Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
या उपमितौयनाः केचित्केचिदातोद्यवादकाः । वादित्ररूपतामेव, भजन्ते भक्तितोऽपरे ॥ २८ ॥ किं बहुना?-महामोहनरेन्द्राद्याः, सर्वेऽमी तात! कमेपरिच. ४-प्र. भूभुजः । सर्वथा हेतुतां यान्ति, तत्र संसारनाटके ॥ २९ ॥ स तावन्मात्रसंतुष्टः, सपत्नीको नराधिपः । तदेव नाटकं पश्यन्नित्यमास्ते 31
णाममोहनिराकुलः ॥ ३० ॥ अन्यच्च-एतेषां तावदस्त्येव, सर्वेषां स प्रभुर्नृपः । अन्येषामपि स स्वामी, प्रायेणान्तरभूभुजाम् ॥ ३१ ।। किं
राजयो॥३८८॥ बहुना?-स सर्वसमुदायात्मा, सुन्दरेतरनायकः । अयं तदेकदेशात्मा, तदादेशविधायकः ॥ ३२ ॥ तथाहि-येऽन्तरङ्गजनाः केचि-1
राभाव्यं द्विद्यन्ते सुन्दरेतराः । स कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः ॥ ३३ ॥ यावन्ति चान्तरजाणि, निर्वृति नगरी विना । पुराणि तेषु स स्वामी, बहिरङ्गेषु भावतः ॥ ३४ ॥ अयं पुनर्महामोहो, यावन्तोऽत्र विलोकिताः । भवता भूभुजः स्वामी, तदादेशेन तावताम् ॥ ३५॥ यदेष निजवीर्येण, किश्चिदर्जयते धनम् । समर्पयति तत्तस्य, निःशेष नतमस्तकः ॥ ३६॥ अनेनोपार्जितस्योथैर्धनस्य विनियोजनम् ।। स राजा कुरुते नित्यं, सुन्दरेतरवस्तुषु ॥ ३७ ॥ अयं हि विग्रहारूढः, सदाऽऽस्ते विजिगीषया । स तु भोगपरो राजा, न जानात्येव विग्रहम् ॥ ३८ ॥ एवं च स्थिते-एष वत्स! करोत्याज्ञां, भक्तिनिर्भरमानसः । तस्य किं तु ततो भिन्नं, नात्मानं मन्यते नृपः॥ ३९॥ अन्यच्च-यदृष्टं भवता पूर्वे, महामोहपुरद्वयम् । तत्कर्मपरिणामेन, भटभुक्क्याऽस्य योजितम् ॥ ४०॥ अतः पुरद्वये तत्र, सैन्यमस्य | सुभक्तिकम् । तथाऽटव्यां च निःशेषमास्ते विग्रहतत्परम् ॥ ४१ ॥ प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् । राज्यं ? किंवाऽन्यसम्बन्धि, गृहीतं बलवत्तया ॥ ४२ ॥ विमर्शेनोदितं वत्स!, नानयोः क्रमपूर्वकम् । परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् ॥ ४३ ।। यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा । संसारिजीव इत्येवं, मया पूर्व निवेदितः ॥४४॥ तस्यैषा भुज्यते सर्वा, चित्तवृत्ति- ॥३८८॥ महाटवी । वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः ॥ ४५ ॥ प्रकर्षणोक्तम्-कियान् कालो गृहीताया, वर्तते माम! मे वद ।।
4ॐॐॐ
Jain Education
For Private
Personel Use Only

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474