________________
પ૮
યોગભેદદ્વાચિંશિકા/શ્લોક-૧૯ सवतरशिs:
ક્રમ પ્રાપ્ત અત્યમુદ્ દોષનું સ્વરૂપ બતાવે છે – श्टोs:
विहितेऽविहिते वार्थेऽन्यत्र मुत्प्रकृतात्किल ।
इष्टेऽर्थेऽङ्गारवृष्ट्याभात्यनादरविधानतः ।।१९।। मन्वयार्थ :प्रकृतात् प्रस्तुत यिाथी अन्यत्र-विहितेऽविहिते वार्थे सव्य सेवा विस्त
सविहित अर्थमा मुत्-प्रीति इष्टेऽर्थे=ष्ट अर्थमi=प्रीतिना विषयभूत ६ष्ट समां, अङ्गारवृष्ट्याभा- रानी वृष्टि छ; अत्यनादरविधानतः भ કે અતિ અનાદરનું વિધાન=સેવન, છે. ૧૯ लोकार्थ :
પ્રસ્તુત ક્રિયાથી બીજા વિહિત કે અવિહિત અર્થમાં પ્રીતિ, પ્રીતિના વિષયભૂત ઈષ્ટ અર્થમાં અંગારાની વૃષ્ટિ જેવું છે, કેમ કે અતિ અનાદરનું વિધાન છે. I૧૯ll s:
विहित इति-प्रकृतात् प्रस्तुतात्, कर्मणोऽन्यत्र विहितेऽविहिते वाऽर्थे मुत् प्रीतिः, इष्टेऽर्थेऽङ्गारवृष्ट्याभा अत्यनादरस्य गाढाबहुमानस्य, विधानतोऽवसरोचितरागाभावरागविषयानवसराभ्यां प्रतिपक्षरागाच्च, यथा चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु, श्रुतानुरागादन्याऽऽसक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तम् - “अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महाऽपाया ।
सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा” ।। (१४/९ षोड.) ।।१९।। टीमार्थ :प्रकृतात् ..... अनाद्रियमाणस्य । प्रवृतथी प्रस्तुत जियाथी, जी विहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org