Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 463
________________ विचक्षणविचार SROSC उपमितौन्धु भिः ।। ३३५ ॥ किं तर्हि ?, प्रत्युत्त तैश्चिन्तितं, यदुत्त-शूरेण विहितं सर, यदसौ. कुलदूषणः । आमाकं लाघवोत्पादी, अडः पापो च. ४-प्र. निपातितः ॥ ३३६ ॥ अमुं च जङवृत्तान्तं, मिरीक्ष्य स विचक्षणः । ततश्च चिन्तयत्येवं, मिर्मलीमसमानसः ॥ ३३७ ॥ अये! इह लोके जडस्येदं, रसनालालने फलम् । संजातं परलोके तु, दुर्गतिः संजनिष्यति ।। ३३८ ॥ ततोऽत्यर्थः विरक्तोऽसौ, रसनालालनं ॥४५९॥ प्रति । स्थितो विचक्षणस्तावत् , यावत्तौ समुपागतौ ॥ ३३९ ॥ ततश्च-कथितायां विमर्शन, मूलशुद्धौ सविस्तरम् । रसनां त्यक्तुकामो सौ, पितरं प्रत्यभाषत ।। ३४० ॥ तात! दृष्टविपाकेयं, रसना साम्प्रतं जडे । दुहिता दोषपुजस्य, रामकेसरिमत्रिणः ॥ ३४१ ॥ तदेनामधुना दुष्टां, भार्या दुष्टकुलोद्भवाम् । सर्वथा त्यक्तुमिच्छामि, ताताहं त्वदनुज्ञया ॥ ३४२ ॥ ततः शुभोदयेनोक्तं, भार्येति प्रथिता जने । तवेयं रसना तस्मान्नाकाण्डे त्यागमर्हति ॥ ३४३ ॥ अतः क्रमेण मोक्तव्या, त्वयेयं वत्स! सर्वथा । तदत्र प्राप्तकालं ते, तदाकर्णय साम्प्रतम् ॥ ३४४ ॥ ये ते तुभ्यं महात्मानो, विमर्शेन निवेदिताः । विवेकपर्वतारूढा, महामोहादिसूदनाः ॥ ३४५ ॥ तेषां मध्ये स्थितस्येयं, तदाचारेण तिष्ठतः । दुष्टापि रसना वत्स!, न ते किंचित्करिष्यति ॥ ३४६ ।। तस्मादाका यत्नेन, तं विवेकमहागिरिम् । रसनादोषनिर्मुक्तस्तिष्ठ त्वं सकुटुम्बकः ॥ ३४७ ॥ ततो विचक्षणेनोक्तं, तात! दूरे सः पर्वतः । कथं कुटुम्बसहितस्तत्राहं गन्तुमुत्सहे ? ॥ ३४८ ॥ शुभोदयोऽब्रवीद्वत्स!, न कार्य भवता भयम् । विमों यस्य ते बन्धुश्चिन्तामणिरिवातुलः ।। ३४९ ॥ यतोऽस्य विद्यते वत्स!, विमर्शस्य वराखनम् । तद्बलाद्दर्शयत्येष, तमिहैव महागिरिम् ॥ ३५० ॥ प्रकर्षणोदितं तात!, सत्यमेतन्न संशयः । अनुभूतं मयाऽप्यस्य, योगासनविजृम्भितम् ॥ ३५१ ॥ किं बहुना?-यावदेष महावीर्य, न प्रयुङ्क्ते वराखनम् । तावदेव न दृश्यन्ते, ते पर्वतपुरादयः॥३५२ ॥ यदा तु विमलालोकमयं युङ्क्ते तदजनम् । तदा सर्वत्र भासमते, ते पर्वतपुरादयः ॥ ३५३ ॥ ततो विचक्ष O १ ॥४५९॥ RRENCE Jain Education Interh For Private & Personel Use Only HOMainelibrary.org TH

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474