Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 432
________________ उपमितौ च. ४-प्र. .॥४२८॥ काऽतुला । न्यूनता लघुता वेषविज्ञानफलहीनता ॥ २५२ ॥ इत्याद्याः परिवारेऽस्या, भवन्ति बहवो जनाः । पुरेऽत्र यद्लादेषा, बम्ध्रमीति बलोद्धरा ॥ २५३ ॥ अस्ति प्रयुक्ता तेनैव, सुप्रसन्नेन देहिनाम् । नाना सुभगता नाम्ना, प्रख्याता जनमोदिनी ॥ २५४ ।। सा सौष्ठवमनस्तोषगर्वगौरवसम्मदैः । आयत्यपरिभूताद्यैः, परिवारितविग्रहा ॥ २५५ ॥ व्रजन्ती भवचक्रेऽत्र, जनमानन्दनिर्भरम् । करोति सखितं मान्यं, निःशेषजनवल्लभम् ॥२५६॥ तस्याश्च प्रतिपक्षत्वादियं दुर्भगताऽधमा । उन्मूलनकरी तात!, करिणीव लताततेः॥२५७॥ अतः सोन्मूलिता येषामेनया हितकारिणी । ते प्रकृत्यैव जायन्ते, जनानां गाढमप्रियाः ॥ २५८ ।। स्वभत्रेऽपि न रोचन्ते, परेभ्यो नितरां पुनः । बन्धुभ्योऽपि न भासन्ते, जना दुर्भगताहताः॥ २५९॥ गम्यत्वात्ते सपनानां, वल्लभानामवल्लभाः । नयन्ति क्लेशतः कालमात्मनिन्दापरायणाः ।। २६० ।। तदेषाऽपि समासेन, वत्स! दुर्भगता मया । तुभ्यं निगदिता याऽसावुद्दिष्टा सप्तमी पुरा ॥ २६१ ॥ एवं च स्थिते-जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, उद्दिष्टाः क्रमशो यथा ।। २६२ ॥ एता या यत्प्रयुक्ता वा, यद्वीर्या यत्परिच्छदाः। चेष्टन्ते यस्य बाधायै, निर्दिष्टाः क्रमशस्तथा ॥२६३।। युग्मम् । एताश्चैवं विवलान्ते, विपक्षक्षयमुच्चकैः । कुर्वाणा भवचक्रेऽत्र, लोकपीडनतत्पराः ।। २६४ ।। प्रकर्षेणोदितं माम!, किमासां विनिवारकाः । लोकपाला न विद्यन्ते, नगरेऽत्र नृपादयः ? ॥ २६५ ।। विमर्शेनोदितं वत्स!, नैताः शक्या नृपादिभिः । निवारयितुमित्यत्र, कारणं ते निवेदये ॥ २६६ ।। ये केचिद्वीर्यभूयिष्ठाः, प्रभवो भवनोदरे । तेष्वपि प्रभवन्येताः, सर्वेषु प्रसभं मुदा ॥ २६७ ॥ सर्वत्र विचरन्तीनामासामुद्दामलीलया । गजानामिव मत्तानां, नास्ति मल्लो जगत्रये ॥२६७॥ स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं । को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ? ॥२६८॥ प्रकर्षणोक्तं—माम! तत्कि पुरुषेण न यतितव्यमेवामूषां निराकरणे?, विमर्शेनोक्तं वत्स! निश्चयतो निराकरणे न यतितव्यमेव, यतो न | निश्चयव्यवहारौ ॥४९ Jain Education Intalnih For Private & Personel Use Only N ainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474