Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 429
________________ उपमितौ च. ४-प्र. ॥४२५॥ सससससससस चयाः । ईर्ष्यादयश्च विज्ञेयाः, खलतापरिचारिकाः ॥ १९५ ॥ युग्मम् । अस्ति पुण्योदयो नाम, द्वितीयो मूलभूपतेः । सेनानीस्तत्प्रयुतोऽस्ति, सौजन्याख्यो नरोत्तमः ॥ १९६ ॥ स वीर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः । परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः ॥ १९७ ॥ युतः पदातिभिस्तात!, जनं बन्धुरमानसम् । कुर्वाणो निजवीर्येण, सत्सुधाक्षोदपेशलम् ॥ १९८ ॥ सद्धर्मलोकमर्यादां, सदाचारं सुमित्रताम् । घटयंश्चातुलां लोके, सद्विश्रम्भसुखासिकाम् ॥ १९९ ।। जनयत्येव केषाञ्चिद्भवचक्रेऽपि देहिनाम् । निर्मिभ्यं चारुताबुद्धिं, गाढं सौन्दर्ययोगतः ॥ २०० ॥ तस्येयं खलता तात!, नितरां परिपन्थिनी । यतः सोऽमृतमेषा तु, कालकूट विषाधिका ॥ २०१॥ अतो निहत्य तं वीर्यादियं पापिष्ठमानसा । एवं विवर्तते वत्स!, पुरेऽत्र सपरिच्छदा ॥ २०२॥ एनया हतसौजन्याश्चेष्टन्ते यादृशं जनाः ।। तदुक्त्याऽलं तथापीषद्भणित्वा तव कथ्यते ॥ २०३ ॥ चर्चितानेकदुर्मायाः, परवञ्चनतत्पराः। निष्पिष्टा द्वेषयत्रेण, मुक्तस्नेहाः खलाः स्फुटाः ॥ २०४ ॥ अगृह्यमाणाः सत्कृत्यैर्भषन्तः संस्तुतेष्वपि । खादन्तो निजवर्गाश्च, ते खला मण्डलाधिकाः ॥ २०५ ॥ उत्पादयन्तश्छिद्राणि, पातयन्तः स्थिरामपि । कार्ये त्रिपिटिकां कुर्युरुद्वेगं ते खलाः खलु ॥ २०६॥ चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया । क्रिययाऽन्यत्र चेष्टन्ते, ते खलाः खलताहताः ।। २०७॥ कचिदुष्णाः कचिच्छीताः, कचिन्मध्यमतां गताः । नैकरूपा भवन्त्येते, सान्निपाता इव ज्वराः ॥२०८॥ किं च-तवानुरोधतो वत्स!, कथाप्येषा मया कृता । स्वयं त्वमीषां नामापि, नाहमाख्यातुमुत्सहे ॥ २०९॥ तदेषा खलता तात!, लेशतो गदिता मया । निबोध साम्प्रतं वत्स!, वर्ण्यमानां कुरूपताम् ॥२१०॥ योऽसौ ते पूर्वमाख्यातो, नामनामा महीपतिः । स दौष्ट्येन युनक्त्येना, भवचक्रे कुरूपताम् ॥२११।। बाहुविध्यं धत्युच्चैबहिरङ्गानि भावतः । तस्यैवादेशकारीणि, यान्यस्याः कारणानि भोः! ॥ २१२ ॥ तथाहि-दुष्टाहारविहाराद्यैः, प्रकुप्यन्तः कफादयः । भूयांसो देहिनां देहे, जनयन्ति कुरूपताम् ॥२१३॥ BHASHASASAR कुरूपता स्वरूपं ॥४२५॥ Jain Educational For Private Personel Use Only djainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474