Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ उपमितौ च. ४-प्र. ॥ ४२७ ॥ Jain Education Inter कुटुम्बपरिदेवनम् । अस्या इत्यादयो वत्स !, भवन्ति परिचारकाः ।। २३३ ॥ युग्मम् । अस्ति पुण्योदयाख्येन, प्रयुक्तः पृथिवीतले जनाह्लादकरोऽत्यन्तमैश्वर्याख्यो नरोत्तमः ॥ २३४ ॥ स सौष्ठवमहोत्सेकहृदयोन्नतिगौरवैः । जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः ॥ २३५ ॥ सुभूरिघनसम्भारपूरितं जनताधिकम् । करोति सुखितं मान्यं, लोकमुद्दामलीलया ॥ २३६ ॥ इयं हि चेष्टते तात !, परिवारसमेयुषी । तदुद्दलनचातुर्यमाविभ्राणा दरिद्रता ॥ २३७ ॥ न तेन सार्धमेतस्याः, सहावस्थानमीक्ष्यते । एतत्रासादसौ वत्स !, दूरतः | प्रपलायते ॥ २३८ ॥ ततोऽनया हतैश्वर्यास्ते जना दुःखपीडिताः । गाढं विह्वलतां यान्ति, विधुरीभूतमानसाः ॥ २३९ ॥ दुराशापाशबद्धत्वाद्भूयो धनलवेच्छया । नानोपायेषु वर्तन्ते, ताम्यन्ति च दिवानिशम् ॥ २४० ॥ ते च पापोदयेनैषामुपाया बहवोऽप्यलम् । प्रबलेन विपाट्यन्ते, खे घना इव वायुना ॥ २४१ ॥ ततो रुण्टन्त्यमी मूढाः खिद्यन्ते मनसाऽधिकम् । शोचन्ति पुरतोऽन्येषां वाञ्छन्ति परसम्पदः ॥ २४२ ॥ कुतो घृतं कुतस्तैलं, कुतो धान्यं क्क चेन्धनम् ? । कुटुम्बचिन्तया दग्धा, इति रात्रौ न शेरते ॥ २४३ ॥ कुर्वन्ति निन्द्यकर्माणि, धर्मकर्मपराङ्मुखाः । व्रजन्ति शोच्यतां लोके, लघीयांसस्तृणादपि ॥ २४४ ॥ परप्रेष्यकरा दीनाः, क्षुत्क्षामा मलपूरिताः । भूरिदुःखशतैर्ब्रस्ताः, प्रत्यक्षा इव नारकाः ॥ २४५ ॥ भवन्ति ते जनास्तात !, येषामेषा दरिद्रता । ऐश्वर्याख्यं निहन्त्युच्चैः, करोत्यालिङ्गनं मुदा ॥ २४६ ॥ तदेवमीरिता तात !, तुभ्यमेषा दरिद्रता । इयं दुर्भगतेदानीं, गद्यमाना निशम्यताम् ॥ २४७ ॥ रुष्टेन भवचक्रे - ऽत्र, केषाञ्चिदेहिनामलम् । प्रयुक्तेयं विशालाक्षी, तेन नाममहीभुजा ॥ २४८ ॥ बहिरङ्गं भवेदस्यास्तात ! चित्रं प्रयोजकम् । वैरूप्यदुः| स्वभावत्वदुष्कर्मवचनादिकम् ॥ २४९ ॥ तत्तु नैकान्तिकं ज्ञेयं, स एव परमार्थतः । हेतुरैकान्तिकोऽमुष्या, नामनामा महीपतिः ॥ २५० ॥ वीर्य तु वर्णयन्त्यस्या, ज्ञाततत्त्वा मनीषिणः । अवल्लभमतिद्वेष्यं, यदेषा कुरुते जनम् ।। २५१ ।। दीनताभिभवो लज्जा, चित्तदुःखासि For Private & Personal Use Only दुर्भगतास्वरूपं ॥ ४२७ ॥ linelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474