन् जन्माद्यात मितिः ध्यावा, शमाय जिनदीक्षणं // 522 // हत्वा वाह्यान् यथा शत्रनान्तराञ् शोधये नृपः / बाह्यान् कर्मरिपून साधुः, शोधयित्वा तपश्चरेत् // 513 // बायरप्युच्यते शास्त्रे, तपः कर्मविशुद्धये / / इत्तिन्न पुरा बद्ध कर्म तप उज्झ्यते // 554 // मिथ्यात्वादिप्रभावेन, कर्म जीवेन प्राक सितम् / परं तदागतं योगैस्तत्तपो योगसंश्रितम् // 595 // तप्यन्ते तपसा योगा, इति नेह विवादनम् / तप्तस्तैः कर्मणां तापो, जीवे स्था स्लूनि यत् समम् // 526 // हेम्नि लग्नो मलो ज्वाला-जलयोगेन नश्यति / आत्मलग्नं तथा कर्म जयस्वाला। नलो धमेत् // 597 // आत्मनस्तपनाद् भीतो, जहौ तपनबन्धुरः / तद् दुःखमित्युदीर्यागान्नदीनीरजनाजलम्॥५२॥ संयमस्यातिदौष्कर्यान्मायासू नुर्हतोऽमुना / नन्दामासाद्य नाट्यं स, वोधिप्राप्तेरनाटयत् // 599 / / सपासंयमभ्रष्ट संशात्वा सहायकाः जहुः / मिक्षवः पञ्च ये ह्यासन्, संयमे तपसि स्थिता // 600 // तपो दुःखमिति त्याज्य, शानं ध्यानं च ब्रह्म किम् / योगेषु विष तनुते, न दुःखं ? क्लीवदुर्जयम् // 601 // शान्ता विजयम् // 1 // मना न दुःख-मिति चेन्मुक्तिगामिभिः / न बलात् क्रियते, ह्येतल, कस्याध्यात्मबलोद्धरः / / 602 // तस्य विनो। // 27 // PP. Ac. Gunrainasuri M.S. Jun Gun Aaradhak Trust Page #30 -------------------------------------------------------------------------- ________________ कृति आगमोयो यः स्यात्तदन्वेषणतत्परः / ब्रह्मचारी संयमी च, नैव भोगादियित्रभुक // 603 / / ज्ञात्वाऽहानिमिन्द्रियाणां, यतिधर्मोयोगी ध्याने शुमे स्थितः / यथाशक्ति तपः कुर्वन् , क्षिणोति कर्म काचितम् // 604 // तपो नियामकं तन्व द्वारक पदेशः इन्द्रियाणां च यन्मनः / प्रवृत्तमपि सद्ध्याने, समाकर्षन्ति तान्यलम् // 605 // क्रोधो मदो भयं लोभो, धार्यन्ते मनसि ग्रहात् / तन्विन्द्रियाणि गृहन्ति , मनस्तद्वारकं तपः // 606 // पापाः किमु समे जाता, बुद्धे / सन्दोहे कि बुद्धता, जनौ / वीतरागस्य नो जन्मेति श्रुतं सर्वपार्षदम् // 607 // रागद्वेषमहामोहा-पूर्णो जन्तुः // 28 // -प्रजायते / तपसा झानम्वृत्तयुजा दग्ध्वाऽमलो भवेत् // 608 // जीवेन पुद्गलासक्त्याऽशानाद् बद्धं पुरा धनम् / प्राप्ताङ्गपुद्गलेऽमोहात्तपसा किं न दह्यते ? // 609 // शान्तं दान्तं मनः कर्म, ध्यानेन झिपति क्षणात् / तपसा शान्तदान्तं कि मगं तत्रापराध्यति ? // 610 // शरीरेण सुदान्तेन, मनो दान्तं न चान्यथा / किमु आरण्यगो गौः स्यात् , क्वापि धर्तुं धुरं क्षमः // 611 // शरीरेण न सोढा चेहःखं कथं वशे मनः / | वशे . मनसि कः कायदुःखादुद्विजते जनः ? // 612 // भीतश्चेत्त्वं कायकप्टाद्, ध्यानं किं तव. सुन्दरम् | | नो चेत्ते तपसा किन्नु, कष्टरूपेण साध्वसम् // 613 / / तपसो भीरुतां धुत्वा, श्रिते ध्यानेपि सा दृढा / उष्ट्र: वाक्यान्निषिद्धो ना, प्राक्तमेवानुधावति // 614 // शस्तं ध्यानं तदेव स्याद, यत्र भयकणिका नाही कायदुख तपस्त्रस्तोऽहंसि ध्यानं कथं शुभम् ? // 615 // केवल कायदःखेन, कुत्रोक्तं तप आगमे? | योगेन्द्रियकषायाणा, | लीनताऽप्यागमे तपः ॥६२६॥विविक्तशय्यासनिको, गोचरादक्षसंयमी। ध्यानाहश्चत्कथं चैषाऽवस्था सौख्येम / गम्यते ? // 617 // यथा भटो रणं यास्यद्विविधार्तिसहो भवेत् / कर्मभूपजयार्थी सन् , तपसा कि न भाव्यते / // 618 // दुःखस्योरो ददद् योधः, शस्त्रास्त्रबलधारकः / शत्रुसैन्यं पराजित्य, लभते निर्मलं जयम् // 619 // परीषदोपसर्गाणां, तपसंश्च व्यथां दधत् / ध्यानसंयमशस्त्रास्त्रो; जित्वा कर्म शिवं व्रजेत् // 620 // अनभ्यासी। | यथा योधः, क्लीबः शत्रोः समागमे / तथाऽदान्ततनुः साधुः, क्लीबो व्याधिसमागमे // 621 // नराणां मरणा | // पाने, यद् दुःखं तद्वचोऽतिगम् / अनभ्यस्ततपःकष्टोऽरेऽरेरे शब्दमुच्चरेत् / / 622 // ध्यानं चेत् स्वकृते सोस्थ्यात्तपः कण्टेन निश्चलम् / ज्याध्यातंकोत्थिते दुस्खे, कथं स्थाता स्थिरतामधीः // 623 // सोढव्यं कर्म // 28 // 18 P. Ac. Gunratnasuri M.S. Vun Gun Aaradhak Trust AAR Page #31 -------------------------------------------------------------------------- ________________ x कृति मैं दुखें, तपसा क्षपयेन्नहि / अमीता दुर्गतिस्तत्किं, तो गते न करिष्यति // 624 // कर्मणः कर्ममूलस्वासदनादेम- / / द्वारक वत पुनः / अशस्य पुरतो वृद्ध, कथं भोगेन नश्यति // 625 // भोक्तव्यं यत्कृतं कर्मावश्य भोगो द्विधा पुनः रसप्रदेशमेदाभ्यो, रसस्य तपसा क्षयः / / 626 // अपथ्ये भोजने यददगदरसशोषणम् / निबद्धकर्मणां सद्वत्, पदेशः सन्दोहे तपसा रसशोषणम् // 627 // निर्विकाराः प्रदेशास्ते, नाशमाप्नुयुरञ्जसा / निर्विकारं यथाऽपथ्य, कायाच्छीनं // 29 // 'वियुज्यते // 628 // कर्मघाति तपश्चेन्न, बहुजन्मार्जितैनसः / न देहिनो भवेन्मोक्षो, यथा भोगेन जीवितम् // 629 // अशाना भानसम्पन्ना, समिथ्यात्वाः सुदर्शिनः / कुवृत्ताः शुभवृत्ताश्च , प्रत्यक्षं बहुसंक्षयात् // 630 // कर्मभ्यो बद्धयमानेभ्यो , बहूनां चेत् क्षयो भवेत् / न भोगमात्रजन्यस्तत् , क्षये हेतुः परो. भवेत् // 631 // बद्धकर्मक्षयश्चन्न, विना भोगं तदा वृथा / सर्वे धर्मा मुधा चैव , प्रायश्चित्तविधिः पुनः // 632 // लोके कृतापराधोऽपि , सान्त्वयेन्नामनादिभिः / यथा तथोपात्तमहः, किं न शोध्यं तपोमुखैः / // 633 // कर्मणा बध्यते जन्तू, रागद्वेषरसाकुलः। रागद्वेषौ विनिर्धात्य, हन्यहः किन ससंपाः // 634 // कर्मकाष्ठाग्निरेवेदं, नापरं कर्मदाहकम् / / असों द्वादशधा प्रोक्तं, निर्जरायां तपो बुधैः // 635 // . ये संवरमनाधाय, तपस्यन्ति विमुक्तये / तेऽन्धवानवत्सखाद-न्याये सफलताभृतः // 636 // मासोपवासतो यन्न, कर्म चिक्षिपुरादरात् / असंवृता नरो शानी, तदुच्छ्वासतपाः क्षिपेत् // 633 / / आमयं मूलतो हन्ति, सानुपानं यथौषधम् / कर्माण मूलतो हन्ति, तथा सेवरयुक। तपः // 38 // अकामा निर्जरैषा यसपासंवरवर्जितम् / तैलिको गौर्न यद्याति, गव्यूर्ति मासगाम्यपि // 639 // H / / अत एव महादुःखा, क्षुतृडा_निपीडिताः / नारकाद्या न मुच्यन्ते शतस्ते नहि संवृताः- 640 // तनोर्मोह.. 18 समुन्सृज्य, विषयेषु च पञ्चसु / दुःखद्वषं सुखप्रीति, कुर्याद्वीर्यासपो मुनिः // 641 // प्राधान्यं ममतापते- रिस ... तीर्द परणं मतं / चारित्रमोहनाशोत्थ, प्रत्याख्यान ततो मतम् // 642 // रथस्य चक्रयुग्मेन, वर्त्मनि स्यात् .. * प्रवतंत्रम् / मोझे तथैव जीवाना, तपः संयमयुग्मतः // 643 // अतोऽनगार सायां, तपःसंयमभाविताः / प्रा* मानुग्राममायान्तों, वर्ण्यन्ते मुनयः श्रुते // 644 // ज्ञानाग्निः संर्वकर्माणि, भस्मसात् कुरुते विति। शीलहानवचो, शानक्रियाभ्यां कर्म वह्यते // 645 // तत्रापि साधनं शान, बन्धनाशविबोधने / तत्पूर्विका क्रिया स्यात् का Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #32 -------------------------------------------------------------------------- ________________ - inesinायातमा पदेशः कर्मणां तेषां, चित्रा. एव विशेषांच, न चेत् स्यादान्त निकाचित कर्म, क्षेयं तद्भोगमन्तवाच / / राधोदाहप्रत्यला // 646 // प्रवृतिदेहिनां चित्रा, परिणामविशेषतः / कर्म बध्नन्ति तब्धि, प्रकृत्यादिविशेषतः // 647 // काचिद्योगात् कषायाच्च, प्रमादबलयोजितात् / सानुबन्धादाग्रहाच्च, काचित्काचिद्भवेत् पुनः॥६३८।। लेषितं स्यासतः कर्म, किञ्चिद् बद्धं निघातितम् / परमां तु दशा प्राप्तं भवेत् कर्भ निकाचितम् // 649 // क्षयेपि। कृति कर्मणां तेषां, चित्रा.एव हि हेतवः। भोगनिन्दालोंचनाद्या, यथा रोगस्तथौषधम् // 650 // निकाचितानां पापानां, सन्दाहन संयोभोगमन्सरा सामान्येन विशेषातुन चेत् स्यादान्तरा किया // .651 // तथाभव्यत्वपाकश्चन , नियत्या-दि। // 30 // कृतों भवेत् / आग्रंन्थिमेंदमांमुक्तेर्यथा कालं सम भवेत् // 652 // तदा निकाचितं कर्म, क्षेयं तद्भोगमन्तरा / स्याता वे आन्तरेंतत्र, करणे तत्क्षयक्षमे / / 653 // सम्यक्त्वं लभ्यते याये, द्वितीय चरणं परं / द्वयोरप्यनयोरात्मा, वीर्यप्राचु| र्यभासुरः॥६५४ // तत्र ध्यानं भवत्युग्रं, तप आभ्यन्तरं च तत् / निकाचिताघनिस्तारे, तप एवावलम्बनम् // 655 // चतुर्थाद्यवमौदर्य- ममिग्रहो रसोज्झितिः / कष्टं काये च लीनत्वं, षोढ़ा बाह्य तपस्त्विदम् // 656 // अभ्यन्तर दोषशुद्धि-विनयः परसंस्क्रिया / पाठो ध्यानं समुत्सर्गः, षोडेति द्वादशं तपः // 657 // दृष्टिचारित्रमोही। द्राक, क्षपयित्वा श्रयेद् गुणौ / सम्यक्त्वं चरणं चेति, करणे कर्म दुर्बलम् // 658 // तपांसि योगकरणे, नित्वा न च / | शिवोंद्यते / जीवे ते कर्मणां शेषः, कथं क्षेप्योऽव्ययाऽर्थिभिः // 659 // बन्धो रुद्धो यतो योग-करणे प्रतिबन्धिते। अयोगकरणश्वाङ्गी, ध्यानात् कर्म विनाशयेत् // 660 // सर्वसंवरमाविष्टो, व्युच्छिन्नक्रियतो मुनिः / - णिसिक्तं निघात्यैनः, प्राप्नोति पदमव्ययम् // 661 // न चेद् ध्यानं तदा कर्म-क्षयाय क्षममिष्यते / क्षयान्निम्शेपंपापाना-मयोगस्य कथं शिवम् ? // 662 // सयोगकरणानां स्याद्, ध्यानमैकायमान्तरम् / योगरोधस्त्वयोगानां, ध्याने तल्लक्षणद्वयम् // 663 // निश्चयज्ञानवृत्तीनां, सामर्थ कर्मरोधने / अघानां शोधनायाऽऽयं, ध्यानं तत्तप उच्यते // 664 // प्रकाशन विदस्तत्त्वं संयमस्य च गोपनम् / शोधनं तपस्तत्त्वं, सदृष्टेरव्ययं त्रिभिः // 665 // साधयेत् संवरेणाङ्गी, बन्धाभावं यथाक्रमं / निर्जरा तप आसानां, तळ्यानं परमं सपः // 666 // चिसं सक्तं न गेहादी, नचे भीतं मृतेरपि / योग्यालम्बनसंसक्तं, स्थिरं ध्यानतया मतम् // 667 // अयोगिनो मुखे सर्व-संवरोन परं पदम् / / सर्वकर्मच्छिदो ध्यान-स्यान्ते स्यात् पदमव्ययम् // 668 // एवं मोशं गता जीवा, अतीतेऽनन्तसङ्ख्यकाः / भविष्यति / un Gun Aaradhak Trust // 30 // Page #33 -------------------------------------------------------------------------- ________________ आगमो- द्वारक- कृति सन्दोहे // 34ir गमिध्यन्ति,धमैरेमिः सदाहतैः // 669 // आधा चतुष्टयी सेव्या,स्वयं धर्माणिमिन रै।। द्वितीयादेशके शिष्येऽप्यपेक्ष्या / धर्मसिद्धये // 670 // अनादिकालतो जीवैर्धाम्यद्धिर्भवसागरे / बादरत्वादिसामग्री, नाल्पपुण्यैरिहाप्यते // 671 // यतिधमो. चक्रथालये पुनमुक्तिधिग्जातीयस्य दुर्लभा / यथा तथा भवाम्भोधौ, मग्नानां साधनं पुनः // 672 // प्राप्तिधा- पपेशा रणपर्यन्ता, सामठ्या दुःखदारुणा / वित्त्वेति मानवैर्भाव्यं, तस्साफल्यकृती यतैः // 673 // धर्मस्याहों भवेत्प्राणी, यो न रक्तादिदूषणः / रक्तो द्विष्ठोऽमतिर्धान्तो, धर्म श्रोतुम नहि // 674 // अर्थी सामर्थ्ययुग्योग्यो, धर्मऽधिक्रियते नरः॥ पुगलानन्दरोधेन, सर्वरेतैः क्षमो भवेत् // 675 // धर्मनिश्रेणिमूलं तत्, सङ्गत्यागो बुधैर्मतः / फले धर्मस्य देहस्यानादिः सलोपि वय॑ते // 676 // निर्जरा तत्त्वतो मुक्ते, पार्थक्यमिदमेव / एषा देहाश्रितस्यैव, सन्मुक्तस्येयमुत्तमाः // 677 // कर्मसत्ताभृतां कर्म-क्षयों निर्जरणं मतं / हृदस्य हांसवन्मुक्ति-रससाका सछातना // 678 // आदिमध्यान्त्यकल्याण-लक्षणो धर्म इष्यते / यथा. तथा भवत्येषोऽसङ्गो धर्मस्तथा तथा // 672 // तस्वतोऽनी मुणस्थानेष्वारोहन् - क्रमतस्त्यजेत् / अतस्वादिगत सङ्ग, प्रान्त्ये निःसङ्गताम्येला 680 // -सम्य पलाम उद्युक्तो, जीवो मिथ्यावघातमात / सनं छिनस्यसत्तत्वेऽनन्तानुबन्धिमेश्नात् // 681 // सङ्गस्तत्वे म सङ्गात्मा, यत्सोऽसङ्गत्वहेतवे / अपथ्यमध्यपथ्यं म, तद्यन् व्याधे क्षयं करम् / / 682 / हत्वा क्रोध मदमायां, लोभ जन्तुः समाश्रितः / चित्स्वरूपाप्तये धर्म, सत्यशौचत्तपोयमैः // 683 // परं निस्साताभावो, नागतस्त्या गभावनात् / चेन्मुक्तः सम्भवों दूर निदानोपहतात्मवत् // 684 // सोऽहाँ दर्शनमायाप्तुं सजते विषयेसु नः / भवामिनन्दिता त्यक्ता, येन यश्चात्मसन्मुखः // 685 // एष रत्नत्रयीमार्गाऽन्त्यावतें प्राणिनो भवेत् / नैनन्ध-शासन वीक्ष्य, जिनोऽतो मार्गदः स्मृतः // 686 // मार्गमेनमनुप्राप्य, लिस्सङ्गं त्यांगकामुकः / शुद्धया प्रचुरया सम्यग्दर्शन प्राप्तुमर्हति // 687 // नातः शुद्रादिदोषाणां, सम्भवो. मार्गगे नरे। इच्छा तस्याव्यये स्थाने, सर्वसतविवर्जिते // 688 // धर्ममूलं मतं स्यागः, सङ्गः संसारमूलिकः / तदन्त्यावर्तगः प्राणी, शिवेप्सुन परत्र तु. Im689 // अतोऽव्यय पर्द, वाञ्छन् , य इन्द्रियसुखान्वितम् / पुनर्गर्भागमारक-यो नावागतोऽसुमान् // 690 // धर्माद घेवाद् गुरोर्वाञ्छन् / देवमयभवाधितम् / धर्मे यो वर्तते जन्तु-मध्यो नैव स.विश्वयात् // 691 / श्रापका- MIRIN. .P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #34 -------------------------------------------------------------------------- ________________ कैति आगमो. राणां फुले जाता, फुलधर्मतयाऽसुमात् / शुद्ध देवं गुरु धर्म, संश्रयन्नपि सप्तयां // 692 // चेन्नाव्ययपदाप्य तान् / यतिधर्मा सेवने मनुतेपि वा / *सर्गिक न सम्यक्त्वं, वैस्सत्राभिमन्यते // 693 // सन्नरोहतनूरिक्तं, शिवं साध्य - हारक पोशा रन् हृदि / कुदेवगुरुधर्मेष रुचिमान्न शमव्यकः // 604 // त्यागस्य धर्ममूलत्वात्, प्राणी धर्माय दानंकृत् / लार्म सन्दोहे लाभ पुरा मन्वंस्त्याग लाभतया गणेत // 695 // इन्द्रियार्थ सिद्धेष प्रागभूद्वर्षपूरितः। नियम्य तांस्तु शीलेन, दृष्टो // 32 // धर्मे ऽधुनाऽभवत् // 66 // आबाल्याद्गदिरस्यासीद, भोजने रससम्भृते / त्यागेनास्य रतिर्जाताऽनशनादि तपस्थतः / / 617 // प्रत्यई पुगलासतेभीवोऽभूलोभमूलकः / धर्म प्राप्तेऽधुना भावो, भावनासूपसंहृतः // 608 / / यथाभद्रोऽपि धर्मार्थ पात्रे दादद-सुधीर त्यागमेव पुरों धत्तं, धर्मकार्येषु नापरम् // 699 // कानिचिहानदक्षाणि, कुलानि धर्मभावनाम् ।धृत्वा दाने प्रवत्तन्ते, त्यागो धर्मस्य कारणम् / / 700 // जातास्तीर्थकरा जीवा, मिथ्यात्वेपि साधुष / दवा दा यथाभावं, किन त्यागेन जायते ? // 701 // विना मावेन धीरायामिनव| अष्टा पुरा / यह तन्नरामय-संसदः स्तुतिकारणम् // 70 // . श्रीधन्यशालिभद्राद्या, यथाभद्रा असशः। नावा सन्मुनये दान, किं नावन्नरोत्तमाः / / 703 / / व्रतमूलमहिंसा सा, यथार्थी जैनशासने / षड्जीवकायजीवत्वं, तथान्य न कुत्रचित् / / 704 // नासनसम्यक्त्वेऽमिगते द्रव्यतोपि च / तद् अवानिः स्युः परं वाने, नियमौ नहिं तस्य तु // 705 / / विना सम्यक वनखिल, निष्फलं विति यन्मतम् / मोक्षमागतया तत्त, माग: स्यत्किथमन्यथा // 706 // दाने त्यांगस्तु सम्यक्त्वे, मिथ्यात्वे वापि शस्यते / मार्गानुसारिणी चेष्ठा, प्रशंसा किमु नाहेति // 707 / / मिथ्यादक शुहग्वापि, दद्यात् शुदाय साधवे / कल्प्य यदन्नपानादि, सुर्वत्रत्यागशस्यता // 708 // बतानि पालयन् श्राद्धो, द्वादशापि सुमिना / सप्तक्षेत्र्यां च रच, ददत् श्राद्धी महान् मतः // 709 // सर्वे जिनेश्वरा दीक्षा-कालात् प्राग्व-सरं समम् / यारच्छिकं दर्शनं, त्यागधर्म समाश्रिताः / / 710 // जीकस्ति यादिवस्थान श्रावन श्रावको जनः / नियमात् कुरुते दुःस्थे-ऽनुकम्पां प्राणिनि स्फुटम् // 711 // दीनानाथेषु यो दान, दद्यातस्य गृहे बहुः / त्यागोऽन्नादेस्ततः साधो, शुाहारसम्भवः // 71 प्रचुरत्वान्ना कर्माव-भक्तादौ सम्भवः खलु / मितम्पचे दयाहीने, गृहे भवन शुध्यति / / 713 // अनुकम्पापसीतार' किं, जि म.AC.Gunratnasuri M.S. Harisash i rasting . Page #35 -------------------------------------------------------------------------- ________________ भागमो कृति सन्दोहे // 33 // मदानागते जने- दानशाला. अकार्पन, जिनानां पितरः किमु? // 714 // दुर्भिक्षामारिसैन्यादि-भयं लोंके प्रणश्य| ति / त्यागधर्मप्रभावोऽयं, जिनेशातिशयेन किम् ? // 715|| दुखिनो दुखमुद्धत, स्थाप्यते तीर्थमहेता / दुःखसन्सानमुखर्व, प्राणिनामनुकम्पनम् // 716 // सार्था शानादयो दुःखो-च्छेदादन्त्यं प्रयोजनम् / सर्वदुःखान्तकृत्त्वं यतिधोंयत्, प्रोक्तं जैनेन्द्रशासने // 717 / / प्राणानुकम्पनायैव, साधोः समितिपञ्चकम् / व्रताद्भिन्नानुकम्पाऽतो, या पदेशः हेतुर्नरजीविते // 718 // प्रत्यब्दं योजनोन्माने बने वृक्षान् समुच्छिदन् / शशानुकम्पया हस्सी, परीतभवमानवः // 719 // पुरे राजगृहे राक्षः, क्षायिकी दधतो उशम् / श्रेणिकस्याङ्गजो वीर-शिष्यो मेघो न किं ततः१६॥ 720 // युग्मम् दुखिनां द्रव्यदुःखेन, चेच्चित्ते नानुकम्पनम् / संसारासस्य निवेंदो, म वैराग्यं न चांशतः // 721 // संवेगाथा मुमुक्षा सा, भवदुःखविचिन्तनात् / मुच्यन्ते परिनिर्वान्ती-त्यादि.तीर्थविशेषणात् // 722 // यथाधिककरणं न स्या-तथा साधोः प्रवर्तनम् / एकान्ते कीटिकादीनां,निःसवातं तु मोचनम् // 723 // पादावुद्धृत्य गन्सव्यं, प्राणिनं. प्रेक्ष्य वर्त्मनि / प्राणिनां दुःखसबात-परिहाराय कथ्यते // 724 // प्राणा भवन्तु मा वा स्या-तेषां - झाविधौ क्रिया / प्रन्तु मा नन्तु वा जीवाः, कर्मबन्धो न लेशतः // 725 // न जीवरक्षणोद्योगो, भवेद्धिसा नवा भवेत् / हिंस्रो ध्रुवाहसां बन्धो, यस्य स्याहारुणं फलम् // 726 / / जीवितुमिच्छषः सर्वे, जीवा मर्नु न केऽपि च / तस्मादेव वधस्त्यक्तो, निग्रन्यैमोक्षगामिभिः // 727 // व्याप्तेऽनुकम्पया चिते, प्रव्रज्यां लातुमिच्छता। स्यागात्प्राणवधस्या-त्यागोपि क्रियते बुधैः // 728 // अनुकम्पा न वेच्चिने, किं.,प्राणिनां वधं त्यजेत् / / अनुकम्पा च चिचेवेन्त किं प्राणिवर्ष त्यजेत् // 729 // प्राणसख्यां समाश्रित्य, तारतम्यमवे मतम् / शुद्धिसक्रियते प्राण-सरल्यापद्धतपक्रमैः // 730 // बन्नाति नरकेष्वायुः, पञ्चाक्षप्राणिहिंसकः / विहाये मांसमस्यम्व-मावतघरोऽनुमान् // 731 // तेषु स्यादुपस्थाप्या, पटकायेवनुकम्पकः / अघीतकायसूत्रः सन् विधत्या. मे परीक्षिता७३२॥ अनुकम्पान्वितं तीर्थ-मनुकम्प्य जगत् कृतम् / अनुकम्पा विधायसन्, बजत्युन्नतिमुत्तमाम्॥ 733 // आरके घुत्सपिण्या, आये सम्मील्य मानवाः / मासस्थानुकम्पयैव, स्थापयिष्यन्ति निवृतिम् // 73 // गीतस्त्यागाम्नरो वर्ष, सिद्धमप्यनुकम्पनम् / रुपति रोषयेच्चैव, प्राप्य दुर्गतिगागुकान् // 735 / / // 33 // तन्वरू यते बुधैः // 78MSHORam व्याप्तेऽनुकम्पा माझ्यः R पाच चिते पेन XX प्याकम्पनम् / रुणमिमांसिस्थाबुकम्पयैव, स्थापय बजत्युन्नति तमाम __Jun Gun Aaradhak Trust . P.P.AC. Gunratnasuri M.S.. Page #36 -------------------------------------------------------------------------- ________________ कृति | पोऽयं, जीवः सङ्गपरामुखः / आदाचाहारमाकारक्षेसैजसस्यैव सङ्गमात् / / 736 // आहाराज्जायते कायस्तस्मिन्ना आगमोभवमनुते / सङ्गभाव विधत्तेच, तस्मात्यापपरम्पराम् // 737 / / परं पश्चानुपूर्व्या स्यात्, त्याग इत्थं विचिन्त्यताम्। यतिधर्मा। द्वारक- कायस्य सर्वथा त्यागे, स्यादेव परमं पदम् // 738 // रागत्यागी भवेदेवः, सङ्गत्यागी गुरुम॑तः / सक्तित्यागी / पदेशः सुदृष्टिः स्याईहत्याग्यव्यये पदें // 739 // येन येन भवे त्यागो, जीवस्यांशेन बाह्यगैः / तेन तेन भवेद्धमों, सन्दोहे जीवस्यांशेन शुद्धिकृद् // 740 // अच्छेद्यस्त्यागधर्मो ऽयं, साधयेत् परमं पदं / क्रमवृद्धो यतः प्रोक्त-मष्टभिश्चरणैः // 34 // शिवम् // 741 // देशपापस्य च त्यागो, जन्मभिरष्टभिरङ्गिनाम् / अविराद्धः शिवं दत्ते, सर्वत्यागाभिगामुकः॥७४२॥ सक्तेस्त्यागोपि लब्धंश्चेत्, प्राणिनां ग्रन्थिमेदतः / अवश्यमव्ययं दत्तेऽहिनोऽर्धावर्तकालतः // 743 // 'मदत्यागे यथा विद्वान् , विद्वान् परः परः पुन गत्वा निगोदमायातस्त्यागी त्यान्येव निश्चयात् / / 744aa त्यागः क्षान्त्यात्म| नि काम्येन, संस्कृति मादवाद् व्रजेत / शुद्धतामाजवे नेयान्मुक्त्या सन्ततिमश्चति // 15 // सत्यशौचयमास्त्या गं, जने धर्मतया स्फुटं। चारयेयुस्तपस्त्याग, वधयेत्तु पदे पदे // 746 / / एवं नवविध धर्म, निधाननवकोपमं / चक्रिनानुभवं प्राप्य, कुरु कर्म विनाश्य भोः ! / / 747 // कुत्र तिष्ठति धर्मोऽयं, कथं भवति रक्षितः? / काचैनं वधयेन्नित्यं कथं दद्यात् परं फलम् ? // 748 // कश्चनं कथयेल्लोकान्, कथं च सुकथो भवेत् ? / कथं ग्राह्यः कथं देयः, कथं च स्थिरतां भजेत् ? // 749 // ब्रह्मचर्याद्भवेत् सर्व-मेतत्तद्गणवासिता / संयमे,सङ्गहानी च, गता मैथुननिवृतिः // 750 // मैथुनान्निवृतिर्बल, चेत् तसद्रक्षणादिषु / प्रबलो गणवासस्तद्, ब्रह्मचर्यतयामतः // 851 // गृहागनाथै मुक्त्वा यः, श्रामण्यं समुपस्थितः / नियमात् स गणे तिष्ठेदन्यथा मुक्तिविप्लवः // 752 // प्रमांदवासितोऽनादेः, संसक्त्या तत् प्रमादिनाम् / अप्रमत्तः प्रमादी स्यात्, संसर्गादाम्रनिम्बवत् // 753 // गुणदोषसमुत्थानं, यद्यप्यात्मकृतेर्मवं / तथापि सनदोषण, दुग्धं तकाद्यथा दधि // 754 // गुणा दोषाश्च जीवस्य, क्षयादुदयाच्च कर्मणां / तथापि सहवासेन, भावस्य परिणामिता / / 755 // ततो योऽनघधर्मार्थी नियमेन गणं श्रयेत् / यतस्तत्र सुधर्माण, एव तिष्ठन्ति साधवः // 756 / / साधुगणे स्थितं दृष्ट्वा, स्पष्ट लोको ब्रवीत्यदः मधर्मस्वरूपोऽयं, बन्यो दिविषदामपि / / 757 // शक्षका गणमाश्रित्य, भवेयुर्मुनयोऽनघाः। प्रवज्यां मुण्डन PPEAC. GunratnasuriM.S. Jun Gun Aaradhak Trust // 34 // Page #37 -------------------------------------------------------------------------- ________________ आगमो कृति चापि, गणादेवाप्यते बुधैः / / 758 // अक्षुत्वाकवली जातो, गणमिन्नो न कश्चन / प्रत्राजयेन्मुण्डयेच, जिनादिकल्पिका अंपि // 759 // पिण्डादौ कल्पिको यावन्न जातस्तावदात्मना / नालं पिण्डादिदोषाणां, परिहाराय पाप्म यतिधोनाम // 760 // प्राणिनं दीक्षायित्वाऽतः, स्थविरेभ्यो गणेशिभिः / अयेते द्विविधां शिक्षा, स्थविरा ग्राहयन्ति तम्। पदेश द्वारक BI76 // सत्रेऽधीते दोषजाले, शाते पिण्डाश्रयादिषु / निर्दोषमुपभोगी स्यादनूनो महिमा गणे // 762 // पिण्डासन्दोहे यशोधयन् साधु-निधरित्री न संशयः / औद्देशिकादिभोगेन, स्यान्महाव्रतखण्डनम् // 763 / / जानात्यकृतयोगी // 35 // कन, विधि धर्मनिदेशने / देशश्रोहप्रकृत्यादे-रबोधात् परथा मृषा॥७६४ा अज्ञात्वा बालदेशादिद, देशना मार्गबाधिनी।। |मार्गबांधकवाक्यश्चानन्तं संसारमर्जति // 765 // विभक्तौ वचनानां ये, स्युनरा नहि कोविदाः / न समिता न गुप्तास्ते, भाषाविधिविवर्जिताः // 766 // मोक्षो शानक्रियाभ्यां स्यादुमे ते गणसंस्थिते / आचार्यानुकमाल्लभ्ये, अन्यथा केकिनृत्यवत् // 767 // गणे सूत्रार्थपाठी स्याद् , विचित्रामिग्रहो मुनिः / बालवृद्धतपस्व्यादिमुनिमिः संयुतो गणः // 768 // धर्मात्मनां गणे स्थानं,तं द्रष्टात्र गवेषते। तदर्थी संश्रयेतंच, तस्मादणे मुनि:स्थितः // 769 // रक्षन्तो गणमाचार्याः, स्मृतिनोदनवारणैः / रक्षम्ति धर्ममेवेमे, निश्रोपोज्झिताः सदा // 770 // अध्यापयन्त्युपाध्यायाः, शिष्यानङ्गादिसंहतिम् / येन ते मोक्षमार्गस्था; भवेयुः स्वान्यरक्षकाः // 771 // सहायाः साधवः सर्वे, संयमे यत् समं स्थिताः / वारयेयुरतीचारात्, साक्ष्यातेषां बिमेत्यतः // 772 // चित्रमेकाकिनः कामो, ज्वलति ब्रह्मदाहकः / ज्वलितोऽपि स निर्वाति, दृष्ट्वाप्यन्यान् व्रतोद्धरान् // 773 // स्थविरा नूतनान साधून, विहृतान्। कृतयोगिनः / सहाध्यायाः समाध्यायान्, समर्था आतुरान् मुनीन् // 774 // वैयावृत्त्यका वृद्धान, सूर्यादीन शास्त्रधारका | कृतानशनिनो धुर्या, रक्षन्तो धर्मरक्षकाः // 775 // गेहेष्वार्जने दक्षो, व्यापारे धनरक्षणे / कटम्बसेबने चासीन्नतु धर्मस्य वर्धने / / 776 / / न दारादिजनान् बन्धून् , शातेयान् पाटकाश्रितान् / प्रामदेशाधिताल्लोकान् , धर्ममाश्रिस्य वार्चयेत् / / 777 // वाती धर्मस्य गच्छस्थ-मुनेरने प्रवर्तयेत् / पृच्छेद् वृद्धश्व रक्षाया, हे। तून प्राप्य मुनीश्वपन् / / 778 // धर्मस्याराधनां लोके, कारयन्ति मुनीश्वरान् / प्रस्थितान् प्रेत्य धर्माय, प्रेरयत्येव साधवः // 779 // लोका यथा परांल्लोकान् , स्वं व्यवहारं निवेदितुं / दधते शापकं तद्वधर्मचिह्नाहितो मुनिः e , Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #38 -------------------------------------------------------------------------- ________________ भागमो पदक कृति सन्दोहे // 3 // // 780 / / प्राप्तुं वर्धयितुं प्राप्तुं , निष्कलाई प्रचारितु / धर्मगांप्रेक्षते लोको, मुमेरास्यं परं नहि // 781 // गतो Paa भवान्तरं मा भूधर्मच्युतो मुनिर्जनः। मृतेऽप्यस्मिन् धरत्यग्रे, चिहं साधुत्वदर्शकम् // 782 // गणे धर्मस्य रक्षा तत्, शान्त्यादि विनयादिच / काकिनो मुनेर्यस्मात्तस्मिन् स्वाच्छन्द्यचक्रिता // 783 // प्रमादवासितो जी वोऽहन्येकस्मिन् शुभाशुभान् / एति भावाम् स्वतन्त्र तं, कोऽल स्थासन्निवारणे // 784 // प्रत्याख्याने ध्रुवे साधु, || पुनः कर्तव्यमस्त्यदः / सामायिके च श्राद्धानां, धर्मरक्षापरो वदेत् / / 785 // परोपदेशपाण्डित्यं, नात्यूचुमुनीश्वराः / सामायिक करोमीति, दानेऽपि न परं वचः // 786 // शानदर्शनचारित्र-हेतुरूपफलेवल / कार्येषु व. शितव्ये तत्, प्रतिज्ञानं भवाश्रितम् // 787 // प्रमादोऽतो मतो दोषो, यो ज्ञानादिष्वनादरः / स्वपरवानग्वृत्तरक्षा कायें मुनेः परम् / / 788 ॥त्राता अपि जडाः प्राणाः, खश्वासायुर्बलोद्भवाः / न त्रायन्ते परे जन्मन्यसत्त्वं विश्वसम्मतम् // 789 // धर्मप्राणास्तु ये दत्ता, रक्षिताच मुनीश्वरैः। अनश्वरास्ततः प्राहुर्धर्मानाशान्तिकां क्षमाम् // 720 // यथाऽत्मा नैव दाह्योऽयमवाद्यवाम्बुराशिना / अमेद्यश्च तथा धर्मो, यत्तस्यासौ गुणो मतः // 791 / / धर्मस्य प्रापणे जीव-परिणामः अयोद्भवः / प्रमादरचलः सैव, रक्षणे धुपयुज्यते // 722 // प्रमादवासितात्मन आप्नुवन्यहा क्षयम् / प्रमादाचलता.साधोरुपदेशाद् गणाश्रितात् / / 793 ।।.सूरेस्तदेव'सूरित्व-मुद्धरेत् सकलं गणम् / संसाराग्य॑ थारूपात्, प्रमादस्तेननांशतः // 794 // प्रायश्चित्तं यतः सूत्रे, शिष्याणां नोदनाविधौ प्रमत्तस्य | मतं सूरेस्ततोऽसौ नोदनोद्यतः // 725 // सारयन् गच्छमाचार्यः, शिवं तृतीयजन्मनि / लभते तेने सूरीशः, प्रमावाद् वारयेन्मुनिः // 796 // उपाध्यायादयोऽप्यत्राधिकारिपदमागताः / यत्तेषामपि सूत्रेषु, दण्डः साधोरसारणे॥७९७॥ साधूनां सारणायैव, प्रतिक्रम्यान्तिके गुरोः / समीपे स्थानमादिष्ट, साधूनां सायमन्वहम् // 798 // भाचार्यामन्त्रर्ण सर्वेष्वनुष्ठानेषु यन्मतम् / मतो वृद्धिर्भवेद्भावे, जाते ऽजातोपि सम्भवेत् ।।७२९॥.वाखकस्यापि सगाव-रक्षणाय जिनेशिना / गौतमः प्रैषि शतकं, श्रावक शिक्षितुं पुरे // 800 // अतिमुक्तस्य बालाही, चेष्टा रष्ट्रवा तपस्विनः। वारिता निन्दनोयुक्ताः, किन सधर्मधारणा // 801 // स्थिरीचकार मेघधि, चारित्र। पान्तुमानर्स / धानुकम्पोदन्तेन, महावीरो जिनेश्वरः // 802 // व्यवहारस्थिरत्वायानुजज्ञे प्रासुकाम्यपि / // 3 // PP.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #39 -------------------------------------------------------------------------- ________________ यतिधमों पदेशः रतिधो न वीरोऽव्ययमा स्ते स्थेम्नाऽननसादराः (निसाधवः) // 803 // गौतमस्वामिनः स्थेम्ने, दुमपत्रकपदेशः माहरत् / अनेकभवसंसृष्टः, वीरः सत्त्वहितोद्यतः // 804 // पञ्चपञ्चाशतं प्राहा-ध्ययनानां शुभाशुमे / वीरोड़ न्त्ये पद च त्रिशच्चा-पृष्टानां साधुसंस्थितेः // 805 // प्रतषटकादयः सर्वः, रक्ष्याष्टादश प्रत्यहं / सामाचार्याहते / रक्षा-कृते धर्मस्य साधुभिः / / 806 // सध्छीलत्वाद्गणस्थानां, स्थानं धर्मस्य सद्गणे / आवश्यकाथै रक्षाऽस्यै-. कादशैर्गणसङ्गतेः // 807 // विनयायादारः सम्य-ग्गणे धर्म प्रवर्धयेत् / वृद्धिधर्मस्य नान्यस्मा-द्विहायचारपश्चकम् // 808 // गणादिनिश्रया स्थास्तु-मुनिः पर्यायवृद्धितः / सुखासिकां परा धत्ते, यस्या वयें सुरोऽन्तिमः // 809 // मुजिरल्पवयस्कः सन् , गणे धर्म प्रयन् / आप्नुयात् केवळ प्राण्या-नन्तानन्दमयं पदम् // 810 // अग्नियथा स्वभावेन, गच्छत्यूर्ध्वमवारितः / तथा धो गणे शान्ति-यस्माच्छान्त्यनुबन्धिनी / / 81 // एकम्तात्यन्तिको धर्मो, गुरोराज्ञां धरत्यलम् / अ सूक्ष्मोऽपि नियमात्, फली पर्यन्त वृद्धिमान् // 812 // हेतवः प्रतिपातस्य न गणे वृद्धिहेतवः / सत्साहचर्यबोधाद्या, धर्मस्यालम्भविष्णवः // 813 // क्रियास्वाध्यायसद्ध्यान. विधानात्खिन्नवर्मणां I मुनीनां कथया कालो, व्यत्येति प्रोदुरात्मनाम् // 814|| आबाल्यान्मानवा लीना-श्चरितारिखतरास्वपि / कथास्वतः परंतत्त्वमितिही प्रोच्यते बुधैः / / 815 // आद्योऽनुयोग एवेष्टो, यः स्याद्धर्मकथामयः। जिनानां गणिनां श्रेणेरुक्तिस्तत्कल्पमंगलं // 816 / / यद्यप्यर्थस्य निणीतिः, केवलाज्शाततो न हि / बहिाप्तिस्वरूपं तदन्तायाऽथनिश्चयः // 817 // अन्यथानुपपन्नाव-निश्चितिाप्तिरान्तरा / सदसत्त्वेन नार्थोऽत्र, परा या विदुषां नयात् // 818 / / अत्यन्तसूक्ष्मबुद्धीनां, विवादापन्न निणये / सत्यप्येवं न बालानां ते हि दृष्टान्तदर्शिनः // 819 // सरसं ते द्विधा शातान् , चरितान् कल्पितानपि / शण्वन्ति तद्गतं वृत्त-माचरन्ति च. हेलया // 820 // यदा च कल्पितं झातं, रसं श्रो3७ 1001 तृषु वर्धयेत् / किं कथ्यं चरिते झाते, विशेषात् स्वगणोद्भवे // 821 // अतएवहिचरमेऽङ्कुचित्रा, सुपठितास्तु गण्डिकाः / चरितानि प्रयुक्तानि, जिनादीनामिहर्षिभिः / / 822 / / उपोद्धाते विशेषेण, निर्गमद्वारमुच्यते / जिनानां गणिनां यस्मा-नियुक्तौ श्रोतबुद्धये // 823 // देववाचकवर्यास्तन्नन्द्यारम्भे जिनेशिनाम् / गणिनां चावलीमाहुः, प्राक पुरुषातिभक्तये // 824 // सम्यक्त्वस्य मता शुद्धि-र्या चतुर्विशतिस्तवात् / जिनानां कीर्तनं तत्र, नाम्नां Jun Gun Aaradhak Trust Gunratnasuri M.S Page #40 -------------------------------------------------------------------------- ________________ यतिधर्मापदेशः यतिधमा पदेशः चेञ्चरितान्न किं? // 825 / / श्रेयोनिर्वाणने, शासने मतमहतां / कातिनं दर्शनं शुद्ध, पश्चात्सामायिकादरात - // 826 / / वृत्त चेन्मानसे स्थै, झानादीनां प्रवत्तयेत् / महात्मनां तदा तत्स्थ-गुणभ्यः स्पृहयेन्मनः // 827 // गुणान् वयितुं लोऽलं, गुणेभ्यः स्पृहयालुतां / हां यो मानसे धत्तं, तद्. वृद्ध धर्मवर्धनम् // 828 // महा- स्मनां चरित्रस्य, श्रवणे यो गुणोच्छ्यः / तस्मादप्यधिकः स स्यात्तत्सङ्गवचनादरः // 829 // वृद्धेऽप्यस्मिन् परा वृद्धि, गणादेवाधिगच्छति / अतोऽनशनकारः, ससहाया गिरिं गताः / / 830 // एकोनपञ्चश.या यन्मुनीनां स्कन्धकपिणा / कारिताऽराधना प्रापु-धया कैवल्यमुज्वलम् / / 839 / माहात्म्यं पुण्डरीकाद्रे-विहृते श्रीजिने स्थिताः / कोट्या निवोणमालम्ब्य, पश्चताः पुण्डराकताः // 832 // गोतमस्यातुलो भावा, दीक्षितास्तेन साधवः / अत्यल्पयत्नाः सम्प्रायुः, केवलं विजितान्तराः // 833 / / वृद्धिर्ज्ञानस्य वज्ररपूचा गणसंश्रयात् / गुरवोऽज्य वबुद्धध्यैनां, चमच्चक्रुर्बुदा न किम् ? // 834 // तोसलिपुत्रसूरीणां, पार्थे श्रीआयरक्षताः / पिपठिषवों दृष्टिवाद जग्मुः किं नाम्बयेरिताः ? / / 835 // श्रुतझानसमृद्धिस्तु, विना नाचायसन्ततिम् / क्षमाश्रमणहस्तने-त्युच्यते श्रुतदातृभिः // 836 / / परम्पराप्रवृत्यर्थ, तृतीयं मङ्गलं मतं / शास्त्रे सर्वत्र तद्वृद्धिः, श्रुतस्य गणसाश्रताः // 837 / / एकाकिनो भवेच्छङ्का, तत्त्वे वल्लीव विस्तृताः / तद्व्युच्छेदकृतः सूरे-रभावाद्दर्शनं चलेत् // 838 // प्रभावकानि सदुद्दष्टेः, शास्त्राण्येकः समानुते / नैवाता दर्शनं वृद्धं, गणस्थैरव लभ्यत // 839 // तदेवं परमा वृद्धिधर्मस्य गणसंश्रिता / अध्यंच फलमस्य स्यादेवं गणस्य निश्रया / / 840 / / अधर्मपरिहारी स्याद्धर्मस्य कथको मुनिः / अन्यथा धर्मकथनं, भवेन्नर्तकवृत्तिवत् / / 841 // आवश्यकादिषु स्पष्टं, प्रत्याख्यानान्वितं समं / पदाङ्कितं करोमीति, सूत्रं तच्च मृषा भवेत् / / 842 / / न चोलध्याऽऽदिसूत्राणि, वाचभं परतो भवेत् / यथा वादी तथा कारी, योग्यः स्यादेशको नरः // 843 // यथा वादं विधत्ते न, सोऽन्येषां हेतुतां ब्रजेत् / मिथ्यात्वादेस्ततश्चास्य, दुरन्तोभवसागरः // 844 / / सच्चिदानन्दरूपोऽय-मात्मा कर्ममलावृतः। तत्क्षये तत्स्वरूपः स्याद्धर्मोऽतो ऽघ क्षयात्मकः // 845 // स एवालं क्षयं कर्तु-मघानां यो भवेद्यतः / तदागमनिरोधाय, भृतरिक्तोऽन्यथासुमान् // 84|| यश्च कर्मावरोधः स्यात्, स एव बलमपेयेत् / प्राच्यकर्मक्षये तस्माद्वीजं धर्मस्य संवरः // 847 / / हिंसादीना.P.P.AC.Gunratnasuri M.S... Jun Gun Aaradhak Trust HHHHHI , // 3 // // 38 // KA Page #41 -------------------------------------------------------------------------- ________________ यतिधों पदेशः तिधर्मो'पदेशः / मघानां, यां निवृत्तिं प्राणी अश्नुते / सा प्रमादकषायाक्ष-पापाज्जन्तुं निवर्तयेत् // 848 // तस्मात्तदेशमां साधुः, श्रोतृणां पुरतो वदेत् / अत एव स देष्टा), यः स्याद्धिसाधघाज्झितः // 849 // सूक्ष्मत्रसेतराङ्गाना, त्रिधा त्रिधाव त्यजेत् / हास्यलोभभयक्रोधोद्भूतमप्यनृतं तथा / / 850 // ग्राह्य धायमदत्तं चामरमपशूद्भवम् / मैथुनं साधनोदिक्त-वस्तुनो ग्रहणं तथा / / 851 // सर्वसत्त्वहितोद्युक्तो, गुणिनां पादसेवकः / दुःखिषु द्रवतां तन्वन्माध्यसध्यं त नयादते / / 852 / / धर्मस्य देशकः साधु-रेव यत्स महानती / न देशनायां योग्यः स्याद्योऽधमानेष वर्तकः // 853 / / द्वापुत्सर्गापवादी हि, मागौं सद्धर्मसाधने / यावज्जीवं न जीवाना-मवस्था सहशीभवेत् // 854|| वाणिज्याऽऽयव्ययौ ज्ञात्वाऽन्यथा मूलं तु नाशयेत् / ज्ञात्वा शुद्धिमतीपातं, पदं परं समाचरेत् / / 855 // देहस्य धारणं धर्म-हेतोस्तद्धर्महेतवे / मूलाबाधेन धर्मीष्ठाः, संश्रयन्ति परं पदम् / / 856 // अज्ञात्वा मार्गमज्ञः सन् , शियेतादिदिने मुनिः / नाप्नोति धार्मिकी वृद्धिर्शानादेरव्ययं कथम् ? // 857 // विजानानो मतं जैन, स्याद्वादाचरणोद्यतः / रक्षश्चौरं धनग्राहं, यथा तद्वद्वतं चरेत् / / 858 // श्रोतन् बालादिकान् क्षेत्रं, कालं भावं च यो विदन् करोति मोक्षमार्गस्य, देशमां सोऽङ्गितारकः / / 859 / / पूर्वापराविरोधेन, हितकृत्साधुमार्गवाक / देष्टा तेन प्रकल्पशो, यतिधर्म परं कथेत् / / 860 // अस्माजन्मान्तकाकीर्णा-दुद्धिग्नो भवचारकात् / सदानन्दपदाकाबक्षी, गलीयात् पापभीरूकः // 861 // श्रुत्वा धर्म गुरोभूले, विनयादृतमानसः / गृहीयाद्विधिवद् धर्म, विधिः सर्वत्र साधक // 862 / / पापस्थानानि सर्वागि, श्रदायामोधुरान् गुरुन् / देवान् धर्माश्च मन्वानो, योग्यो धर्मस्य पालने॥ 863 / / अथिनं वीर्यसंयुक्त-मभीतं पापपर्षदः / नरमप्रतिक्रुष्ट च सद्धम प्राहयेन्मुनिः // 864 // अहंदर्चागुरूपास्तिस्तत्त्वज्ञानं स्वनिग्रहः / समध:श्च संसर्गो धर्मवर्धनहेतवः // 865 // जिनानां, जन्मदीक्षाश्य-शाननिर्वाणभूमयः / दृष्टा धर्मोत्थमाहात्म्याः, कुर्युधर्ममविच्युतम् / / 866 / / दशधर्मानिमान् ख्यान्ति , वीतरागा जिनेश्वराः / सेन स्वाख्यातता तेषां, शुद्धस्य शुचयो गिरः // 867 // मोक्षं धर्मो यदादद्याह्यार्थाऽनादीश्वरोक्तयः / धर्मो यदा न मोक्षाय, व्यर्थाऽनादीश्वरोक्तयः / / 868 // धर्मः शक्यो यदा कर्तु, किमनादीशकल्पना। धर्मोऽशक्यो यदा कत, किमनादीशकल्पना? // 869 -धर्माते न मोक्षोऽस्ति, कुतोऽनादीश्वराहतिः धर्मारतेऽरित मोक्षश्चे। // 39 // 539 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #42 -------------------------------------------------------------------------- ________________ यतिधर्मोंपदेशा यतिधो त्, कुतोऽनादीश्वराहतिः 1 // 870 // कर्तुः कर्मफ: दत्ते, कर्वकल्पनया किमु / कर्मकर्तुः फलेन्नो चेत् / कर्तृकल्पनया किमु // 871 / / अशरीरोऽपि कर्ता क्रिया कायें न कारणम् / कर्ता शरीरयुक्त त्कथं कर्ता श्चे महेश्वरः? // 872 / / अकर्माऽपि शरीरी चेत् , सच्चिदानन्दता कथम् / सकर्मव शरीरी चेत्, ईश्वरे किं चिदात्मता? / / 873 // स्यात्साध्यमीश्वरत्वं स्यादेक एव किमीश्वरः? असाध्यत्वे महेशस्य, स्यादेकोऽपि किमीश्वरः // 874 // .बीजजातो यथांकुरो, बीजं तस्माच्च सम्भवेत् / अर्हद्भयो वचनं तस्मादईतां सम्भवस्तथा // 875 // जनन्या गर्भकाले यो, गजादिस्वप्नदर्शकः / संङ्किलष्टरागद्विइ मैव, सर्वत्रौचित्यकारकः / / 876|| सुराचलेऽभिषिक्तोऽप्रेर, शकसामानिकादिभिः / दानं सांवत्सरिकं दत्वा, निकान्तः समहोत्सवम् // 877 // परीषहोपसर्गेभ्यो-मीतः / संयम्मुद्वहन् / हत्वा घातीनि चत्वारि, प्राप्तः केवलमुत्तमम् / / 878 // जिनकर्मोदयाद्देष्टा, तीर्थस्या स्वभाषवत् / / अघातीन्यपि हत्वाऽऽप, शाश्वतं पदमव्ययम् / / 879 // स्वयमाचर्य भन्येभ्यो, धर्म दिशति तीर्थपः / ततः स्वाख्यातता धर्मे, मान्यते बुधसत्तमैः // 880 // एवं जिनेश्वरमते भविभावनीया, स्वाख्यातताऽतनुसुखातिसा. वधाना। धर्म मयाऽत्र लिखिता सुरते खशुन्य-द्विप्रमाणशरदि प्रथितप्रमोदा (2000) // 881 // द्रगे सूर्यपुरे स्थिते दिविषत्पूज्यप्रतापं जिनं, धीवीरं नवनिर्मित भवने ताम्रागमे स्थापितुं / ख्याता धर्ममयी सुपद्यरचना सङ्का। घना श्रेयसे, भन्यानां सुकृतादरान्वितहदामानन्दसिन्धुम्भा / / 882 // इति श्री यतिधर्मोपदेशः॥ . AM // 4 // ___40 'PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust