Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 407
________________ शोकमहिम उपमिती च. ४-प्र. ॥४०३॥ च गतः पञ्चत्वमसौ दारकः, अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः, ततश्च हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी । त्रायस्ख देव! देवेति, वदन्ती नष्टचेतना ॥१॥ क्षणान्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् । सा देवी वज्रसङ्घातताडितेवातिविह्वला ॥ २॥ हा पुत्र! जात जातेति, ब्रुवाणो मूर्च्छया यथा । राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः॥३॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः । जनोरस्ताडशब्दश्च, क्षणेन समजायत ॥ ४ ॥ अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् । रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् ॥ ५॥ लालाविलवकोटरं, लुठितं भूमितले सुदीनकम् । उल्लञ्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् ॥ ६ ॥ हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् । अथ | वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् ।। ७ ।। यदुत—किमेतैः क्षणमात्रेण, हित्वा तत्पूर्वनर्तनम् । प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम् ? ॥ ८॥ विमर्शेनोदितं वत्स!, यौ तौ दृष्टौ त्वया नरौ । ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् ॥९॥ निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः । कुर्वन्त्यत्र पुरे लोकाः, स्वतन्त्राः कर्म किश्चन ॥ १०॥ किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् । अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा॥११॥ ततो मिथ्याभिमानेन, तादृक्षं नाटिताः पुरा। एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः? ॥१२॥ सज्ज्ञानपरिपूतानां, मतिमोहो महात्मनाम् । बाधां न कुरुते ह्येष, केवलं शुभचेतसाम् ।। १३ ॥ नापि शोको भवेत्तेषां, बाधको भद्र! भावतः। यैरादावेव निणीतं, समस्तं क्षणभङ्गुरम् ॥१४॥अत्र पुनः-पुत्रस्नेहवशेनैष, मतिमोहान्मृतो नृपः । शोकस्तु कारयत्येवं, प्रलापं करुणं जनैः ॥१५॥ प्रकर्षेणोदितं माम!, किमत्र नृपमन्दिरे । क्षणमात्रेण संजातमीदृशं महदद्भुतम् ? ॥१६॥ किं वाऽन्यत्रापि जायेत, विरुद्धमिदमीदृशम् ? । विमर्शेनोदितं नात्र, भवचक्रेऽतिदुर्लभम् ॥१७॥ एतद्धि नगरं भद्र!, परस्परवि ACCIRCRACKASSES ॥४०३॥ Jain Education Inten For Private & Personal Use Only N inelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474