Book Title: Upmiti Kathoddhar Author(s): Munichandrasuri Publisher: Omkar Gyanmandir Surat View full book textPage 5
________________ rmsww9. विषयानक्रमः अधिकार - 1 1-27 / अधिकार -2 28-53 मंगलाचरणम् 1 रिपुदारणस्य मानेन मृषावादेन च सह मैत्री गर्विष्ठता 28 कर्मपरिणाम- कालपरिणति, अपुत्रत्वचिन्ता 1 | रिपुदारणस्य नरसुन्दर्या सह विवाहः 30 पुत्रजन्म, भव्यपुरुषनामकरणं | रिपुदारणस्य अहङ्कारपारवश्यं, पत्नीसदागमस्वरूपम् संसारि-जीवकथाप्रारम्भः मात्रोः आत्महत्या निगोदस्वरूपम्, व्यवहारराशौ आगमनम् विचक्षणसूरे: आत्मकथा एकेन्द्रिय-विकलेन्द्रियेषु भ्रमणम् / जडस्य रसनाधीनता तिर्यञ्चगतौ विडम्बना विमर्श-प्रकर्षयोः रसनाशुद्ध्यर्थं गमनम् मनष्यगतिप्राप्तिः, क्रोधेन सह मैत्री अन्तरङ्गपुरे मिथ्यादर्शन-रागादीनां परिचयः / क्रोधत्यागोपायपृच्छा | काम-हर्ष-शोक-जुगुप्सा-कषायादीनां स्वरूपम् 36 चित्तसौन्दर्यमहानगरवर्णनम् विषयाभिलाष स्वरूपम् बालस्य स्पर्शनेन सह मैत्री, दुर्दशा च कर्मणां स्वरूपम् राजसचित्तनगरवर्णनम् मोहभटस्य जेतारः दुर्लभाः / / मोहादीनां चारित्रधर्मेण सह युद्धम् | भवचक्रनगरं प्रति विर्मश-प्रकर्षयोः प्रयाणम् / कालविलम्बकरणे मुग्ध-अकुटिलाकथा वसन्तर्तुवर्णनम्, जनानां मोहाधीनता प्रतिबोधकाचार्यस्योपदेश: व्यन्तरयुगलस्य पश्चात्ताप:१० मानवावासपुरे मोहसाम्राज्यम् बालस्य मदनकन्दलीस्पर्शः, सङ्गेच्छा च मद्य-परदारगमनादिकारणेन महाविनाशः मध्यमबुद्धिनाऽपि बालस्य मैत्री त्यक्ता | मिथ्याभिनिवेश-धनगर्वकृता जीवस्य दुर्दशा स्पर्शासक्तस्य बालस्य विविधा कदर्थना समृद्धिस्थिरतोपायाः चतुष्प्रकारमनुष्यवर्णनम् वेश्यासक्तानां दुर्दशा स्पर्श-अकुशलमालापरवशस्य बालस्य कुचेष्टा द्यूतव्यसनकृता दुर्दशा, शिकार- . मांसभक्षणयोः दोषाः अप्रमादयन्त्रस्वरूपम् विकथा-फलम् साधूनां द्रव्यस्तवे आदेशाभावः, अनुमोदनैव चतुर्गतिस्वरूपम् मनीषिदीक्षामहोत्सवः, राजादीनां व्रतस्वीकारः जरा-रोग-मृत्यु-दुर्जनता-कुरूपतानन्दिवर्धनस्य क्रोधत्यागे अरुचिः दरिद्रता-दुर्भगतास्वरूपम् कनकशेखरवृत्तान्तः षड्दर्शनस्वरूपम्, भौतकथानकम् कनकशेखरस्य पितुः पार्श्वे गमनम्, मार्गे युद्धम् 19 जैनसिद्धान्तस्वरूपम् हिंसा-क्रोधप्रभावेण जीवस्य कुचेष्टा जैन साधु स्वरूपम् विमलाननाऽपहरणं, युद्धे कनकशेखरस्य विजयः जैन पुरवर्णनम् नन्दिवर्धन: हिंसा-क्रोधौ न त्यजति प्रशस्तमोहादिस्वरूपम् नन्दिवर्धनेनकृता पित्रादीनां हिंसा चारित्रधर्म-स्वरूपम् नन्दिवर्धनस्य काराग्रहात् पलायनम्, चारित्रधर्म-नृपपरिवारः कुटुम्बत्रयपरिचयः सम्यग्दर्शन-सम्यग्ज्ञान-सन्तोषादयः सपरिकरा: 55 A GMPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 146