Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौली "र्णितं च मया पुरा । वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् ॥१॥ चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः । प्रलीनं वत्स! च. ४-प्र. | "पश्यन्ति, नूनमेते महाधियः॥२॥ युग्मम् सा सर्वोपद्रवैर्मुक्ता, श्वेता रत्नौघपूरिता । एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते ॥३॥ तदेते | ॥४४॥
| "ते महात्मानो, ये मया वत्स! वर्णिताः । पूर्व तपोधनाः सम्यक् , पश्य विस्फारितेक्षणः ॥४॥प्रकर्षणोक्तं-चारु चारु कृतं माम!, विहितो मदनुग्रहः । जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया ॥५॥ कृतं मानसनिर्वाणं, विहितः पटुलोचनः । आनन्दामृतसेकेन, गात्रं निर्वापितं च मे ॥ ६॥ केवलं दर्शनीयोऽसौ, ममाद्यापि ननु त्वया । यो वर्णितो महावीर्यो, माम! सन्तोषभूपतिः ॥ ७॥ विमर्श-15
चित्तसमानोक्तं—य एष दृश्यते वत्स!, सद्दष्टेः सुखदायकः । शुभ्रश्चित्तसमाधानो, नाम विस्तीर्णमण्डपः॥ ८॥ सर्वेषां वल्लभोऽमीषां, जनानां धानमपुरवासिनाम् । स सन्तोषमहाभूपो, नूनमत्र भविष्यति ॥ ९ ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्रैव प्रविश्यताम् । एवं भवतु वत्सेति,
ण्डप: बभाषे तस्य मातुलः ॥ १० ॥ प्रविश्य चोचिते देशे, ताभ्यां दृष्टः स मण्डपः । निजप्रभावविक्षिप्तजनसन्तापसुन्दरः ।। ११ ॥ तत्र
४ संतोषभूप: च-राजमण्डलमध्यस्थं, दीप्तिनिर्धूततामसम् । वेष्टितं भूरिलोकेन, सच्चित्तानन्ददायकम् ॥ १२ ॥ विशालवेदिकारूढमुपविष्टं वरासने । दत्तास्थानं नरेन्द्रं तौ, पश्यतः स्म चतुर्मुखम् ॥ १३ ॥ ततः प्रकर्षस्तं वीक्ष्य, मनसा हर्षनिर्भरः । मनाक् संजातसन्देहो, मातुलं प्रत्य
सात्त्विकभाषत ॥ १४ ॥ अहो रम्यमिदं जैन, पुरं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोका, वास्तव्या यत्र चेदृशाः॥ १५ ॥ एवं च स्थिते| यत्रेदृशं पुरं माम!, विवेकवरपर्वते । किं सोऽयं भवचक्रेऽत्र, वर्तते दोषपूरिते ॥ १६ ॥ विमर्शनोदितं वत्स!, यस्मिन्नेष महागिरिः।
पुरव० वर्तते तदहं वक्ष्ये, स्थानमस्य निशामय ॥ १७ ॥ चित्तवृत्तिमहाटव्यां, वर्तते परमार्थतः । भवचक्रे तु विद्वद्भिरुपचारेण कथ्यते ॥ १८॥ ॥४४॥ यतोऽत्र विद्यते वत्स!, सल्लोकपरिपूरितम् । अन्तरङ्ग सुविस्तीर्ण, पुरं सात्त्विकमानसम् ॥ १९ ॥ तत्रायं संस्थितो वत्स!, विवेकवरप-1
Jain Education in
For Private & Personal Use Only
HOwarelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474