Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 414
________________ उपमिती च. ४-प. ॥४१०॥ समाहूतो रणाय रमणः, ततो गतेन दैन्यं प्राप्तेन नैर्लज्यं नीतेन क्लीबतां भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीगृहीतदन्ते वेश्याविनाष्टाङ्गपादपतनं, त्रायख देव! त्रायस्वेति भाषितानि करुणवचनानि, संपन्ना चण्डस्य दया, न मारितोऽसौ केवलं रोषोत्कर्षात् छिन्नो- पाक ऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ कौँ विदलिता दशनपतिः लूषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो | मुखे वामपादपाणिप्रहारः निःसारितो भवनात् , हसितं सहस्ततालं मदनम जरीकुन्दकलिकाभ्यां, प्रत्यायितश्चण्डोऽपि पेशलवचनैः कृतो हृतहृदयः, रमणस्तु निर्गच्छन्नितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकसमं दुःखं वियुक्तः प्राणैः कृच्छ्रेण ॥ ततः प्रकर्षेणोक्तंअहो मकरध्वजसामर्थ्यमहो भयविलसितं अहो कुट्टनीप्रपञ्चचातुर्य अहो सर्वथा करुणास्थानं सोपहासप्रेक्षणकप्रायं चेदं रमणचरितमिति । विमर्शेनोक्तं-वत्स!-ये] गणिकाव्यसने रक्ता, भवन्त्यन्येऽपि मानवाः । तेषामेवंविधान्येव, चरितानि न संशयः ॥ १ ॥ “वस्त्रभूषण-II "ताम्बूलगन्धमाल्यविलेपनैः । हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् ॥ २ ॥ संचरिष्णुमहाविष्ठाकोष्ठिकाभिर्विमूढकाः । वाञ्छन्त"स्ताभिराश्लेषं, कुर्वन्त्येव धनक्षयम् ।। ३ ॥ ततो भिक्षाचरप्राया, भवन्ति कुलदूषणाः । न च मूढा विरज्यन्ते, तामवस्थां गता अपि “॥४॥ ततस्ते प्राप्नुवन्त्येव, वेश्याव्यसननाटिताः । एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् ? ॥ ५॥ चलचित्ताः प्रकृत्यैव, कु"लजा अपि योषितः । चटुलत्वेन वेश्यानां, तात! कः प्रश्नगोचरः ॥६॥ कुलीना अपि भो! नार्यः, सर्वमायाकरण्डिकाः । को मायां "जीर्णवेश्यानां, वत्स! पृच्छेत्सकर्णकः ॥ ७॥ शेषाभिरपि नारीभिः, स्नेहे दत्तो जलाजलिः । यस्यास्था गणिकास्नेहे, स मूर्खपट्ट"बन्धकः ॥ ८॥ अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्ते परः पार्थे, गणिकानामहो नरः॥ ९॥ कुर्वन्ति चाटुकर्माणि, ॥४१०॥ "यावत्स्वार्थः प्रपूर्यते । च्युतसारं विमुश्चन्ति, निर्लाक्षालक्तकं यथा ॥ १०॥ पुरापघसरप्राया, गणिकाः परिकीर्तिताः । ये तास्वपि च Jain Education L ocal For Private & Personel Use Only T urjainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474