Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ च. ४-प्र.
॥४२४॥
एव सदैश्वर्यादियमुद्दामचारिणी । किञ्चिन्नापेक्षते वत्स!, विचरन्ती यथेच्छया ॥ १७६ ॥ ईश्वरेषु दरिद्रेषु, वृद्धेषु तरुणेषु च । दुर्बलेषु बलिष्ठेषु, धीरेषु करुणेषु च ॥ १७७ ॥ आपद्गतेषु हृष्टेषु, वैरभाजिषु बन्धुषु । तापसेषु गृहस्थेषु, समेषु विषमेषु च ॥ १७८ ॥ किं चात्र बहुनोक्तेन ?, सर्वावस्थागतेष्वियम् । प्रभवत्येव लोकेषु, भवचक्रनिवासिषु ॥ १७९ ॥ अस्त्यङ्गभूता सद्भार्या, जीविका नाम विश्रुता । तस्यायुर्नामनृपतेर्लोकाहादनतत्परा ॥ १८० ॥ तद्बलावतिष्ठन्ते, निजस्थानेष्वमी जनाः । अतो हितकरत्वेन, सा सर्वजनवल्लभा ॥ १८१ ॥ अतस्तां जीविका हत्वा, मृतिरेपा सुदारुणा । लोकं स्वस्थानतोऽन्यत्र, प्रेषयत्येव लीलया ॥ १८२ ॥ प्रहिताश्च तथा यान्ति, दृश्यन्ते न यथा पुनः । नीयन्ते च तथा केचिद्यथाऽसौ रिपुकम्पनः॥ १८३ ॥ व्रजन्तश्च धनं गेहं, बन्धुवर्ग परिच्छदम् । सर्व विमुच्य गच्छन्ति, मृत्यादेशेन ते जनाः ।। १८४ ॥ एकाकिनः कृतोद्योगाः, सुकृतेतरशम्बलाः । दीर्घ मार्ग प्रपद्यन्ते, सुखदुःखसमाकुलम् ॥ १८५ ॥ तन्निजास्तु तथा कृत्वा, रोदनाकन्दगुन्दलम् । लगन्ति स्वीयकृत्येषु, खादन्ति च पिबन्ति च ॥ १८६ ॥ विभजन्ते धनं भोगैयुध्यन्ते च तदर्थिनः । सारमेया इवासाद्य, किञ्चिदामिषखण्डकम् ।। १८७ ॥ तदर्थ तु कृताघौघास्ते जना दुःखकोटिभिः । केवलाः परिपीड्यन्ते, मृत्यादिष्टा बहिर्गताः ॥ १८८ ॥ एवं च स्थिते-निवेदिता मृतिर्वत्स!, नानाकारेषु धामसु । संचार्यते यया लोको, भवचक्रे मुहुर्मुहुः ॥ १८९ ॥ अधुना वर्ण्यमानेयं, खलताऽप्यवधार्यताम् । एतत्स्वरूपविज्ञाने, यद्यस्ति तव कौतुकम् ॥ १९० ॥ अस्ति पापोदयो नाम, सेनानीर्मूलभूपतेः । प्रयुक्ता तात! तेनैषा, खलता भवचक्रके ॥ १९१ ।। बहिनिमित्तमप्यस्याः, किल दुर्जनसङ्गमः ।। केवलं तत्त्वतः सोऽपि, पापोदयनिमित्तकः ॥ १९२ ॥ वीर्यमस्याः शरीरेषु, वर्तमानेयमुच्चकैः । कुरुते देहिनां दुष्टं, मनः पापपरायणम् ॥ १९३ ॥ शाठ्यपैशुन्यदौःशील्यवैभाष्यगुरुविप्लवाः। मित्रद्रोहकृतघ्नत्वनैर्लज्यमदमत्सराः ॥ १९४ ॥ मर्मोद्घट्टनवैयात्ये, परपीडननि
खलतास्वरूपं ॥४२४॥
Jain Education in
For Private & Personal Use Only
r
inelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474