________________
२०.१५ – ]
उत्तराध्ययनसूत्रम्
एरिसे सम्पयग्गम्मि सव्वकामसमप्पिए । कहं अणाहो भवइ मा हु भन्ते मुलं वए ॥ १५ ॥
न तुमं जाणे अणाहस्स अत्थं पोत्थं च पत्थिवा । जहा अणाहो भवई सणाहो वा नराहिवा ॥ १६॥
सुणेह मे महाराय अव्वक्तितेण घेयसा । जहा अणाहो भवई जहा मे य पवत्तियं ॥ १७ ॥ कोसम्बी नाम नयरी पुराणपुरभेयणी । तत्थ आसी पिया मज्झ पभूयधणमंचओ ॥ १८ ॥ पढमे वर्ष महाराय अउला मे अच्छिवेयणा । अहोत्या विउलो डाहो सव्वंगेतु य पत्थिवा ॥ १९
सत्थं जहा परमतिक्खं सरीरविवरन्तरे । आवीलिज्ज अरी कुद्धो एवं मे अच्छिवेयणा ॥ २० ॥६ तियं मे अन्तरिच्छं च उत्तमंगं च पीडई । इन्दासाणीसमा घोरा वेयणा परमदारुणा ॥ २१ ॥ उवट्टिया मे आयरिया विज्जामन्ततिमिच्छया । अधयां सत्यकुसला मन्तमूलविसारया ॥ २२ ॥ ते मे तिमिच्छं कुव्वन्ति चाउप्पायं जहाहियं । न य दुकखा विमोयन्ति एसा मज्झ अणाया ॥ २३ ॥
पिया मे सव्वसारं पि दिज्जा हि मम कारणा । न य दुक्खा विमोएड एसा मज्झ अणाया ॥ २४ ॥
माया य मे महाराय पुत्त सोग दुहट्टिया । न य दुक्खा विमोएड एसा मज्झ अणाहया ॥ २५ ॥
भायरो मे महाराय सगा जेटुकणिट्ठगा ।
न य दुक्खा विमीयन्ति एसा मज्झ अणाहया ॥ २३ ॥ मणीओ मे महाराय सगा जेटुकणिट्ठगा । न य दुक्खा विमोयन्ति एसा मज्झ अणाया ॥ २७ भारिया मे महाराय अणुरत्ता अणुव्वया । अंसुपुण्णेहिं नयणेहिं उरं मे परिसिंचाई ॥ २८ ॥ अन्नं पाणं च पहाणं च गन्धमल्लविलेवणं । म नायमणायं वा सा बाला नेव भुंजई ॥ २९ ॥
५६.