Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ उपमितौ च.४-प्र. ॥४४५॥ भवचक्रपराङ्मुखाः ॥ ८२ ॥ येषामेषा स्थिता चित्ते, धन्यानां वत्स! वेदिका । नेन्द्र देवों भूपैर्नान्यैस्तेषां प्रयोजनम् ॥ ८३ ॥ ए-1 पाऽपि नूनमस्यैव, निविष्टा वरभूपतेः । आस्थानार्थ विधात्रेति, वत्स! सुन्दरवेदिका ।। ८४ । इयं निःस्पृहता तात!, वर्णिता ते सुवे|दिका । जीववीयमिदं नाम, साम्प्रतं शृणु विष्टरम् ॥ ८५॥ जीववीर्यमिदं येषां, परिस्फुरति मानसे । सुखमेव परं तेषां, दुःखानामुद्भवः कुतः ॥ ८६ ॥ अयं हि राजा दीप्ताङ्गो, दृश्यते यश्चतुर्मुखः । निविष्टोऽत्र जगद्वन्धुर्दत्तास्थानो मनोरमः ॥ ८७॥ यः शुभ्रः जीववीर्यपरिवारोऽस्य, यद्राज्यं या विभूतयः । यचातुलं महत्तेजो, विष्टरं तत्र कारणम् ॥ ८८ ।। किं चात्र बहुनोक्तेन !, पुरं लोका महागिरिः ।। विष्टर | शिखरं सत्पुरं लोका, मण्डपो वरवेदिका ॥८९ ॥ राजाऽयं सह सैन्येन, राज्यं भुवनसुन्दरम् । जगच्छिष्टमिदं सर्व, माहात्म्येनास्य नसान्दति ॥ ९० ॥ तथाहि-यद्येतन भवत्यत्र, जीववीर्य वरासनम् । महामोहादिभिः सर्व, तदिदं परिभूयते ॥ ९१ ॥ विद्यमाने पुनसर्वत्स!, जीववीर्यवरासने । महामोहादयो नैव, प्रविशन्त्यत्र मण्डपे ॥ ९२ ॥ अन्यच्च-कचित्तिरस्कृतं तात!, महामोहादिभिवेलम् । इदमाविर्भवत्येव, जीववीर्यप्रभावतः ॥ ९३ ॥ इदं सिंहासनं वत्स!, यावत्र प्रकाशते । तावद्धि सर्वतोभद्रं, राजा सैन्यं गिरिः पुरम् ॥ ९४ ॥ तदिदं वर्णितं वत्स!, जीववीर्यवरासनम् । परिवारयुतो राजा, साम्प्रतं ते निवेद्यते ॥ ९५ ॥ प्रकर्षेण चिन्तित-अये। भावार्थायान्येतानि प्रतिपादितान्यनेन मे वस्तूनि तेषामेष भावार्थों मम स्फुरति हृदये यदुत-अकामनिर्जरापेक्षं, जन्तुवीये यदुत्कटम् । वबोधः | मिध्यादृष्टेविना ज्ञानं, तद्धि सात्त्विकमानसम् ॥ ९६ ॥ ये तेन संयुता लोका, वास्तव्यास्ते प्रकीर्तिताः । त एव तत्प्रभावेण, प्रयान्ति | | विबुधालये ॥ ९७ ॥ धनपुत्रकलत्रादेः, शरीरात्कर्मणस्तथा । अन्योऽहं भेदतो दुष्टा, महामोहादिशत्रवः ॥ ९८ ॥ अज्ञातजैनसिद्धान्त, | ॥४४५॥ प्राकमेंनिजेरणाजने । या स्यादेवंविधा बुद्धिः, स विवेक इहेष्यते ॥९९॥ युग्मम् । विवेकादप्रमत्तत्वं, कषायादि निवतेने । यद्भवल्लघुदोषाणा, RAN उ.म.३० Jan Educational For Private Personal Use Only Iw.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474