Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ "प्रियबान्धवान् जनयन्त्यकाण्डविडुरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्सन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति च. ४-प्र. "दुर्गती, किमत्राश्चर्यमिति, किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स! कः प्रष्टुमर्हति ? ॥१॥
"मद्यं हि निन्दितं सद्भिर्मद्यं कलहकारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥२॥ न त्यजेब्यसनं मये, पारदार्ये च यो नरः। ॥३९९॥
“यथाऽयं वत्स! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ ३ ॥ मद्यं च पारदार्य च, यः पुमास्तात! मुञ्चति । स पण्डितः स पुण्यात्मा, स "धन्यः स कृतार्थकः ॥४॥” प्रकर्षणोक्तं—एवमेतन्नास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिदिनानि, अन्यदा मानवावासपुरे राजकुलासन्ने दृष्टस्ताभ्यां पुरुषः, प्रकर्षेणोक्तं-माम! स एष मिथ्याभिमानो दृश्यते, विमर्शेनोक्तं सत्यं, स एवायं, प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः?, विमर्शेनोक्तं–एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो
रिपुकम्पयेनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि
नगृहे पुत्रतयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ, प्रकर्षणोक्तं-माम!, कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः१, विमर्शेनोक्तं
जन्ममि
थ्याभि-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः
मानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते, प्रकर्षः प्राह-ममापीदं नरपतिनिकेतनं दर्शयतु मामः, विमर्शेनोक्तं—एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे ॥ इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये
॥३९९॥ ददारकं प्रसूता, अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दर-18
जननयनयुगलं भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ?, विरचिता मणिप्रदीपनिवहाः विस्तारिता मङ्गलद
Jain Education
For Private & Personal Use Only
MOMainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474