Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 427
________________ उपमितौ च. ४-प्र. ॥ ४२३ ॥ Jain Education Int नीरोगता नाम, वेदनीयाख्यभूपतेः । पदातिनेह सातेन, प्रयुक्ता भवचक्रके ॥ १५७ ॥ सा वर्णबल सौन्दर्यधी धृति स्मृतिपाटवैः । परीता कुरुते लोकं, सुखसन्दर्भनिर्भरम् ॥ १५८ ॥ तां चैषा दारुणा हत्वा क्षणान्नीरोगतां रुजा । प्रवर्तयति लोकानां, तीव्रार्ति तनुचित्तयोः ॥ १५९ ॥ तेनेयं तद्विघाताय, रुजेत्थं वत्स ! वल्गते । एतदाक्रान्तमूर्तीनां चेष्टाऽऽख्यातुं न पार्यते ॥ १६० ॥ तथाहि — कूजन्ति करुणध्वानैः क्रन्दन्ति विकृतस्वराः । रुदन्ति दीर्घपूत्कारैरारटन्ति सविह्वलाः ॥ १६१ ॥ गाढं दीनानि जल्पन्ति, रुण्टन्ति च मुहुमुहुः । लुठन्तीतस्ततो मूढाश्चेतयन्ते न किञ्चन ॥ १६२ ॥ नित्यमार्ताः सदोद्विमा, विक्कुवास्त्राणवर्जिताः । भयोद्धान्तधियो दीना, नरकेष्विव नारकाः ॥ १६३ ॥ भवन्ति भवचक्रेऽत्र, सत्त्वाः पापिष्ठयाऽनया । हत्वा नीरोगतां वत्स !, रुजया परिपीडिताः ॥ १६४ ॥ तदेषा लेशतो वत्स !, रुजा ते गदिता मया । मृतिर्मर्दितविश्वेयं, साम्प्रतं ते निवेद्यते ॥ १६५ ॥ योऽसौ ते दर्शितः पूर्वमायुर्नामा महीपति: । चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः ॥ १६६ ॥ प्रयुज्यते विचित्रैश्च, बहिर्हेतुशतैरियम् । विषाग्निशस्त्रपानीयगिरिपातातिसाध्वसैः ॥ १६७ ॥ बुभुक्षाव्याधिदुर्व्यालपिपासोष्ण हिमश्रमैः । वेदनाहारदुर्ध्यानपराघातारतिभ्रमैः ॥ १६८ ॥ प्राणापानोपरोधाद्यैः, किं तु तैरप्युदीरिता । तमेवायुःक्षयं प्राप्य, मृतिरेषा विवल्गते ॥ १६९ ॥ वीर्य पुनरदोऽमुष्या, यदियं देहिनां क्षणात् । हरत्युच्छ्रासनिश्वासं, चेष्टां भाषां सचेतनाम् ॥ १७० ॥ विधत्ते रक्तनिर्नाशं, वैकृत्यं काष्ठभूतताम् । दौर्गन्ध्यं च क्षणादूर्ध्वं स्वपनं दीर्घनिद्रया ॥ १७१ ॥ परिवारस्तु नास्त्यस्या, न चेयं तमपेक्षते । इयं हि तीव्रवीर्येण, सदैका किंमनुष्यिका ॥ १७२ ॥ यतोऽस्या नाममात्रेण, भुवनं सचराचरम् | सनरेन्द्रं सदेवेन्द्रं, कम्पते त्रस्तमानसम् ॥ १७३ ॥ सद्वीर्यबलभाजोऽपि प्रभवोऽपि जगत्रये । आसन्नामपि मत्वैनां, भवन्ति भयकातराः ॥ १७४ | अतः परिच्छदेनास्यास्तात ! किं वा प्रयोजनम् ? । एकिकापि करोत्येषा, दूरे यच्छ्रयतेऽद्भुतम् ।। १७५ ।। अ For Private & Personal Use Only मृतिस्वरूपं ॥ ४२३ ॥ inelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474