Book Title: Yogabheda Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
પ૮
યોગભેદદ્વાચિંશિકા/શ્લોક-૧૯ सवतरशिs:
ક્રમ પ્રાપ્ત અત્યમુદ્ દોષનું સ્વરૂપ બતાવે છે – श्टोs:
विहितेऽविहिते वार्थेऽन्यत्र मुत्प्रकृतात्किल ।
इष्टेऽर्थेऽङ्गारवृष्ट्याभात्यनादरविधानतः ।।१९।। मन्वयार्थ :प्रकृतात् प्रस्तुत यिाथी अन्यत्र-विहितेऽविहिते वार्थे सव्य सेवा विस्त
सविहित अर्थमा मुत्-प्रीति इष्टेऽर्थे=ष्ट अर्थमi=प्रीतिना विषयभूत ६ष्ट समां, अङ्गारवृष्ट्याभा- रानी वृष्टि छ; अत्यनादरविधानतः भ કે અતિ અનાદરનું વિધાન=સેવન, છે. ૧૯ लोकार्थ :
પ્રસ્તુત ક્રિયાથી બીજા વિહિત કે અવિહિત અર્થમાં પ્રીતિ, પ્રીતિના વિષયભૂત ઈષ્ટ અર્થમાં અંગારાની વૃષ્ટિ જેવું છે, કેમ કે અતિ અનાદરનું વિધાન છે. I૧૯ll s:
विहित इति-प्रकृतात् प्रस्तुतात्, कर्मणोऽन्यत्र विहितेऽविहिते वाऽर्थे मुत् प्रीतिः, इष्टेऽर्थेऽङ्गारवृष्ट्याभा अत्यनादरस्य गाढाबहुमानस्य, विधानतोऽवसरोचितरागाभावरागविषयानवसराभ्यां प्रतिपक्षरागाच्च, यथा चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु, श्रुतानुरागादन्याऽऽसक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तम् - “अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महाऽपाया ।
सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा” ।। (१४/९ षोड.) ।।१९।। टीमार्थ :प्रकृतात् ..... अनाद्रियमाणस्य । प्रवृतथी प्रस्तुत जियाथी, जी विहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130