Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ च. ४-प्र.
॥ ४०६ ॥
Jain Education
न तद्धनम् । न ते लोका न तत्तेजो, न गर्वो न च पौरुषम् ॥ ८ ॥ विमर्शेनोदितं वत्स !, सत्यमेतन्न विभ्रमः । अत एव न कुर्वन्ति, धनगर्व महाधियः ॥ ९ ॥ “धनं हि धर्मसंतप्तविहङ्गगलचश्चलम् । ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् ॥ १० ॥ इन्द्रजालमिवाने"कदर्शिताद्भुतविभ्रमम् | क्षणदृष्टविनष्टं च, नीरबुद्बुदसन्निभम् ॥ ११ ॥ युग्मम् । अस्य वाणिजकस्येदं तात ! दुर्नयदोषतः । नष्टं महा"पदस्थानं, जातं च विविधं धनम् ॥ १२ ॥ इहान्येषां पुनर्भद्र!, दोषसंश्लेषवर्जिनाम् । अपि नश्येदिदं रिक्थं भवेच्च भयकारणम् ॥१३॥ " तथाहि - येऽपि फूत्कृत्य फूत्कृत्य, पादं मुञ्चन्ति भूतले । तेषामपि क्षणार्धेन, नश्यतीदं न संशयः ॥ १४ ॥ प्राप्नुवन्ति च दुःखानि, “धनिनो धनदोषतः । जलज्वलनलुण्टाकराजदायादतस्करैः ।। १५ ।। अन्यच्चेदं धनं वत्स !, मेघजालमिवातुलम् । हतं प्रचण्डवातेन, “यदा याति कथञ्चन ॥ १६ ॥ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रमं नाकलयति "शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्यं नावरुध्यते धर्मपरतां नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदा"चारपरायणतां न परिपालयति चिरस्नेहभावं नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम्, किं तर्हि ? गन्धर्वनगराकारे, “पश्यतामेव देहिनाम् । तद्धनं क्षणमात्रेण, क्वापि न ज्ञायते गतम् ? ॥ १ ॥ अर्जितं बहुभिः केशैः, पालितं जीवितं यथा । नष्टं तु "यादृङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् ॥ २ | तथाप्यमी महामोह निहताः क्षुद्रजन्तवः । ईदृशेऽपि धने भद्र!, चिन्ताबद्धं (न्धं) वितन्वते ॥ ३ ॥ अलीकधनगर्वेण, बिह्वलीभूतमानसाः । विकारकोटीः कुर्वन्ति, यथैवैष महेश्वरः ॥ ४ ॥ तदीदृशो धनस्येह, पर्यन्तस्तात ! जन्मनि । "परलोके पुनर्घोरा, घनाद्दुः खपरम्परा ॥ ५ ॥ प्रकर्षेणोदितं माम!, येन स्यान्निश्चलं धनम् । तथा शुद्धविपाकं च, स्यात् कल्याणनिबन्ध“नम् ||६|| तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् । किं वा न संभवत्येव तदिदं मे निवेद्य ॥ ७ ॥ विमर्शेनोदितं तात !, संभ
tional
For Private & Personal Use Only
धनिचेष्टा
॥ ४०६ ॥
w.jainelibrary.org

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474