Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ उपमितौ व. ४-प्र. ॥ ३८४ ॥ Jain Education In सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ ६२५ ।। एवं च स्थिते — कार्य जलैर्न नोऽकार्य, किं तु तत्कार्यमीदृशम् । विधीयमानं यच्छौचं, भूतानां नोपघातकम् || ६२६ ।। तच्च संजायते नूनं, बहिर्मलविशुद्धये । नान्तरङ्गमलक्षालि, यत उक्तं मनीषिभिः ।। ६२७ ॥ चित्तमन्तर्गतं दुष्टं, न स्नानाद्यैर्विशुध्यति । शतशोऽपि हि तद्धौतं, सुराभाण्डमिवाशुचि || ६२८|| किंच - शरीरमलमप्येतज्जलशौचं कृतं जनैः । तेषां विशोधयत्येकं, क्षणमात्रं न सर्वदा ॥ ६२९ ॥ यतः — रोमकूपादिभिर्जन्तोः, शरीरं शतजर्जरम् । धौतं धौतं स्रवत्येव, नैतच्छुचि कदाचन ॥ ६३० ॥ तथाहि — कचित्प्रवर्तमानानां देवताऽतिथिपूजने । केषाञ्चित्कारणं भक्तेर्जलशौचमनिन्दितम् ॥ ६३१ ॥ केवलं नाग्रहः कार्यो, विदुषा तत्त्ववेदिना । तत्रैव जलजे शौचे, स हि मूर्खत्वकारणम् ॥ ६३२ ॥ ततश्च — एवं विशुद्धबुद्धीनां, जलशौचादि कुर्वताम् । संज्ञानपरिपूतानां तेषां तात ! महात्मनाम् ॥ ६३३ ॥ याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा । जुगुप्सा साऽपि | नष्टत्वान्नैव बाधाविधायिका || ६३४॥ युग्मम् । यावप्येतौ जगच्छत्रू, पूर्व व्यावर्णितौ मया । ज्ञानसंवरणो राजा, दर्शनावरणस्तथा ॥ ६३५|| तौ सर्वज्ञागमाभ्यासवासनावासितात्मनाम् । अप्रमादपराणां च नैव तेषां कदर्थकौ ॥ ६३६ ॥ युग्मम् । योऽप्यन्तरायनामायं, राजा पर्यन्तसंस्थितः । दानादिविघ्नहेतुस्ते, मया पूर्व निवेदितः || ६३७ || निराशानां निरीहानां, दायिनां वीर्यशालिनाम् । तेषां भद्र ! मनुष्याणां, सोऽपि किं किं करिष्यति ? || ६३८ ॥ युग्मम् । अन्येऽपि ये भटा दुष्टा, या नार्यो ये च डिम्भकाः । केचिदत्र बले तेऽपि न तेषां भद्र! बाधकाः ॥ ६३९ ।। एते तु भूपाश्चत्वारः, सप्तानां मध्यवर्तिनः । तेषां भोः सुन्दराण्येव, सर्वकार्याणि कुर्वते ॥ ६४० ॥ ततञ्च — इदं निर्जित्य वीर्येण, तेऽन्तरङ्गबलं जनाः । तिष्ठन्ति सततानन्दा, निर्बाधाः शान्तचेतसः ॥ ६४१ ॥ स्वसाधनयुतो यस्मान्महामोहनराधिपः । अयमेव बहिर्लोके, परत्रेह च दुःखदः ॥ ६४२ ॥ एवं च स्थिते – सद्भावभावनास्त्रेण, यैः स एष वशीकृतः । कुतो दुः For Private & Personal Use Only मोहादिबाधकाः ॥ ३८४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474