Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ उपमितौ च. ४-प्र. ॥ ३८३ ॥ Jain Education “न्धुरं भाति यच ते । तदङ्घ्रियुगलं स्नायुबद्धास्भां पञ्जरद्वयम् || ६०६ ॥ यत्ते कर्णामृतं भाति, मन्मनोल्लापजल्पितम् । तन्मारणात्मकं "मूढ !, विषं हालाहलं तव ॥ ६०७ ॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्वणम् । अस्थिशृङ्खलिकामात्रं हन्त योषिच्छरीरकम् || ६०८ ॥ "न चास्माद्भिद्यते जीव !, तावकीनं शरीरकम् । कचैवं ज्ञाततस्त्वोऽपि कुर्यात्कङ्कालमीलकम् ॥ ६०९ ॥ प्रचण्डपवनोद्धूतध्वजचेलाप्रचश्व“लम् । चित्तं तु विदुषां खीणां, कथं रागनिबन्धनम् ? ॥ ६१० ॥ विलसल्लोलकल्लोलजालमालाकुले जले । शशाङ्कबिम्बवल्लोकैस्तद् प्रहीतुं "न पार्यते ॥ ६११ ॥ स्वर्गापवर्गसन्मार्गनिसर्गार्गलिकासमाः । एता हि योषितो नूनं, नरकद्वारदेशिकाः ॥ ६१२ ॥ न भुक्तासु न यु"क्तासु, न वियुक्तासु देहिनाम् । विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते ॥ ६१३ ॥ याश्चैवं योषितोऽनेक महानर्थविधायिकाः । सुख"मार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् ॥ ६१४ ॥ एवं व्यवस्थिते नृणां यदिदं मूढचेष्टितम् । तदीदृशं ममाभाति, पर्यालोचयतोऽधुना " ||६१५ ॥ यदुत महाविगोपको भूयान, हसनं च विडम्बनम् । बिब्बोका वध्यभूमीषु, गच्छतां पटहोपमाः ||६१६ ॥ नाट्यं तु प्रेरणाकारं, " गान्धर्व रोदनोपमम् । विवेकिकरुणास्थानं, योषिदात्मनिरीक्षणम्॥ ६१७॥ विलासाः सन्निपातानामप्रध्याहारसन्निभाः । उच्चैर्विनाटनं योषिदा" श्लेषसुरसादिकम् ।। ६.१८।। तदेवंविधसद्भूतभावनाभावितात्मभिः । तैर्जितो भद्र ! सत्पुम्भिरेषोऽपि मकरध्वजः ||६१९|| चतुर्भिः कलापकम् ।” अन्यच्च याप्येषा वर्णिता पूर्व, महाबीर्या रतिर्मया । भार्याऽस्य साऽपि तैर्नूनं, भावनाबलतो जिता ॥ ६२०॥ तथैवंविधसद्भावभावनाऽऽसक्तचेतसाम् । तेषामेषोऽप्यहो हासो, दूराद्दूरतरं गतः ॥ ६२१ ॥ तथा सद्भाव निर्मलजलैः, क्षालितामलचेतसाम् । सर्वत्र निर्व्यलीकानां, जुगुप्सापि न बाधिका ॥ ६२२ ॥ तथाहि यैस्तस्वतो विनिर्णीता, शरीराशुचिरूपता । जलशौचाग्रहस्तेषां नात्यन्तं मनसः प्रियः ।। ६२३ ॥ यदेव चेतसः शुद्धेः, सम्पादकमनिन्दितम् । तदेव शौचं विज्ञेयं, यत एतदुदाहृतम् ॥ ६२४ ॥ सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । For Private & Personal Use Only मोहादि बाधकाः ॥ ३८३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474