Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Gls
उपमितौ च.४-प.
॥४४३॥
पुण्यवर्जितैः॥ ५३ ।। यतः कालेन भूयसा लोकाः, पर्यटन्तः कथञ्चन । आसादयन्ति कृच्छ्रेण, पुरं सात्त्विकमानसम् ॥ ५४॥ स्थित्वा तत्र पुनर्यान्ति, भवचक्रे निरन्तके । एनं वत्स! न पश्यन्ति, विवेकवरपर्वतम् ॥ ५५ ॥ भूरिभिर्विहितैस्तात!, ततश्चेत्थं गमागमैः । कदाचित्तेऽत्र पश्येयुर्विवेकवरपर्वतम् ॥ ५६ ॥ नारोहन्ति च दृष्टेऽपि, तथान्ये वत्स! सद्गिरौ । प्रयान्ति च विदन्तोऽपि, भवचक्रे खवैरिणः ॥ ५७ ॥ आरोहेयुः कदाचिच्च, तत्रारूढाः सुदुर्लभम् । शिखरं ते न पश्येयुरिदं वत्सातिसुन्दरम् ॥ ५८ ॥ दृष्टेऽपि नानुतिष्ठन्ति, तत्रारोहणमुचकैः । शैथिल्येनैव तिष्ठन्ति, भवचक्रे सकौतुकाः ॥ ५९ ॥ यदा तु धन्याः शिखरमारोहन्ति मनोहरम् ।। इदं वत्स! जना जैन, पश्यन्त्येव तदा पुरम् ॥ ६० ॥ सा चैषा भवचक्रेऽत्र, वर्तमानैः सुदुर्लभा । सामग्री जन्तुभिर्वत्स!, याऽस्य दर्शनकारिणी ॥ ६१ ॥ तेनेदं सततानन्दकारणं जैनसत्पुरम् । भवचक्रे मया तुभ्यं, दुर्लभं प्रतिपादितम् ॥ ६२ ॥ इदं रत्नौघसंपूर्णमिदं |सर्वसुखास्पदम् । इदमेव जगत्यत्र, सारात्सारतरं मतम् ।। ६३ ॥ तदिदं ते समासेन, वर्णितं जैनसत्पुरम् । अधुना येऽत्र वास्तव्या, लोकास्तानवधारय ।। ६४ ॥ एते हि सततानन्दाः, सर्वाबाधाविवर्जिताः । पुरप्रभावतो वत्स!, वर्तन्ते जैनसजनाः ॥६५॥ प्रस्थिता नगरी सर्वे, निर्वृतिं कृतनिश्चयाः । आरात्प्रयाणकैः केचिद्वसन्ति विबुधालये ॥ ६६ ॥ वीर्य वीक्ष्य भयोद्धान्तमहामोहादिशत्रुभिः ।। |एते जैना जना वत्स!, दूरतः परिवर्जिताः ॥ ६७ ॥ प्रकर्षेणोदितं माम!, नैतदेवं यतः कचित् । यथैव ते मया दृष्टा, भवचक्रनिवासिनः ॥ ६८ ॥ महामोहादिभिर्ग्रस्तास्तथैतेऽपि न संशयः । तथाहि-एतेष्वपि जैनलोकेषु दृश्यन्ते सर्वाणि तत्कार्याणि, यस्मादेतेऽपि "मूर्छन्ति भगवद्विम्बेषु रज्यन्ते स्वाध्यायकरणेषु स्निह्यन्ति साधर्मिकजनेषु प्रीयन्ते सदनुष्ठानेषु तुष्यन्ति गुरुदर्शनेषु हृष्यन्ति सदर्थोपलम्भेषु "द्विषन्ति व्रतातिचारकरणेषु क्रुध्यन्ति सामाचारीविलोपेषु रुष्यन्ति प्रवचनप्रत्यनीकेषु माद्यन्ति कर्मनिर्जरणेषु अहङ्कुर्वन्ति प्रतिज्ञातनि
॥४४३॥
Jan Education
For Private
Personel Use Only
ainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474