Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 406
________________ 25 उपमिती च. ४-प्र. ॥४०२॥ ४ इह च-यो बहिः कोटिकोटीनामरीणा जयनक्षमः । प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ २८॥ तन्नास्य वत्स! दोषोऽयं, नाप्येषां शेषदेहिनाम् । यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति ॥२९॥ यस्मादज्ञानकामान्धाः , किञ्चिदासाद्य कारणम् । यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं नराः॥३०॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह । विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः ॥ ३१ ॥ ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा । लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे ॥ ३२ ॥ चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः । वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः ॥ ३३ ॥ युग्मम् ।। यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् । तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ ॥ ३४ ॥ प्रकर्षेणोदितं माम!, दृश्येते काविमौ नरौ । स प्राह मतिमोहेन, युक्तः शोकोऽ शोकमहिम यमागतः ॥ ३५ ॥ अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेट्यः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा, ताभिरभिहितं-त्रायस्व देव! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत, ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किञ्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति, स प्राह-देव! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति(तु) लग्नः पश्यतामेवास्माकं मन्दभाग्यानां, नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहं, तदाकर्ण्य सादरेण लोकैः प्रयुक्तानि भेषजानि वाहिता मन्त्राः निबद्धानि कण्डकानि लि-5॥४०२।। खिता रक्षाः कृतानि भूतिकर्माणि नियोजिता विद्या वर्तितानि मण्डलानि संस्मृता देवता, विन्यासितानि तत्राणि, तथा कुर्वतामपि Jain Education S ea For Private & Personel Use Only P Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474