Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 434
________________ उपमितौरवर्तनक्षमत्वात् , निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चा- निश्चयव्यच. ४-प्र. प्रयोजने न विधेयौ हर्षविषादौ समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमितिभावनया विधेयो मध्यस्थभावः, न वहारौ चैतञ्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं ?, नियता हि निश्चयाकूतेन | ॥४३०॥ नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला, सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया तयैव परिपाट्या तान्येव च कारणान्यासाद्याविर्भवति, कुतस्तस्यामन्यथाभावः ?, अतोऽतीतचिन्ता मोहविलसितमेव । व्यवहारतोऽपि हितावाप्तयेऽहितनिषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैका मक्ति . न्तिकानात्यन्तिके तत्साधने भेषजमनतबरसायनदण्डनीत्यादौ महानादरो विधेयः, अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीय, सर्वथा | स्वरूपं सदनुष्ठानोपायेन तत्र यातव्यं यत्रैते जरारुजादयः सर्वेऽप्युपद्रवा न प्रभवन्ति । प्रकर्षः प्राह-माम! कुत्र पुनरेते न प्रभवन्ति ?, विम शेनोक्तं-अस्ति सन्नगरी रम्या, निर्वृति म विश्रुता । अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया ॥ १ ॥ तस्यां न प्रभवन्त्येव, संस्थिताना-18 |मुपद्रवाः । जरारुजाद्याः सा यस्मात्सर्वोपद्रववर्जिता ॥ २॥ तस्यां च गन्तुकामेन, सेव्याः सद्वीर्यवृद्धये । पुरुषेण सदा तत्त्वबोधश्रद्धाPनसक्रियाः ॥ ३॥ ततो विवृद्धवीर्याणां, तस्या मार्गेऽपि तिष्ठताम् । तनूभवन्ति दुःखानि, वर्धते सुखपद्धतिः ॥ ४ ॥ इदं तु नगरं भद्र!, भवचक्रं चतुर्विधम् । सदैवामुक्तमेताभिस्तथाऽन्यैर्भूर्युपद्रवैः ॥ ५ ॥ को वाऽत्र गणयेत्तात!, क्षुद्रोपद्रवकारिणाम् । पुरे संख्यानमदिप्येषां, स्वस्थानमिदमीदृशम् ॥ ६॥ प्रकर्षः प्राह मामेदं, नगरं ननु सर्वथा । एवं कथयतो दुःखबहुलं कथितं त्वया ॥ ७ ॥ साधु ॥४३॥ साधूदितं वत्स!, बुद्धं वत्सेन भाषितम् । विज्ञातं भवचक्रस्य, सारमित्याह मातुलः॥८॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र नगरे जनाः। ॥ ३ ॥ ततो विशुदवायसर्बोपद्रववर्जिता ॥ २ जवानन्दसन्दोह परिपूर्ण निरत्यया शाम ! कत्र पुनरेते न प्रा Jain Educati o nal For Private & Personel Use Only Khwjainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474